Pali edit

Alternative forms edit

Etymology 1 edit

Numeral edit

सत्त

  1. Devanagari script form of satta (seven)
Declension edit

Optionally indeclinable.

Etymology 2 edit

Noun edit

सत्त m

  1. Devanagari script form of satta (“living being”)
Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *sedtós (seated), from *sed- (to sit). Cognate with Latin sessus, Proto-Germanic *sessaz.

Pronunciation edit

Adjective edit

सत्त (sattá) stem

  1. seated, sitting
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.105.14:
      सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः ।
      अग्निर्हव्या सुषूदति. . .
      satto hotā manuṣvadā devām̐ acchā viduṣṭaraḥ.
      agnirhavyā suṣūdati. . .
      Seated here, like a man, like a priest, the wisest Agni shall guide our oblations to the Gods

Declension edit

Masculine a-stem declension of सत्त (sattá)
Singular Dual Plural
Nominative सत्तः
sattáḥ
सत्तौ / सत्ता¹
sattaú / sattā́¹
सत्ताः / सत्तासः¹
sattā́ḥ / sattā́saḥ¹
Vocative सत्त
sátta
सत्तौ / सत्ता¹
sáttau / sáttā¹
सत्ताः / सत्तासः¹
sáttāḥ / sáttāsaḥ¹
Accusative सत्तम्
sattám
सत्तौ / सत्ता¹
sattaú / sattā́¹
सत्तान्
sattā́n
Instrumental सत्तेन
satténa
सत्ताभ्याम्
sattā́bhyām
सत्तैः / सत्तेभिः¹
sattaíḥ / sattébhiḥ¹
Dative सत्ताय
sattā́ya
सत्ताभ्याम्
sattā́bhyām
सत्तेभ्यः
sattébhyaḥ
Ablative सत्तात्
sattā́t
सत्ताभ्याम्
sattā́bhyām
सत्तेभ्यः
sattébhyaḥ
Genitive सत्तस्य
sattásya
सत्तयोः
sattáyoḥ
सत्तानाम्
sattā́nām
Locative सत्ते
satté
सत्तयोः
sattáyoḥ
सत्तेषु
sattéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्ता (sattā́)
Singular Dual Plural
Nominative सत्ता
sattā́
सत्ते
satté
सत्ताः
sattā́ḥ
Vocative सत्ते
sátte
सत्ते
sátte
सत्ताः
sáttāḥ
Accusative सत्ताम्
sattā́m
सत्ते
satté
सत्ताः
sattā́ḥ
Instrumental सत्तया / सत्ता¹
sattáyā / sattā́¹
सत्ताभ्याम्
sattā́bhyām
सत्ताभिः
sattā́bhiḥ
Dative सत्तायै
sattā́yai
सत्ताभ्याम्
sattā́bhyām
सत्ताभ्यः
sattā́bhyaḥ
Ablative सत्तायाः / सत्तायै²
sattā́yāḥ / sattā́yai²
सत्ताभ्याम्
sattā́bhyām
सत्ताभ्यः
sattā́bhyaḥ
Genitive सत्तायाः / सत्तायै²
sattā́yāḥ / sattā́yai²
सत्तयोः
sattáyoḥ
सत्तानाम्
sattā́nām
Locative सत्तायाम्
sattā́yām
सत्तयोः
sattáyoḥ
सत्तासु
sattā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सत्त (sattá)
Singular Dual Plural
Nominative सत्तम्
sattám
सत्ते
satté
सत्तानि / सत्ता¹
sattā́ni / sattā́¹
Vocative सत्त
sátta
सत्ते
sátte
सत्तानि / सत्ता¹
sáttāni / sáttā¹
Accusative सत्तम्
sattám
सत्ते
satté
सत्तानि / सत्ता¹
sattā́ni / sattā́¹
Instrumental सत्तेन
satténa
सत्ताभ्याम्
sattā́bhyām
सत्तैः / सत्तेभिः¹
sattaíḥ / sattébhiḥ¹
Dative सत्ताय
sattā́ya
सत्ताभ्याम्
sattā́bhyām
सत्तेभ्यः
sattébhyaḥ
Ablative सत्तात्
sattā́t
सत्ताभ्याम्
sattā́bhyām
सत्तेभ्यः
sattébhyaḥ
Genitive सत्तस्य
sattásya
सत्तयोः
sattáyoḥ
सत्तानाम्
sattā́nām
Locative सत्ते
satté
सत्तयोः
sattáyoḥ
सत्तेषु
sattéṣu
Notes
  • ¹Vedic

Further reading edit