वारबुषा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Borrowed from South Dravidian I; compare Malayalam വാഴ (vāḻa), വാഴപ്പഴം (vāḻappaḻaṁ).

Pronunciation

edit

Noun

edit

वारबुषा (vārabuṣā) stem?

  1. banana
    Synonyms: मोच (moca), कदली (kadalī)

Declension

edit
Masculine ā-stem declension of वारबुषा (vārabuṣā)
Singular Dual Plural
Nominative वारबुषा
vārabuṣā
वारबुषे
vārabuṣe
वारबुषाः
vārabuṣāḥ
Vocative वारबुषे
vārabuṣe
वारबुषे
vārabuṣe
वारबुषाः
vārabuṣāḥ
Accusative वारबुषाम्
vārabuṣām
वारबुषे
vārabuṣe
वारबुषाः
vārabuṣāḥ
Instrumental वारबुषया / वारबुषा¹
vārabuṣayā / vārabuṣā¹
वारबुषाभ्याम्
vārabuṣābhyām
वारबुषाभिः
vārabuṣābhiḥ
Dative वारबुषायै
vārabuṣāyai
वारबुषाभ्याम्
vārabuṣābhyām
वारबुषाभ्यः
vārabuṣābhyaḥ
Ablative वारबुषायाः / वारबुषायै²
vārabuṣāyāḥ / vārabuṣāyai²
वारबुषाभ्याम्
vārabuṣābhyām
वारबुषाभ्यः
vārabuṣābhyaḥ
Genitive वारबुषायाः / वारबुषायै²
vārabuṣāyāḥ / vārabuṣāyai²
वारबुषयोः
vārabuṣayoḥ
वारबुषाणाम्
vārabuṣāṇām
Locative वारबुषायाम्
vārabuṣāyām
वारबुषयोः
vārabuṣayoḥ
वारबुषासु
vārabuṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit