वर्त्स्य

Sanskrit edit

Alternative scripts edit

Etymology edit

Derived from वर्त्स (vartsa).

Pronunciation edit

Noun edit

वर्त्स्य (vartsya)

  1. alveolar place of articulation
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Declension edit

Masculine a-stem declension of वर्त्स्य (vartsya)
Singular Dual Plural
Nominative वर्त्स्यः
vartsyaḥ
वर्त्स्यौ / वर्त्स्या¹
vartsyau / vartsyā¹
वर्त्स्याः / वर्त्स्यासः¹
vartsyāḥ / vartsyāsaḥ¹
Vocative वर्त्स्य
vartsya
वर्त्स्यौ / वर्त्स्या¹
vartsyau / vartsyā¹
वर्त्स्याः / वर्त्स्यासः¹
vartsyāḥ / vartsyāsaḥ¹
Accusative वर्त्स्यम्
vartsyam
वर्त्स्यौ / वर्त्स्या¹
vartsyau / vartsyā¹
वर्त्स्यान्
vartsyān
Instrumental वर्त्स्येन
vartsyena
वर्त्स्याभ्याम्
vartsyābhyām
वर्त्स्यैः / वर्त्स्येभिः¹
vartsyaiḥ / vartsyebhiḥ¹
Dative वर्त्स्याय
vartsyāya
वर्त्स्याभ्याम्
vartsyābhyām
वर्त्स्येभ्यः
vartsyebhyaḥ
Ablative वर्त्स्यात्
vartsyāt
वर्त्स्याभ्याम्
vartsyābhyām
वर्त्स्येभ्यः
vartsyebhyaḥ
Genitive वर्त्स्यस्य
vartsyasya
वर्त्स्ययोः
vartsyayoḥ
वर्त्स्यानाम्
vartsyānām
Locative वर्त्स्ये
vartsye
वर्त्स्ययोः
vartsyayoḥ
वर्त्स्येषु
vartsyeṣu
Notes
  • ¹Vedic