Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *rayšás (injury, wound). Cognate with Avestan 𐬭𐬀𐬉𐬱𐬀 (raēša, injury), Persian ریش (riš, wound).

Pronunciation edit

Noun edit

रेष (reṣá) stemm

  1. injury, hurt

Declension edit

Masculine a-stem declension of रेष (reṣá)
Singular Dual Plural
Nominative रेषः
reṣáḥ
रेषौ / रेषा¹
reṣaú / reṣā́¹
रेषाः / रेषासः¹
reṣā́ḥ / reṣā́saḥ¹
Vocative रेष
réṣa
रेषौ / रेषा¹
réṣau / réṣā¹
रेषाः / रेषासः¹
réṣāḥ / réṣāsaḥ¹
Accusative रेषम्
reṣám
रेषौ / रेषा¹
reṣaú / reṣā́¹
रेषान्
reṣā́n
Instrumental रेषेण
reṣéṇa
रेषाभ्याम्
reṣā́bhyām
रेषैः / रेषेभिः¹
reṣaíḥ / reṣébhiḥ¹
Dative रेषाय
reṣā́ya
रेषाभ्याम्
reṣā́bhyām
रेषेभ्यः
reṣébhyaḥ
Ablative रेषात्
reṣā́t
रेषाभ्याम्
reṣā́bhyām
रेषेभ्यः
reṣébhyaḥ
Genitive रेषस्य
reṣásya
रेषयोः
reṣáyoḥ
रेषाणाम्
reṣā́ṇām
Locative रेषे
reṣé
रेषयोः
reṣáyoḥ
रेषेषु
reṣéṣu
Notes
  • ¹Vedic