Pali edit

Alternative forms edit

Verb edit

वदति

  1. Devanagari script form of vadati

Conjugation edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Has been compared with Ancient Greek αὐδή (audḗ, voice, sound, song, oracle), which would be from a common Proto-Indo-European root *h₂wed-. This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation edit

Verb edit

वदति (vádati) third-singular present indicative (root वद्, class 1, type P)

  1. to speak, pronounce
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.094.01:
      práité vadantu prá vayáṃ vadāma grā́vabhyo vā́caṃ vadatā vádadbhyaḥ
      yád adrayaḥ parvatāḥ sākám āśávaḥ ślókaṃ ghóṣam bhárathéndrāya somínaḥ
      Let these speak loudly forth; let us speak out aloud: to the loud-speaking Pressing-stones address the speech
      When, rich with Soma juice, Stones of the mountain, ye, united, swift to Indra bring the sound of praise.

Conjugation edit

 Present: वदति (vadati), वदते (vadate), उद्यते (udyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third वदति
vadati
वदतः
vadataḥ
वदन्ति
vadanti
वदते
vadate
वदेते
vadete
वदन्ते
vadante
उद्यते
udyate
उद्येते
udyete
उद्यन्ते
udyante
Second वदसि
vadasi
वदथः
vadathaḥ
वदथ
vadatha
वदसे
vadase
वदेथे
vadethe
वदध्वे
vadadhve
उद्यसे
udyase
उद्येथे
udyethe
उद्यध्वे
udyadhve
First वदामि
vadāmi
वदावः
vadāvaḥ
वदामः
vadāmaḥ
वदे
vade
वदावहे
vadāvahe
वदामहे
vadāmahe
उद्ये
udye
उद्यावहे
udyāvahe
उद्यामहे
udyāmahe
Imperative Mood
Third वदतु
vadatu
वदताम्
vadatām
वदन्तु
vadantu
वदताम्
vadatām
वदेताम्
vadetām
वदन्ताम्
vadantām
उद्यताम्
udyatām
उद्येताम्
udyetām
उद्यन्ताम्
udyantām
Second वद
vada
वदतम्
vadatam
वदत
vadata
वदस्व
vadasva
वदेथाम्
vadethām
वदध्वम्
vadadhvam
उद्यस्व
udyasva
उद्येथाम्
udyethām
उद्यध्वम्
udyadhvam
First वदानि
vadāni
वदाव
vadāva
वदाम
vadāma
वदै
vadai
वदावहै
vadāvahai
वदामहै
vadāmahai
उद्यै
udyai
उद्यावहै
udyāvahai
उद्यामहै
udyāmahai
Optative Mood
Third वदेत्
vadet
वदेताम्
vadetām
वदेयुः
vadeyuḥ
वदेत
vadeta
वदेयाताम्
vadeyātām
वदेरन्
vaderan
उद्येत
udyeta
उद्येयाताम्
udyeyātām
उद्येरन्
udyeran
Second वदेः
vadeḥ
वदेतम्
vadetam
वदेत
vadeta
वदेथाः
vadethāḥ
वदेयाथाम्
vadeyāthām
वदेध्वम्
vadedhvam
उद्येथाः
udyethāḥ
उद्येयाथाम्
udyeyāthām
उद्येध्वम्
udyedhvam
First वदेयम्
vadeyam
वदेव
vadeva
वदेमः
vademaḥ
वदेय
vadeya
वदेवहि
vadevahi
वदेमहि
vademahi
उद्येय
udyeya
उद्येवहि
udyevahi
उद्येमहि
udyemahi
Participles
वदत्
vadat
or वदन्त्
vadant
वदमान
vadamāna
उद्यमान
udyamāna
 Imperfect: अवदत् (avadat), अवदत (avadata), औद्यत (audyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अवदत्
avadat
अवदताम्
avadatām
अवदन्
avadan
अवदत
avadata
अवदेताम्
avadetām
अवदन्त
avadanta
औद्यत
audyata
औद्येताम्
audyetām
औद्यन्त
audyanta
Second अवदः
avadaḥ
अवदतम्
avadatam
अवदत
avadata
अवदथाः
avadathāḥ
अवदेथाम्
avadethām
अवदध्वम्
avadadhvam
औद्यथाः
audyathāḥ
औद्येथाम्
audyethām
औद्यध्वम्
audyadhvam
First अवदम्
avadam
अवदाव
avadāva
अवदाम
avadāma
अवदे
avade
अवदावहि
avadāvahi
अवदामहि
avadāmahi
औद्ये
audye
औद्यावहि
audyāvahi
औद्यामहि
audyāmahi
Future conjugation of वदति (vadati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वदिष्यति
vadiṣyati
वदिष्यतः
vadiṣyataḥ
वदिष्यन्ति
vadiṣyanti
वदिष्यते
vadiṣyate
वदिष्येते
vadiṣyete
वदिष्यन्ते
vadiṣyante
] [
] [
] [
2nd person वदिष्यसि
vadiṣyasi
वदिष्यथः
vadiṣyathaḥ
वदिष्यथ
vadiṣyatha
वदिष्यसे
vadiṣyase
वदिष्येथे
vadiṣyethe
वदिष्यध्वे
vadiṣyadhve
] [
] [
] [
1st person वदिष्यामि
vadiṣyāmi
वदिष्यावः
vadiṣyāvaḥ
वदिष्यामः
vadiṣyāmaḥ
वदिष्ये
vadiṣye
वदिष्यावहे
vadiṣyāvahe
वदिष्यामहे
vadiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वदिता
vaditā
वदितारौ
vaditārau
वदितारः
vaditāraḥ
] [
] [
] [
] [
] [
] [
2nd person वदितासि
vaditāsi
वदितास्थः
vaditāsthaḥ
वदितास्थ
vaditāstha
] [
] [
] [
] [
] [
] [
1st person वदितास्मि
vaditāsmi
वदितास्वः
vaditāsvaḥ
वदितास्मः
vaditāsmaḥ
] [
] [
] [
] [
] [
] [

Descendants edit

  • Pali: vadati