सत्यता

Sanskrit edit

Alternative forms edit

Etymology edit

From सत्य (satya, truth) +‎ -ता (-tā).

Pronunciation edit

Noun edit

सत्यता (satyatā) stemf

  1. reality, truth
  2. love of truth, veracity

Declension edit

Feminine ā-stem declension of सत्यता (satyatā)
Singular Dual Plural
Nominative सत्यता
satyatā
सत्यते
satyate
सत्यताः
satyatāḥ
Vocative सत्यते
satyate
सत्यते
satyate
सत्यताः
satyatāḥ
Accusative सत्यताम्
satyatām
सत्यते
satyate
सत्यताः
satyatāḥ
Instrumental सत्यतया / सत्यता¹
satyatayā / satyatā¹
सत्यताभ्याम्
satyatābhyām
सत्यताभिः
satyatābhiḥ
Dative सत्यतायै
satyatāyai
सत्यताभ्याम्
satyatābhyām
सत्यताभ्यः
satyatābhyaḥ
Ablative सत्यतायाः / सत्यतायै²
satyatāyāḥ / satyatāyai²
सत्यताभ्याम्
satyatābhyām
सत्यताभ्यः
satyatābhyaḥ
Genitive सत्यतायाः / सत्यतायै²
satyatāyāḥ / satyatāyai²
सत्यतयोः
satyatayoḥ
सत्यतानाम्
satyatānām
Locative सत्यतायाम्
satyatāyām
सत्यतयोः
satyatayoḥ
सत्यतासु
satyatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Further reading edit

  • Hellwig, Oliver (2010-2024) “satyatā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.