Sanskrit edit

Etymology edit

See शुचि (śuci).

Pronunciation edit

Adjective edit

शुच (śucá) stem

  1. pure

Declension edit

Masculine a-stem declension of शुच (śucá)
Singular Dual Plural
Nominative शुचः
śucáḥ
शुचौ / शुचा¹
śucaú / śucā́¹
शुचाः / शुचासः¹
śucā́ḥ / śucā́saḥ¹
Vocative शुच
śúca
शुचौ / शुचा¹
śúcau / śúcā¹
शुचाः / शुचासः¹
śúcāḥ / śúcāsaḥ¹
Accusative शुचम्
śucám
शुचौ / शुचा¹
śucaú / śucā́¹
शुचान्
śucā́n
Instrumental शुचेन
śucéna
शुचाभ्याम्
śucā́bhyām
शुचैः / शुचेभिः¹
śucaíḥ / śucébhiḥ¹
Dative शुचाय
śucā́ya
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Ablative शुचात्
śucā́t
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Genitive शुचस्य
śucásya
शुचयोः
śucáyoḥ
शुचानाम्
śucā́nām
Locative शुचे
śucé
शुचयोः
śucáyoḥ
शुचेषु
śucéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शुचा (śucā)
Singular Dual Plural
Nominative शुचा
śucā
शुचे
śuce
शुचाः
śucāḥ
Vocative शुचे
śuce
शुचे
śuce
शुचाः
śucāḥ
Accusative शुचाम्
śucām
शुचे
śuce
शुचाः
śucāḥ
Instrumental शुचया / शुचा¹
śucayā / śucā¹
शुचाभ्याम्
śucābhyām
शुचाभिः
śucābhiḥ
Dative शुचायै
śucāyai
शुचाभ्याम्
śucābhyām
शुचाभ्यः
śucābhyaḥ
Ablative शुचायाः / शुचायै²
śucāyāḥ / śucāyai²
शुचाभ्याम्
śucābhyām
शुचाभ्यः
śucābhyaḥ
Genitive शुचायाः / शुचायै²
śucāyāḥ / śucāyai²
शुचयोः
śucayoḥ
शुचानाम्
śucānām
Locative शुचायाम्
śucāyām
शुचयोः
śucayoḥ
शुचासु
śucāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शुच (śucá)
Singular Dual Plural
Nominative शुचम्
śucám
शुचे
śucé
शुचानि / शुचा¹
śucā́ni / śucā́¹
Vocative शुच
śúca
शुचे
śúce
शुचानि / शुचा¹
śúcāni / śúcā¹
Accusative शुचम्
śucám
शुचे
śucé
शुचानि / शुचा¹
śucā́ni / śucā́¹
Instrumental शुचेन
śucéna
शुचाभ्याम्
śucā́bhyām
शुचैः / शुचेभिः¹
śucaíḥ / śucébhiḥ¹
Dative शुचाय
śucā́ya
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Ablative शुचात्
śucā́t
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Genitive शुचस्य
śucásya
शुचयोः
śucáyoḥ
शुचानाम्
śucā́nām
Locative शुचे
śucé
शुचयोः
śucáyoḥ
शुचेषु
śucéṣu
Notes
  • ¹Vedic