विषकन्या

Hindi edit

Etymology edit

Learned borrowing from Classical Sanskrit विषकन्या (viṣakanyā); equivalent to विष (viṣ, poison) +‎ कन्या (kanyā, unmarried woman; virgin).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪʂ.kən.jɑː/, [ʋɪʃ.kɐ̃ɲ.jäː]

Noun edit

विषकन्या (viṣkanyāf (Urdu spelling وِشکنِّیا)

  1. (historical) Visha Kanya (a kind of assassinatress of ancient India, said to seduce and then poison their targets)

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of विष (viṣá, poison) +‎ कन्या (kanyā̀, maiden, virgin, girl).

Pronunciation edit

Noun edit

विषकन्या (viṣakanyā) stemf

  1. (Classical Sanskrit) Visha Kanya (a kind of assassinatress of ancient India, said to seduce and then poison their targets)

Declension edit

Feminine ā-stem declension of विषकन्या (viṣakanyā)
Singular Dual Plural
Nominative विषकन्या
viṣakanyā
विषकन्ये
viṣakanye
विषकन्याः
viṣakanyāḥ
Vocative विषकन्ये
viṣakanye
विषकन्ये
viṣakanye
विषकन्याः
viṣakanyāḥ
Accusative विषकन्याम्
viṣakanyām
विषकन्ये
viṣakanye
विषकन्याः
viṣakanyāḥ
Instrumental विषकन्यया
viṣakanyayā
विषकन्याभ्याम्
viṣakanyābhyām
विषकन्याभिः
viṣakanyābhiḥ
Dative विषकन्यायै
viṣakanyāyai
विषकन्याभ्याम्
viṣakanyābhyām
विषकन्याभ्यः
viṣakanyābhyaḥ
Ablative विषकन्यायाः
viṣakanyāyāḥ
विषकन्याभ्याम्
viṣakanyābhyām
विषकन्याभ्यः
viṣakanyābhyaḥ
Genitive विषकन्यायाः
viṣakanyāyāḥ
विषकन्ययोः
viṣakanyayoḥ
विषकन्यानाम्
viṣakanyānām
Locative विषकन्यायाम्
viṣakanyāyām
विषकन्ययोः
viṣakanyayoḥ
विषकन्यासु
viṣakanyāsu

References edit