विद्यार्थिन्

Sanskrit edit

Etymology edit

Compound of विद्या (vidyā, knowledge, teaching) +‎ अर्थ (artha, aim) +‎ -इन् (-in).

Pronunciation edit

Noun edit

विद्यार्थिन् (vidyārthin) stemm (feminine विद्यार्थिनी)

  1. student, one who desires or aims for knowledge
    Synonyms: छात्र (chātra), शिष्य (śiṣya)

Declension edit

Masculine in-stem declension of विद्यार्थिन् (vidyārthin)
Singular Dual Plural
Nominative विद्यार्थी
vidyārthī
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
Vocative विद्यार्थिन्
vidyārthin
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
Accusative विद्यार्थिनम्
vidyārthinam
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
Instrumental विद्यार्थिना
vidyārthinā
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभिः
vidyārthibhiḥ
Dative विद्यार्थिने
vidyārthine
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
Ablative विद्यार्थिनः
vidyārthinaḥ
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
Genitive विद्यार्थिनः
vidyārthinaḥ
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिनाम्
vidyārthinām
Locative विद्यार्थिनि
vidyārthini
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिषु
vidyārthiṣu
Notes
  • ¹Vedic