Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

Sanskritization of Hindi समोसा (samosā), dropping the last ā and replacing dental s with retroflex .

Pronunciation

edit

Noun

edit

समोष (samoṣa) stemm

  1. (New Sanskrit) a samosa

Declension

edit
Masculine a-stem declension of समोष (samoṣa)
Singular Dual Plural
Nominative समोषः
samoṣaḥ
समोषौ
samoṣau
समोषाः
samoṣāḥ
Vocative समोष
samoṣa
समोषौ
samoṣau
समोषाः
samoṣāḥ
Accusative समोषम्
samoṣam
समोषौ
samoṣau
समोषान्
samoṣān
Instrumental समोषेण
samoṣeṇa
समोषाभ्याम्
samoṣābhyām
समोषैः
samoṣaiḥ
Dative समोषाय
samoṣāya
समोषाभ्याम्
samoṣābhyām
समोषेभ्यः
samoṣebhyaḥ
Ablative समोषात्
samoṣāt
समोषाभ्याम्
samoṣābhyām
समोषेभ्यः
samoṣebhyaḥ
Genitive समोषस्य
samoṣasya
समोषयोः
samoṣayoḥ
समोषाणाम्
samoṣāṇām
Locative समोषे
samoṣe
समोषयोः
samoṣayoḥ
समोषेषु
samoṣeṣu

References

edit