Sanskrit edit

Alternative forms edit

Etymology edit

An Old Indo-Aryan continuation of *ruẓḍʰá, from Proto-Indo-Iranian *Hrudᶻdʰás, from Proto-Indo-European *h₁ludʰ-tó-s, from *h₁lewdʰ- (to grow). The retraction of the sibilant was triggered by the application of the RUKI sound law to Proto-Indo-Iranian *Hrudᶻdʰás in the Old Indo-Aryan stage. Cognate with Avestan 𐬎𐬭𐬎𐬰𐬛𐬀 (uruzda, grown).

Pronunciation edit

Adjective edit

रूढ (rūḍhá) stem

  1. grown, sprung up, arisen, ascended
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) 6.42.2:
      वनस्पतीनां प्रतिष्ठितो यः समे भूम्यै स्वाद्योने रूढः प्रत्येव तिष्ठति
      vanaspatīnāṃ pratiṣṭhito yaḥ same bhūmyai svādyone rūḍhaḥ pratyeva tiṣṭhati
      Among trees, that tree is well supported which has grown from its own birthplace on level ground and is firm.

Declension edit

Masculine a-stem declension of रूढ (rūḍhá)
Singular Dual Plural
Nominative रूढः
rūḍháḥ
रूढौ / रूढा¹
rūḍhaú / rūḍhā́¹
रूढाः / रूढासः¹
rūḍhā́ḥ / rūḍhā́saḥ¹
Vocative रूढ
rū́ḍha
रूढौ / रूढा¹
rū́ḍhau / rū́ḍhā¹
रूढाः / रूढासः¹
rū́ḍhāḥ / rū́ḍhāsaḥ¹
Accusative रूढम्
rūḍhám
रूढौ / रूढा¹
rūḍhaú / rūḍhā́¹
रूढान्
rūḍhā́n
Instrumental रूढेन
rūḍhéna
रूढाभ्याम्
rūḍhā́bhyām
रूढैः / रूढेभिः¹
rūḍhaíḥ / rūḍhébhiḥ¹
Dative रूढाय
rūḍhā́ya
रूढाभ्याम्
rūḍhā́bhyām
रूढेभ्यः
rūḍhébhyaḥ
Ablative रूढात्
rūḍhā́t
रूढाभ्याम्
rūḍhā́bhyām
रूढेभ्यः
rūḍhébhyaḥ
Genitive रूढस्य
rūḍhásya
रूढयोः
rūḍháyoḥ
रूढानाम्
rūḍhā́nām
Locative रूढे
rūḍhé
रूढयोः
rūḍháyoḥ
रूढेषु
rūḍhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रूढा (rūḍhā́)
Singular Dual Plural
Nominative रूढा
rūḍhā́
रूढे
rūḍhé
रूढाः
rūḍhā́ḥ
Vocative रूढे
rū́ḍhe
रूढे
rū́ḍhe
रूढाः
rū́ḍhāḥ
Accusative रूढाम्
rūḍhā́m
रूढे
rūḍhé
रूढाः
rūḍhā́ḥ
Instrumental रूढया / रूढा¹
rūḍháyā / rūḍhā́¹
रूढाभ्याम्
rūḍhā́bhyām
रूढाभिः
rūḍhā́bhiḥ
Dative रूढायै
rūḍhā́yai
रूढाभ्याम्
rūḍhā́bhyām
रूढाभ्यः
rūḍhā́bhyaḥ
Ablative रूढायाः / रूढायै²
rūḍhā́yāḥ / rūḍhā́yai²
रूढाभ्याम्
rūḍhā́bhyām
रूढाभ्यः
rūḍhā́bhyaḥ
Genitive रूढायाः / रूढायै²
rūḍhā́yāḥ / rūḍhā́yai²
रूढयोः
rūḍháyoḥ
रूढानाम्
rūḍhā́nām
Locative रूढायाम्
rūḍhā́yām
रूढयोः
rūḍháyoḥ
रूढासु
rūḍhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रूढ (rūḍhá)
Singular Dual Plural
Nominative रूढम्
rūḍhám
रूढे
rūḍhé
रूढानि / रूढा¹
rūḍhā́ni / rūḍhā́¹
Vocative रूढ
rū́ḍha
रूढे
rū́ḍhe
रूढानि / रूढा¹
rū́ḍhāni / rū́ḍhā¹
Accusative रूढम्
rūḍhám
रूढे
rūḍhé
रूढानि / रूढा¹
rūḍhā́ni / rūḍhā́¹
Instrumental रूढेन
rūḍhéna
रूढाभ्याम्
rūḍhā́bhyām
रूढैः / रूढेभिः¹
rūḍhaíḥ / rūḍhébhiḥ¹
Dative रूढाय
rūḍhā́ya
रूढाभ्याम्
rūḍhā́bhyām
रूढेभ्यः
rūḍhébhyaḥ
Ablative रूढात्
rūḍhā́t
रूढाभ्याम्
rūḍhā́bhyām
रूढेभ्यः
rūḍhébhyaḥ
Genitive रूढस्य
rūḍhásya
रूढयोः
rūḍháyoḥ
रूढानाम्
rūḍhā́nām
Locative रूढे
rūḍhé
रूढयोः
rūḍháyoḥ
रूढेषु
rūḍhéṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: rūḷha
  • Prakrit: 𑀭𑀽𑀠 (rūḍha)

References edit