विष्णु

Hindi edit

 
Hindi Wikipedia has an article on:
Wikipedia hi

Etymology edit

Borrowed from Sanskrit विष्णु (viṣṇu).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪʂ.ɳuː/, [ʋɪʃ.ɳuː]
  • (file)

Proper noun edit

विष्णु (viṣṇum (Urdu spelling وشنو)

  1. (Hinduism, Buddhism) Vishnu (the preserver in the Trimurti and the principal deity of Vaishnavism)
  2. a male given name, Vishnu, from Sanskrit

Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

According to the traditional explanation a derivation from the root विष् (√viṣ, to pervade), thus originally meaning "All-pervader" or "Worker"; related to विवेष्टि (viveṣṭi, to work), both from Proto-Indo-European *weys- (to produce). Alternatively, a substrate borrowing.

Pronunciation edit

Noun edit

विष्णु (víṣṇu) stemm

  1. Vishnu
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.154.2:
      प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
      यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥
      prá tádvíṣṇuḥ stavate vīryèṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ .
      yásyorúṣu triṣú vikrámaṇeṣvadhikṣiyánti bhúvanāni víśvā .
      Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.
  2. name of the month चैत्र (caitra) (VarBṛS.)
  3. (with प्राजापत्य (prājāpatya)) name of the author of RV. X, 84
  4. name of a son of Manu Sāvarṇa and Manu Bhautya (MārkP.)
  5. name of the writer of a law-book
  6. name of the father of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)
  7. (also with गणक (gaṇaka), कवि (kavi), दैवज्ञ (daivajña), पण्डित (paṇḍita), भट्ट (bhaṭṭa), मिश्र (miśra), यतीन्द्र (yatī*ndra), वाजपेयिन् (vājapeyin), शास्त्रिन् (śāstrin) etc.) name of various authors and others (Inscr., Cat.)
  8. = अग्नि (agni) (L.)
  9. = वसुदेवता (vasu-devatā) (L.)
  10. = शुद्ध (śuddha) (L.)

Declension edit

Masculine u-stem declension of विष्णु (víṣṇu)
Singular Dual Plural
Nominative विष्णुः
víṣṇuḥ
विष्णू
víṣṇū
विष्णवः
víṣṇavaḥ
Vocative विष्णो
víṣṇo
विष्णू
víṣṇū
विष्णवः
víṣṇavaḥ
Accusative विष्णुम्
víṣṇum
विष्णू
víṣṇū
विष्णून्
víṣṇūn
Instrumental विष्णुना / विष्ण्वा¹
víṣṇunā / víṣṇvā¹
विष्णुभ्याम्
víṣṇubhyām
विष्णुभिः
víṣṇubhiḥ
Dative विष्णवे
víṣṇave
विष्णुभ्याम्
víṣṇubhyām
विष्णुभ्यः
víṣṇubhyaḥ
Ablative विष्णोः
víṣṇoḥ
विष्णुभ्याम्
víṣṇubhyām
विष्णुभ्यः
víṣṇubhyaḥ
Genitive विष्णोः
víṣṇoḥ
विष्ण्वोः
víṣṇvoḥ
विष्णूनाम्
víṣṇūnām
Locative विष्णौ
víṣṇau
विष्ण्वोः
víṣṇvoḥ
विष्णुषु
víṣṇuṣu
Notes
  • ¹Vedic

Noun edit

विष्णु (viṣṇu) stemf

  1. name of the mother of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)

Declension edit

Feminine u-stem declension of विष्णु (viṣṇu)
Singular Dual Plural
Nominative विष्णुः
viṣṇuḥ
विष्णू
viṣṇū
विष्णवः
viṣṇavaḥ
Vocative विष्णो
viṣṇo
विष्णू
viṣṇū
विष्णवः
viṣṇavaḥ
Accusative विष्णुम्
viṣṇum
विष्णू
viṣṇū
विष्णूः
viṣṇūḥ
Instrumental विष्ण्वा
viṣṇvā
विष्णुभ्याम्
viṣṇubhyām
विष्णुभिः
viṣṇubhiḥ
Dative विष्णवे / विष्ण्वै¹
viṣṇave / viṣṇvai¹
विष्णुभ्याम्
viṣṇubhyām
विष्णुभ्यः
viṣṇubhyaḥ
Ablative विष्णोः / विष्ण्वाः¹ / विष्ण्वै²
viṣṇoḥ / viṣṇvāḥ¹ / viṣṇvai²
विष्णुभ्याम्
viṣṇubhyām
विष्णुभ्यः
viṣṇubhyaḥ
Genitive विष्णोः / विष्ण्वाः¹ / विष्ण्वै²
viṣṇoḥ / viṣṇvāḥ¹ / viṣṇvai²
विष्ण्वोः
viṣṇvoḥ
विष्णूनाम्
viṣṇūnām
Locative विष्णौ / विष्ण्वाम्¹
viṣṇau / viṣṇvām¹
विष्ण्वोः
viṣṇvoḥ
विष्णुषु
viṣṇuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Descendants edit

References edit