रोदिति

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *HráwdHti, from Proto-Indo-Iranian *HráwdHti, from Proto-Indo-European *HrewdH- (to cry). Cognate with Russian рыдать (rydatʹ), Old English rēotan, Old High German riozan, Latin rudō.

Pronunciation edit

Verb edit

रोदिति (róditi) third-singular present indicative (root रुद्, class 2, type P) (Vedic ráuditi)

  1. to cry, weep, wail, sob
  2. to lament
  3. to howl

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रोदितुम् (róditum)
Undeclinable
Infinitive रोदितुम्
róditum
Gerund रोदित्वा
roditvā́
Participles
Masculine/Neuter Gerundive रोद्य / रोदितव्य / रोदनीय
ródya / roditavya / rodanīya
Feminine Gerundive रोद्या / रोदितव्या / रोदनीया
ródyā / roditavyā / rodanīyā
Masculine/Neuter Past Passive Participle रोदित / रुदित
roditá / ruditá
Feminine Past Passive Participle रोदिता / रुदिता
roditā́ / ruditā́
Masculine/Neuter Past Active Participle रोदितवत् / रुदितवत्
roditávat / ruditávat
Feminine Past Active Participle रोदितवती / रुदितवती
roditávatī / ruditávatī
Present: रोदिति (róditi), रुदिते (rudité)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोदिति
róditi
रुदितः
ruditáḥ
रुदन्ति
rudánti
रुदिते
rudité
रुदाते
rudā́te
रुदते
rudáte
Second रोदिषि
ródiṣi
रुदिथः
ruditháḥ
रुदिथ
rudithá
रुदिषे
rudiṣé
रुदाथे
rudā́the
रुदिध्वे
rudidhvé
First रोदिमि
ródimi
रुदिवः
rudiváḥ
रुदिमः
rudimáḥ
रुदे
rudé
रुदिवहे
rudiváhe
रुदिमहे
rudimáhe
Imperative
Third रोदितु
róditu
रुदिताम्
ruditā́m
रुदन्तु
rudántu
रुदिताम्
ruditā́m
रुदाताम्
rudā́tām
रुदताम्
rudátām
Second रुदिधि
rudidhí
रुदितम्
ruditám
रुदित
ruditá
रुदिष्व
rudiṣvá
रुदाथाम्
rudā́thām
रुदिध्वम्
rudidhvám
First रोदानि
ródāni
रोदाव
ródāva
रोदाम
ródāma
रोदै
ródai
रोदावहै
ródāvahai
रोदामहै
ródāmahai
Optative/Potential
Third रुद्यात्
rudyā́t
रुद्याताम्
rudyā́tām
रुद्युः
rudyúḥ
रुदीत
rudītá
रुदीयाताम्
rudīyā́tām
रुदीरन्
rudīrán
Second रुद्याः
rudyā́ḥ
रुद्यातम्
rudyā́tam
रुद्यात
rudyā́ta
रुदीथाः
rudīthā́ḥ
रुदीयाथाम्
rudīyā́thām
रुदीध्वम्
rudīdhvám
First रुद्याम्
rudyā́m
रुद्याव
rudyā́va
रुद्याम
rudyā́ma
रुदीय
rudīyá
रुदीवहि
rudīváhi
रुदीमहि
rudīmáhi
Participles
रुदत्
rudát
रुदान
rudāná
Imperfect: अरोदीत् (árodīt) or अरोदत् (árodat), अरुदित (árudita)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोदीत् / अरोदत्
árodīt / árodat
अरुदिताम्
áruditām
अरुदन्
árudan
अरुदित
árudita
अरुदाताम्
árudātām
अरुदत
árudata
Second अरोदीः / अरोदः
árodīḥ / árodaḥ
अरुदितम्
áruditam
अरुदित
árudita
अरुदिथाः
árudithāḥ
अरुदाथाम्
árudāthām
अरुदिध्वम्
árudidhvam
First अरोदम्
árodam
अरुदिव
árudiva
अरुदिम
árudima
अरुदि
árudi
अरुदिवहि
árudivahi
अरुदिमहि
árudimahi
Future: रोदिष्यति (rodiṣyáti), रोदिष्यते (rodiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रोदिष्यति
rodiṣyáti
रोदिष्यतः
rodiṣyátaḥ
रोदिष्यन्ति
rodiṣyánti
रोदिष्यते
rodiṣyáte
रोदिष्येते
rodiṣyéte
रोदिष्यन्ते
rodiṣyánte
Second रोदिष्यसि
rodiṣyási
