Hindi edit

Etymology edit

Learned borrowing from Sanskrit शैशव (śaiśava).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃɛː.ʃəʋ/, [ʃɛː.ʃɐʋ]

Adjective edit

शैशव (śaiśav) (indeclinable)

  1. childish
    Synonym: बाल्य (bālya)

Noun edit

शैशव (śaiśavm

  1. infancy, childhood
    Synonyms: बचपन (bacpan), बाल्यकाल (bālyakāl)

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of शिशु (śiśu).

Pronunciation edit

Adjective edit

शैशव (śaiśava) stem

  1. childish

Declension edit

Masculine a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवः
śaiśavaḥ
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Vocative शैशव
śaiśava
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवाः / शैशवासः¹
śaiśavāḥ / śaiśavāsaḥ¹
Accusative शैशवम्
śaiśavam
शैशवौ / शैशवा¹
śaiśavau / śaiśavā¹
शैशवान्
śaiśavān
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शैशवा (śaiśavā)
Singular Dual Plural
Nominative शैशवा
śaiśavā
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Vocative शैशवे
śaiśave
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Accusative शैशवाम्
śaiśavām
शैशवे
śaiśave
शैशवाः
śaiśavāḥ
Instrumental शैशवया / शैशवा¹
śaiśavayā / śaiśavā¹
शैशवाभ्याम्
śaiśavābhyām
शैशवाभिः
śaiśavābhiḥ
Dative शैशवायै
śaiśavāyai
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Ablative शैशवायाः / शैशवायै²
śaiśavāyāḥ / śaiśavāyai²
शैशवाभ्याम्
śaiśavābhyām
शैशवाभ्यः
śaiśavābhyaḥ
Genitive शैशवायाः / शैशवायै²
śaiśavāyāḥ / śaiśavāyai²
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवायाम्
śaiśavāyām
शैशवयोः
śaiśavayoḥ
शैशवासु
śaiśavāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocative शैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

Noun edit

शैशव (śaiśava) stemn

  1. childhood, infancy, pupilage, the period under age sixteen
  2. childishness, stupidity
  3. name of various sāmans

Declension edit

Neuter a-stem declension of शैशव (śaiśava)
Singular Dual Plural
Nominative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Vocative शैशव
śaiśava
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Accusative शैशवम्
śaiśavam
शैशवे
śaiśave
शैशवानि / शैशवा¹
śaiśavāni / śaiśavā¹
Instrumental शैशवेन
śaiśavena
शैशवाभ्याम्
śaiśavābhyām
शैशवैः / शैशवेभिः¹
śaiśavaiḥ / śaiśavebhiḥ¹
Dative शैशवाय
śaiśavāya
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Ablative शैशवात्
śaiśavāt
शैशवाभ्याम्
śaiśavābhyām
शैशवेभ्यः
śaiśavebhyaḥ
Genitive शैशवस्य
śaiśavasya
शैशवयोः
śaiśavayoḥ
शैशवानाम्
śaiśavānām
Locative शैशवे
śaiśave
शैशवयोः
śaiśavayoḥ
शैशवेषु
śaiśaveṣu
Notes
  • ¹Vedic

References edit