Hindi edit

Etymology edit

Borrowed from Sanskrit विशाल (viśālá).

Adjective edit

विशाल (viśāl) (indeclinable)

  1. large

Sanskrit edit

Alternative scripts edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation edit

Adjective edit

विशाल (viśālá) stem

  1. spacious, extensive, broad, wide, large
  2. great, important, powerful, mighty, illustrious, eminent
  3. (at the end of a compound) abundant in, full of

Declension edit

Masculine a-stem declension of विशाल
Nom. sg. विशालः (viśālaḥ)
Gen. sg. विशालस्य (viśālasya)
Singular Dual Plural
Nominative विशालः (viśālaḥ) विशालौ (viśālau) विशालाः (viśālāḥ)
Vocative विशाल (viśāla) विशालौ (viśālau) विशालाः (viśālāḥ)
Accusative विशालम् (viśālam) विशालौ (viśālau) विशालान् (viśālān)
Instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
Dative विशालाय (viśālāya) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)
Feminine ā-stem declension of विशाल
Nom. sg. विशाला (viśālā)
Gen. sg. विशालायाः (viśālāyāḥ)
Singular Dual Plural
Nominative विशाला (viśālā) विशाले (viśāle) विशालाः (viśālāḥ)
Vocative विशाले (viśāle) विशाले (viśāle) विशालाः (viśālāḥ)
Accusative विशालाम् (viśālām) विशाले (viśāle) विशालाः (viśālāḥ)
Instrumental विशालया (viśālayā) विशालाभ्याम् (viśālābhyām) विशालाभिः (viśālābhiḥ)
Dative विशालायै (viśālāyai) विशालाभ्याम् (viśālābhyām) विशालाभ्यः (viśālābhyaḥ)
Ablative विशालायाः (viśālāyāḥ) विशालाभ्याम् (viśālābhyām) विशालाभ्यः (viśālābhyaḥ)
Genitive विशालायाः (viśālāyāḥ) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशालायाम् (viśālāyām) विशालयोः (viśālayoḥ) विशालासु (viśālāsu)
Feminine ī-stem declension of विशाल
Nom. sg. विशाली (viśālī)
Gen. sg. विशाल्याः (viśālyāḥ)
Singular Dual Plural
Nominative विशाली (viśālī) विशाल्यौ (viśālyau) विशाल्यः (viśālyaḥ)
Vocative विशालि (viśāli) विशाल्यौ (viśālyau) विशाल्यः (viśālyaḥ)
Accusative विशालीम् (viśālīm) विशाल्यौ (viśālyau) विशालीः (viśālīḥ)
Instrumental विशाल्या (viśālyā) विशालीभ्याम् (viśālībhyām) विशालीभिः (viśālībhiḥ)
Dative विशाल्यै (viśālyai) विशालीभ्याम् (viśālībhyām) विशालीभ्यः (viśālībhyaḥ)
Ablative विशाल्याः (viśālyāḥ) विशालीभ्याम् (viśālībhyām) विशालीभ्यः (viśālībhyaḥ)
Genitive विशाल्याः (viśālyāḥ) विशाल्योः (viśālyoḥ) विशालीनाम् (viśālīnām)
Locative विशाल्याम् (viśālyām) विशाल्योः (viśālyoḥ) विशालीषु (viśālīṣu)
Neuter a-stem declension of विशाल
Nom. sg. विशालम् (viśālam)
Gen. sg. विशालस्य (viśālasya)
Singular Dual Plural
Nominative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
Vocative विशाल (viśāla) विशाले (viśāle) विशालानि (viśālāni)
Accusative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
Instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
Dative विशालाय (viśālāya) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
Genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
Locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)

Noun edit

विशाल (viśālá) stemm

  1. a kind of beast or bird or plant
  2. a particular षडह (ṣaḍaha)
  3. name of the father of तक्षक (takṣaka)
  4. name of an Asura
  5. name of a son of इक्ष्वाकु (ikṣvāku) (founder of the city विशाला (viśālā))
  6. name of a son of तृणबिन्दु (tṛṇabindu)
  7. name of a king of वैदिश (vaidiśa)
  8. name of a mountain

Declension edit

Masculine a-stem declension of विशाल (viśālá)
Singular Dual Plural
Nominative विशालः
viśāláḥ
विशालौ / विशाला¹
viśālaú / viśālā́¹
विशालाः / विशालासः¹
viśālā́ḥ / viśālā́saḥ¹
Vocative विशाल
víśāla
विशालौ / विशाला¹
víśālau / víśālā¹
विशालाः / विशालासः¹
víśālāḥ / víśālāsaḥ¹
Accusative विशालम्
viśālám
विशालौ / विशाला¹
viśālaú / viśālā́¹
विशालान्
viśālā́n
Instrumental विशालेन
viśāléna
विशालाभ्याम्
viśālā́bhyām
विशालैः / विशालेभिः¹
viśālaíḥ / viśālébhiḥ¹
Dative विशालाय
viśālā́ya
विशालाभ्याम्
viśālā́bhyām
विशालेभ्यः
viśālébhyaḥ
Ablative विशालात्
viśālā́t
विशालाभ्याम्
viśālā́bhyām
विशालेभ्यः
viśālébhyaḥ
Genitive विशालस्य
viśālásya
विशालयोः
viśāláyoḥ
विशालानाम्
viśālā́nām
Locative विशाले
viśālé
विशालयोः
viśāláyoḥ
विशालेषु
viśāléṣu
Notes
  • ¹Vedic

Noun edit

विशाल (viśālá) stemn

  1. name of a place of pilgrimage
  2. (in the dual) (with विष्णोः (viṣṇoḥ)) name of two सामन् (sāman)

Declension edit

Neuter a-stem declension of विशाल (viśālá)
Singular Dual Plural
Nominative विशालम्
viśālám
विशाले
viśālé
विशालानि / विशाला¹
viśālā́ni / viśālā́¹
Vocative विशाल
víśāla
विशाले
víśāle
विशालानि / विशाला¹
víśālāni / víśālā¹
Accusative विशालम्
viśālám
विशाले
viśālé
विशालानि / विशाला¹
viśālā́ni / viśālā́¹
Instrumental विशालेन
viśāléna
विशालाभ्याम्
viśālā́bhyām
विशालैः / विशालेभिः¹
viśālaíḥ / viśālébhiḥ¹
Dative विशालाय
viśālā́ya
विशालाभ्याम्
viśālā́bhyām
विशालेभ्यः
viśālébhyaḥ
Ablative विशालात्
viśālā́t
विशालाभ्याम्
viśālā́bhyām
विशालेभ्यः
viśālébhyaḥ
Genitive विशालस्य
viśālásya
विशालयोः
viśāláyoḥ
विशालानाम्
viśālā́nām
Locative विशाले
viśālé
विशालयोः
viśāláyoḥ
विशालेषु
viśāléṣu
Notes
  • ¹Vedic

Descendants edit

References edit