रोदिष्यथः
rodiṣyáthaḥ
रोदिष्यथ
rodiṣyátha
रोदिष्यसे
rodiṣyáse
रोदिष्येथे
rodiṣyéthe
रोदिष्यध्वे
rodiṣyádhve
First रोदिष्यामि
rodiṣyā́mi
रोदिष्यावः
rodiṣyā́vaḥ
रोदिष्यामः
rodiṣyā́maḥ
रोदिष्ये
rodiṣyé
रोदिष्यावहे
rodiṣyā́vahe
रोदिष्यामहे
rodiṣyā́mahe
Participles
रोदिष्यत्
rodiṣyát
रोदिष्यमाण
rodiṣyámāṇa
Conditional: अरोदिष्यत् (árodiṣyat), अरोदिष्यत (árodiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोदिष्यत्
árodiṣyat
अरोदिष्यताम्
árodiṣyatām
अरोदिष्यन्
árodiṣyan
अरोदिष्यत
árodiṣyata
अरोदिष्येताम्
árodiṣyetām
अरोदिष्यन्त
árodiṣyanta
Second अरोदिष्यः
árodiṣyaḥ
अरोदिष्यतम्
árodiṣyatam
अरोदिष्यत
árodiṣyata
अरोदिष्यथाः
árodiṣyathāḥ
अरोदिष्येथाम्
árodiṣyethām
अरोदिष्यध्वम्
árodiṣyadhvam
First अरोदिष्यम्
árodiṣyam
अरोदिष्याव
árodiṣyāva
अरोदिष्याम
árodiṣyāma
अरोदिष्ये
árodiṣye
अरोदिष्यावहि
árodiṣyāvahi
अरोदिष्यामहि
árodiṣyāmahi
Aorist: अरोदीत् (árodīt), अरोदिष्ट (árodiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरोदीत्
árodīt
अरोदिष्टाम्
árodiṣṭām
अरोदिषुः
árodiṣuḥ
अरोदिष्ट
árodiṣṭa
अरोदिषाताम्
árodiṣātām
अरोदिषत
árodiṣata
Second अरोदीः
árodīḥ
अरोदिष्टम्
árodiṣṭam
अरोदिष्ट
árodiṣṭa
अरोदिष्ठाः
árodiṣṭhāḥ
अरोदिषाथाम्
árodiṣāthām
अरोदिढ्वम्
árodiḍhvam
First अरोदिषम्
árodiṣam
अरोदिष्व
árodiṣva
अरोदिष्म
árodiṣma
अरोदिषि
árodiṣi
अरोदिष्वहि
árodiṣvahi
अरोदिष्महि
árodiṣmahi
Aorist: अरुदत् (árudat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरुदत्
árudat
अरुदताम्
árudatām
अरुदन्
árudan
-
-
-
-
-
-
Second अरुदः
árudaḥ
अरुदतम्
árudatam
अरुदत
árudata
-
-
-
-
-
-
First अरुदम्
árudam
अरुदाव
árudāva
अरुदाम
árudāma
-
-
-
-
-
-
Benedictive/Precative: रुद्यात् (rudyā́t), रोदिषीष्ट (rodiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रुद्यात्
rudyā́t
रुद्यास्ताम्
rudyā́stām
रुद्यासुः
rudyā́suḥ
रोदिषीष्ट
rodiṣīṣṭá
रोदिषीयास्ताम्¹
rodiṣīyā́stām¹
रोदिषीरन्
rodiṣīrán
Second रुद्याः
rudyā́ḥ
रुद्यास्तम्
rudyā́stam
रुद्यास्त
rudyā́sta
रोदिषीष्ठाः
rodiṣīṣṭhā́ḥ
रोदिषीयास्थाम्¹
rodiṣīyā́sthām¹
रोदिषीढ्वम्
rodiṣīḍhvám
First रुद्यासम्
rudyā́sam
रुद्यास्व
rudyā́sva
रुद्यास्म
rudyā́sma
रोदिषीय
rodiṣīyá
रोदिषीवहि
rodiṣīváhi
रोदिषीमहि
rodiṣīmáhi
Notes
  • ¹Uncertain
Perfect: रुरोद (ruróda), रुरुदे (rurudé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रुरोद
ruróda
रुरुदतुः
rurudátuḥ
रुरुदुः
rurudúḥ
रुरुदे
rurudé
रुरुदाते
rurudā́te
रुरुदिरे / रुरुद्रे¹
rurudiré / rurudré¹
Second रुरोदिथ
ruróditha
रुरुदथुः
rurudáthuḥ
रुरुद
rurudá
रुरुदिषे / रुरुत्से¹
rurudiṣé / rurutsé¹
रुरुदाथे
rurudā́the
रुरुदिध्वे / रुरुद्ध्वे¹
rurudidhvé / ruruddhvé¹
First रुरोद
ruróda
रुरुदिव / रुरुद्व¹
rurudivá / rurudvá¹
रुरुदिम / रुरुद्म¹
rurudimá / rurudmá¹
रुरुदे
rurudé
रुरुदिवहे / रुरुद्वहे¹
rurudiváhe / rurudváhe¹
रुरुदिमहे / रुरुद्महे¹
rurudimáhe / rurudmáhe¹
Participles
रुरुद्वांस्
rurudvā́ṃs
रुरुदान
rurudāná
Notes
  • ¹Vedic

Descendants edit

  • Bengali: রোদন (rōdon)
  • Kannada: ರೋದಿಸು (rōdisu)

References edit