See also: वर्षा

Hindi edit

Etymology edit

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year). Doublet of बरस (baras).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋəɾʂ/, [ʋɐɾʃ]

Noun edit

वर्ष (varṣm

  1. annum, year
    Synonyms: बरस (baras), साल (sāl)

Declension edit

Marathi edit

 
Marathi Wikipedia has an article on:
Wikipedia mr

Etymology edit

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year).

Pronunciation edit

  • IPA(key): /ʋəɾ.ʂə/
  • (file)

Noun edit

वर्ष (varṣan

  1. year
    Synonyms: वरीस (varīs), साल (sāl)

Declension edit

Declension of वर्ष (neut cons-stem)
direct
singular
वर्ष
varṣa
direct
plural
वर्षे, वर्षं
varṣe, varṣa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
वर्ष
varṣa
वर्षे, वर्षं
varṣe, varṣa
oblique
सामान्यरूप
वर्षा
varṣā
वर्षां-
varṣān-
acc. / dative
द्वितीया / चतुर्थी
वर्षाला
varṣālā
वर्षांना
varṣānnā
ergative वर्षाने, वर्षानं
varṣāne, varṣāna
वर्षांनी
varṣānnī
instrumental वर्षाशी
varṣāśī
वर्षांशी
varṣānśī
locative
सप्तमी
वर्षात
varṣāt
वर्षांत
varṣāt
vocative
संबोधन
वर्षा
varṣā
वर्षांनो
varṣānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वर्ष (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
वर्षाचा
varṣāċā
वर्षाचे
varṣāċe
वर्षाची
varṣācī
वर्षाच्या
varṣācā
वर्षाचे, वर्षाचं
varṣāċe, varṣāċa
वर्षाची
varṣācī
वर्षाच्या
varṣācā
plural subject
अनेकवचनी कर्ता
वर्षांचा
varṣānċā
वर्षांचे
varṣānċe
वर्षांची
varṣāñcī
वर्षांच्या
varṣāncā
वर्षांचे, वर्षांचं
varṣānċe, varṣānċa
वर्षांची
varṣāñcī
वर्षांच्या
varṣāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *h₁wers-ó-m, from the root *h₁wers- (to rain). Cognate with Ancient Greek ἕρση (hérsē, dew), Old Irish frass (rain-shower).

The meaning "year" developed from the fact that a year can be interpreted as the period of time from one monsoon to the next and any point of time a particular number of years into the past or future can be expressed as that many monsoons ago or later.

Pronunciation edit

Noun edit

वर्ष (varṣá) stemn or m

  1. rain, raining, a shower
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.58.7:
      प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः।
      वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः॥
      prathiṣṭa yāmanpṛthivī cideṣāṃ bharteva garbhaṃ svamicchavo dhuḥ.
      vātānhyaśvāndhuryāyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ.
      Even Earth hath spread herself wide at their coming, and they as husbands have with power impregned her.
      They to the pole have yoked the winds for coursers: their sweat have they made rain, these Sons of Rudra.
  2. (in the plural) the rains, rainy season
  3. a year
  4. a division of the earth as separated off by certain mountain ranges (9 such divisions are enumerated, namely कुरु (kuru), हिरण्मय (hiraṇmaya), रम्यक (ramyaka), इलावृत (ilāvṛta), हरि (hari); केतुमाला (ketumālā), भद्राश्व (bhadrāśva), किंनर (kiṃnara), and भारत (bhārata); sometimes the number given is 7)

Declension edit

Neuter a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Vocative वर्ष
várṣa
वर्षे
várṣe
वर्षाणि / वर्षा¹
várṣāṇi / várṣā¹
Accusative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षः
varṣáḥ
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षाः / वर्षासः¹
varṣā́ḥ / varṣā́saḥ¹
Vocative वर्ष
várṣa
वर्षौ / वर्षा¹
várṣau / várṣā¹
वर्षाः / वर्षासः¹
várṣāḥ / várṣāsaḥ¹
Accusative वर्षम्
varṣám
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षान्
varṣā́n
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

Adjective edit

वर्ष (varṣá) stem

  1. raining
    कामवर्षkāmavarṣaraining according to one's wish

Declension edit

Masculine a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षः
varṣáḥ
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षाः / वर्षासः¹
varṣā́ḥ / varṣā́saḥ¹
Vocative वर्ष
várṣa
वर्षौ / वर्षा¹
várṣau / várṣā¹
वर्षाः / वर्षासः¹
várṣāḥ / várṣāsaḥ¹
Accusative वर्षम्
varṣám
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षान्
varṣā́n
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वर्षा (varṣā́)
Singular Dual Plural
Nominative वर्षा
varṣā́
वर्षे
varṣé
वर्षाः
varṣā́ḥ
Vocative वर्षे
várṣe
वर्षे
várṣe
वर्षाः
várṣāḥ
Accusative वर्षाम्
varṣā́m
वर्षे
varṣé
वर्षाः
varṣā́ḥ
Instrumental वर्षया / वर्षा¹
varṣáyā / varṣā́¹
वर्षाभ्याम्
varṣā́bhyām
वर्षाभिः
varṣā́bhiḥ
Dative वर्षायै
varṣā́yai
वर्षाभ्याम्
varṣā́bhyām
वर्षाभ्यः
varṣā́bhyaḥ
Ablative वर्षायाः / वर्षायै²
varṣā́yāḥ / varṣā́yai²
वर्षाभ्याम्
varṣā́bhyām
वर्षाभ्यः
varṣā́bhyaḥ
Genitive वर्षायाः / वर्षायै²
varṣā́yāḥ / varṣā́yai²
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षायाम्
varṣā́yām
वर्षयोः
varṣáyoḥ
वर्षासु
varṣā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Vocative वर्ष
várṣa
वर्षे
várṣe
वर्षाणि / वर्षा¹
várṣāṇi / várṣā¹
Accusative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “वर्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0926/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 522-3