सम्मार्जनी

Sanskrit edit

Alternative scripts edit

Etymology edit

This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.
Particularly: “Seems to be from a nominal form of the verb सम्मार्जति (sammārjati, to wipe, clean, sweep), itself a combination of सम (sama) and the root मृज् (mṛj, to wipe).”

Pronunciation edit

Noun edit

सम्मार्जनी (sammārjanī) stemf

  1. a broom

Declension edit

Feminine ī-stem declension of सम्मार्जनी (sammārjanī)
Singular Dual Plural
Nominative सम्मार्जनी
sammārjanī
सम्मार्जन्यौ / सम्मार्जनी¹
sammārjanyau / sammārjanī¹
सम्मार्जन्यः / सम्मार्जनीः¹
sammārjanyaḥ / sammārjanīḥ¹
Vocative सम्मार्जनि
sammārjani
सम्मार्जन्यौ / सम्मार्जनी¹
sammārjanyau / sammārjanī¹
सम्मार्जन्यः / सम्मार्जनीः¹
sammārjanyaḥ / sammārjanīḥ¹
Accusative सम्मार्जनीम्
sammārjanīm
सम्मार्जन्यौ / सम्मार्जनी¹
sammārjanyau / sammārjanī¹
सम्मार्जनीः
sammārjanīḥ
Instrumental सम्मार्जन्या
sammārjanyā
सम्मार्जनीभ्याम्
sammārjanībhyām
सम्मार्जनीभिः
sammārjanībhiḥ
Dative सम्मार्जन्यै
sammārjanyai
सम्मार्जनीभ्याम्
sammārjanībhyām
सम्मार्जनीभ्यः
sammārjanībhyaḥ
Ablative सम्मार्जन्याः / सम्मार्जन्यै²
sammārjanyāḥ / sammārjanyai²
सम्मार्जनीभ्याम्
sammārjanībhyām
सम्मार्जनीभ्यः
sammārjanībhyaḥ
Genitive सम्मार्जन्याः / सम्मार्जन्यै²
sammārjanyāḥ / sammārjanyai²
सम्मार्जन्योः
sammārjanyoḥ
सम्मार्जनीनाम्
sammārjanīnām
Locative सम्मार्जन्याम्
sammārjanyām
सम्मार्जन्योः
sammārjanyoḥ
सम्मार्जनीषु
sammārjanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas