सत्यघ्न

Sanskrit edit

Alternative scripts edit

Etymology edit

From सत्य (satya) +‎ हन् (han).

Pronunciation edit

Adjective edit

सत्यघ्न (satyaghna)

  1. breaking one's word

Declension edit

Masculine a-stem declension of सत्यघ्न (satyaghna)
Singular Dual Plural
Nominative सत्यघ्नः
satyaghnaḥ
सत्यघ्नौ / सत्यघ्ना¹
satyaghnau / satyaghnā¹
सत्यघ्नाः / सत्यघ्नासः¹
satyaghnāḥ / satyaghnāsaḥ¹
Vocative सत्यघ्न
satyaghna
सत्यघ्नौ / सत्यघ्ना¹
satyaghnau / satyaghnā¹
सत्यघ्नाः / सत्यघ्नासः¹
satyaghnāḥ / satyaghnāsaḥ¹
Accusative सत्यघ्नम्
satyaghnam
सत्यघ्नौ / सत्यघ्ना¹
satyaghnau / satyaghnā¹
सत्यघ्नान्
satyaghnān
Instrumental सत्यघ्नेन
satyaghnena
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नैः / सत्यघ्नेभिः¹
satyaghnaiḥ / satyaghnebhiḥ¹
Dative सत्यघ्नाय
satyaghnāya
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Ablative सत्यघ्नात्
satyaghnāt
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Genitive सत्यघ्नस्य
satyaghnasya
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नानाम्
satyaghnānām
Locative सत्यघ्ने
satyaghne
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नेषु
satyaghneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्यघ्ना (satyaghnā)
Singular Dual Plural
Nominative सत्यघ्ना
satyaghnā
सत्यघ्ने
satyaghne
सत्यघ्नाः
satyaghnāḥ
Vocative सत्यघ्ने
satyaghne
सत्यघ्ने
satyaghne
सत्यघ्नाः
satyaghnāḥ
Accusative सत्यघ्नाम्
satyaghnām
सत्यघ्ने
satyaghne
सत्यघ्नाः
satyaghnāḥ
Instrumental सत्यघ्नया / सत्यघ्ना¹
satyaghnayā / satyaghnā¹
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नाभिः
satyaghnābhiḥ
Dative सत्यघ्नायै
satyaghnāyai
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नाभ्यः
satyaghnābhyaḥ
Ablative सत्यघ्नायाः / सत्यघ्नायै²
satyaghnāyāḥ / satyaghnāyai²
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नाभ्यः
satyaghnābhyaḥ
Genitive सत्यघ्नायाः / सत्यघ्नायै²
satyaghnāyāḥ / satyaghnāyai²
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नानाम्
satyaghnānām
Locative सत्यघ्नायाम्
satyaghnāyām
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नासु
satyaghnāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सत्यघ्न (satyaghna)
Singular Dual Plural
Nominative सत्यघ्नम्
satyaghnam
सत्यघ्ने
satyaghne
सत्यघ्नानि / सत्यघ्ना¹
satyaghnāni / satyaghnā¹
Vocative सत्यघ्न
satyaghna
सत्यघ्ने
satyaghne
सत्यघ्नानि / सत्यघ्ना¹
satyaghnāni / satyaghnā¹
Accusative सत्यघ्नम्
satyaghnam
सत्यघ्ने
satyaghne
सत्यघ्नानि / सत्यघ्ना¹
satyaghnāni / satyaghnā¹
Instrumental सत्यघ्नेन
satyaghnena
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नैः / सत्यघ्नेभिः¹
satyaghnaiḥ / satyaghnebhiḥ¹
Dative सत्यघ्नाय
satyaghnāya
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Ablative सत्यघ्नात्
satyaghnāt
सत्यघ्नाभ्याम्
satyaghnābhyām
सत्यघ्नेभ्यः
satyaghnebhyaḥ
Genitive सत्यघ्नस्य
satyaghnasya
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नानाम्
satyaghnānām
Locative सत्यघ्ने
satyaghne
सत्यघ्नयोः
satyaghnayoḥ
सत्यघ्नेषु
satyaghneṣu
Notes
  • ¹Vedic

References edit