Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃɑːɳ/, [ʃä̃ːɳ]

Etymology 1 edit

From Sanskrit शाणा (śāṇā, grindstone).

Noun edit

शाण (śāṇm

  1. grindstone
Declension edit

Etymology 2 edit

From Sanskrit शाणा (śāṇá, hempen).

Noun edit

शाण (śāṇm

  1. cloth made of hemp or of flax
Declension edit

References edit

Sanskrit edit

Alternative forms edit

Etymology 1 edit

Pronunciation edit

Noun edit

शाण (śāṇa) stemm (feminine शाणा)

  1. whetstone
  2. touchstone
  3. saw
Declension edit
Masculine a-stem declension of शाण (śāṇa)
Singular Dual Plural
Nominative शाणः
śāṇaḥ
शाणौ / शाणा¹
śāṇau / śāṇā¹
शाणाः / शाणासः¹
śāṇāḥ / śāṇāsaḥ¹
Vocative शाण
śāṇa
शाणौ / शाणा¹
śāṇau / śāṇā¹
शाणाः / शाणासः¹
śāṇāḥ / śāṇāsaḥ¹
Accusative शाणम्
śāṇam
शाणौ / शाणा¹
śāṇau / śāṇā¹
शाणान्
śāṇān
Instrumental शाणेन
śāṇena
शाणाभ्याम्
śāṇābhyām
शाणैः / शाणेभिः¹
śāṇaiḥ / śāṇebhiḥ¹
Dative शाणाय
śāṇāya
शाणाभ्याम्
śāṇābhyām
शाणेभ्यः
śāṇebhyaḥ
Ablative शाणात्
śāṇāt
शाणाभ्याम्
śāṇābhyām
शाणेभ्यः
śāṇebhyaḥ
Genitive शाणस्य
śāṇasya
शाणयोः
śāṇayoḥ
शाणानाम्
śāṇānām
Locative शाणे
śāṇe
शाणयोः
śāṇayoḥ
शाणेषु
śāṇeṣu
Notes
  • ¹Vedic
Descendants edit
  • Pali: sāṇa
  • Prakrit: 𑀲𑀸𑀡 (sāṇa)

Etymology 2 edit

From शण (śaṇá, a kind of hemp).

Pronunciation edit

Adjective edit

शाण (śāṇá) stem

  1. made of hemp or flax; hempen; flaxen
Declension edit
Masculine a-stem declension of शाण (śāṇá)
Singular Dual Plural
Nominative शाणः
śāṇáḥ
शाणौ / शाणा¹
śāṇaú / śāṇā́¹
शाणाः / शाणासः¹
śāṇā́ḥ / śāṇā́saḥ¹
Vocative शाण
śā́ṇa
शाणौ / शाणा¹
śā́ṇau / śā́ṇā¹
शाणाः / शाणासः¹
śā́ṇāḥ / śā́ṇāsaḥ¹
Accusative शाणम्
śāṇám
शाणौ / शाणा¹
śāṇaú / śāṇā́¹
शाणान्
śāṇā́n
Instrumental शाणेन
śāṇéna
शाणाभ्याम्
śāṇā́bhyām
शाणैः / शाणेभिः¹
śāṇaíḥ / śāṇébhiḥ¹
Dative शाणाय
śāṇā́ya
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Ablative शाणात्
śāṇā́t
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Genitive शाणस्य
śāṇásya
शाणयोः
śāṇáyoḥ
शाणानाम्
śāṇā́nām
Locative शाणे
śāṇé
शाणयोः
śāṇáyoḥ
शाणेषु
śāṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शाणी (śāṇī)
Singular Dual Plural
Nominative शाणी
śāṇī
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाण्यः / शाणीः¹
śāṇyaḥ / śāṇīḥ¹
Vocative शाणि
śāṇi
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाण्यः / शाणीः¹
śāṇyaḥ / śāṇīḥ¹
Accusative शाणीम्
śāṇīm
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाणीः
śāṇīḥ
Instrumental शाण्या
śāṇyā
शाणीभ्याम्
śāṇībhyām
शाणीभिः
śāṇībhiḥ
Dative शाण्यै
śāṇyai
शाणीभ्याम्
śāṇībhyām
शाणीभ्यः
śāṇībhyaḥ
Ablative शाण्याः / शाण्यै²
śāṇyāḥ / śāṇyai²
शाणीभ्याम्
śāṇībhyām
शाणीभ्यः
śāṇībhyaḥ
Genitive शाण्याः / शाण्यै²
śāṇyāḥ / śāṇyai²
शाण्योः
śāṇyoḥ
शाणीनाम्
śāṇīnām
Locative शाण्याम्
śāṇyām
शाण्योः
śāṇyoḥ
शाणीषु
śāṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाण (śāṇá)
Singular Dual Plural
Nominative शाणम्
śāṇám
शाणे
śāṇé
शाणानि / शाणा¹
śāṇā́ni / śāṇā́¹
Vocative शाण
śā́ṇa
शाणे
śā́ṇe
शाणानि / शाणा¹
śā́ṇāni / śā́ṇā¹
Accusative शाणम्
śāṇám
शाणे
śāṇé
शाणानि / शाणा¹
śāṇā́ni / śāṇā́¹
Instrumental शाणेन
śāṇéna
शाणाभ्याम्
śāṇā́bhyām
शाणैः / शाणेभिः¹
śāṇaíḥ / śāṇébhiḥ¹
Dative शाणाय
śāṇā́ya
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Ablative शाणात्
śāṇā́t
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Genitive शाणस्य
śāṇásya
शाणयोः
śāṇáyoḥ
शाणानाम्
śāṇā́nām
Locative शाणे
śāṇé
शाणयोः
śāṇáyoḥ
शाणेषु
śāṇéṣu
Notes
  • ¹Vedic

References edit