Hindi edit

Etymology edit

PIE word
*ḱwṓ

Learned borrowing from Sanskrit श्वान (śvāna).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃʋɑːn/, [ʃʋä̃ːn]

Noun edit

 
Hindi Wikipedia has an article on:
Wikipedia hi

श्वान (śvānm (feminine श्वानी)

  1. (formal) a dog; hound
    Synonyms: कुत्ता (kuttā), कुक्कुर (kukkur), श्वा (śvā)

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

PIE word
*ḱwṓ

Vṛddhi derivative of श्वन् (śván).

Pronunciation edit

Adjective edit

श्वान (śvāna) stem

  1. relating to or coming from a dog

Declension edit

Masculine a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानः
śvānaḥ
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Vocative श्वान
śvāna
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Accusative श्वानम्
śvānam
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानान्
śvānān
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of श्वानी (śvānī)
Singular Dual Plural
Nominative श्वानी
śvānī
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Vocative श्वानि
śvāni
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वान्यः / श्वानीः¹
śvānyaḥ / śvānīḥ¹
Accusative श्वानीम्
śvānīm
श्वान्यौ / श्वानी¹
śvānyau / śvānī¹
श्वानीः
śvānīḥ
Instrumental श्वान्या
śvānyā
श्वानीभ्याम्
śvānībhyām
श्वानीभिः
śvānībhiḥ
Dative श्वान्यै
śvānyai
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Ablative श्वान्याः
śvānyāḥ
श्वानीभ्याम्
śvānībhyām
श्वानीभ्यः
śvānībhyaḥ
Genitive श्वान्याः
śvānyāḥ
श्वान्योः
śvānyoḥ
श्वानीनाम्
śvānīnām
Locative श्वान्याम्
śvānyām
श्वान्योः
śvānyoḥ
श्वानीषु
śvānīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानम्
śvānam
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Vocative श्वान
śvāna
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Accusative श्वानम्
śvānam
श्वाने
śvāne
श्वानानि / श्वाना¹
śvānāni / śvānā¹
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic

Noun edit

श्वान (śvāna) stemm (feminine श्वानी)

  1. a dog
    Synonyms: see Thesaurus:श्वान

Declension edit

Masculine a-stem declension of श्वान (śvāna)
Singular Dual Plural
Nominative श्वानः
śvānaḥ
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Vocative श्वान
śvāna
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानाः / श्वानासः¹
śvānāḥ / śvānāsaḥ¹
Accusative श्वानम्
śvānam
श्वानौ / श्वाना¹
śvānau / śvānā¹
श्वानान्
śvānān
Instrumental श्वानेन
śvānena
श्वानाभ्याम्
śvānābhyām
श्वानैः / श्वानेभिः¹
śvānaiḥ / śvānebhiḥ¹
Dative श्वानाय
śvānāya
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Ablative श्वानात्
śvānāt
श्वानाभ्याम्
śvānābhyām
श्वानेभ्यः
śvānebhyaḥ
Genitive श्वानस्य
śvānasya
श्वानयोः
śvānayoḥ
श्वानानाम्
śvānānām
Locative श्वाने
śvāne
श्वानयोः
śvānayoḥ
श्वानेषु
śvāneṣu
Notes
  • ¹Vedic

Descendants edit

Further reading edit