साळ्हृ

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *sáẓḍʰā, from Proto-Indo-Iranian *sáždʰā, from Proto-Indo-European *séǵʰ-tōr (conqueror), from *seǵʰ- (to overcome, to conquer). Cognate with Ancient Greek Ἕκτωρ (Héktōr).

Pronunciation edit

Noun edit

साळ्हृ (sā́ḷhṛ) stemm

  1. Alternative form of साढृ (sā́ḍhṛ)

Declension edit

Masculine ṛ-stem declension of साळ्हृ (sā́ḷhṛ)
Singular Dual Plural
Nominative साळ्हा
sā́ḷhā
साळ्हारौ / साळ्हारा¹
sā́ḷhārau / sā́ḷhārā¹
साळ्हारः
sā́ḷhāraḥ
Vocative साळ्हः
sā́ḷhaḥ
साळ्हारौ / साळ्हारा¹
sā́ḷhārau / sā́ḷhārā¹
साळ्हारः
sā́ḷhāraḥ
Accusative साळ्हारम्
sā́ḷhāram
साळ्हारौ / साळ्हारा¹
sā́ḷhārau / sā́ḷhārā¹
साळ्हॄन्
sā́ḷhṝn
Instrumental साढ्रा
sā́ḍhrā
साळ्हृभ्याम्
sā́ḷhṛbhyām
साळ्हृभिः
sā́ḷhṛbhiḥ
Dative साढ्रे
sā́ḍhre
साळ्हृभ्याम्
sā́ḷhṛbhyām
साळ्हृभ्यः
sā́ḷhṛbhyaḥ
Ablative साळ्हुः
sā́ḷhuḥ
साळ्हृभ्याम्
sā́ḷhṛbhyām
साळ्हृभ्यः
sā́ḷhṛbhyaḥ
Genitive साळ्हुः
sā́ḷhuḥ
साढ्रोः
sā́ḍhroḥ
साळ्हॄणाम्
sā́ḷhṝṇām
Locative साळ्हरि
sā́ḷhari
साढ्रोः
sā́ḍhroḥ
साळ्हृषु
sā́ḷhṛṣu
Notes
  • ¹Vedic