शोच्यते

Sanskrit edit

Etymology edit

Passive of causative शोचयति (śocáyati).

Pronunciation edit

Verb edit

शोच्यते (śocyate) third-singular present indicative (root शुच्, type A, passive)

  1. to be made to feel pain
  2. to be purified

Conjugation edit

Present: शोच्यते (śocyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
शोच्यते
śocyate
शोच्येते
śocyete
शोच्यन्ते
śocyante
Second -
-
-
-
-
-
शोच्यसे
śocyase
शोच्येथे
śocyethe
शोच्यध्वे
śocyadhve
First -
-
-
-
-
-
शोच्ये
śocye
शोच्यावहे
śocyāvahe
शोच्यामहे
śocyāmahe
Imperative
Third -
-
-
-
-
-
शोच्यताम्
śocyatām
शोच्येताम्
śocyetām
शोच्यन्ताम्
śocyantām
Second -
-
-
-
-
-
शोच्यस्व
śocyasva
शोच्येथाम्
śocyethām
शोच्यध्वम्
śocyadhvam
First -
-
-
-
-
-
शोच्यै
śocyai
शोच्यावहै
śocyāvahai
शोच्यामहै
śocyāmahai
Optative/Potential
Third -
-
-
-
-
-
शोच्येत
śocyeta
शोच्येयाताम्
śocyeyātām
शोच्येरन्
śocyeran
Second -
-
-
-
-
-
शोच्येथाः
śocyethāḥ
शोच्येयाथाम्
śocyeyāthām
शोच्येध्वम्
śocyedhvam
First -
-
-
-
-
-
शोच्येय
śocyeya
शोच्येवहि
śocyevahi
शोच्येमहि
śocyemahi
Participles
-
-
शोच्यमान
śocyamāna
Imperfect: अशोच्यत (aśocyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अशोच्यत
aśocyata
अशोच्येताम्
aśocyetām
अशोच्यन्त
aśocyanta
Second -
-
-
-
-
-
अशोच्यथाः
aśocyathāḥ
अशोच्येथाम्
aśocyethām
अशोच्यध्वम्
aśocyadhvam
First -
-
-
-
-
-
अशोच्ये
aśocye
अशोच्यावहि
aśocyāvahi
अशोच्यामहि
aśocyāmahi

Descendants edit

References edit