साधकत्व

Sanskrit edit

Noun edit

साधकत्व (sādhaka-tva) stemn

  1. magic, jugglery
  2. conclusiveness

Declension edit

Neuter a-stem declension of साधकत्व
Nom. sg. साधकत्वम् (sādhakatvam)
Gen. sg. साधकत्वस्य (sādhakatvasya)
Singular Dual Plural
Nominative साधकत्वम् (sādhakatvam) साधकत्वे (sādhakatve) साधकत्वानि (sādhakatvāni)
Vocative साधकत्व (sādhakatva) साधकत्वे (sādhakatve) साधकत्वानि (sādhakatvāni)
Accusative साधकत्वम् (sādhakatvam) साधकत्वे (sādhakatve) साधकत्वानि (sādhakatvāni)
Instrumental साधकत्वेन (sādhakatvena) साधकत्वाभ्याम् (sādhakatvābhyām) साधकत्वैः (sādhakatvaiḥ)
Dative साधकत्वाय (sādhakatvāya) साधकत्वाभ्याम् (sādhakatvābhyām) साधकत्वेभ्यः (sādhakatvebhyaḥ)
Ablative साधकत्वात् (sādhakatvāt) साधकत्वाभ्याम् (sādhakatvābhyām) साधकत्वेभ्यः (sādhakatvebhyaḥ)
Genitive साधकत्वस्य (sādhakatvasya) साधकत्वयोः (sādhakatvayoḥ) साधकत्वानाम् (sādhakatvānām)
Locative साधकत्वे (sādhakatve) साधकत्वयोः (sādhakatvayoḥ) साधकत्वेषु (sādhakatveṣu)

References edit