Hindi edit

Etymology edit

Borrowed from Sanskrit सिद्ध (siddha).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sɪd̪d̪ʱ/, [sɪd̪(ː)ʱ]

Adjective edit

सिद्ध (siddh) (indeclinable)

  1. completed, accomplished, done
  2. proven, proved

Pali edit

Alternative forms edit

Adjective edit

सिद्ध

  1. Devanagari script form of siddha (accomplished)

Declension edit

Noun edit

सिद्ध m

  1. Devanagari script form of siddha (magician)

Declension edit

Noun edit

सिद्ध n

  1. Devanagari script form of siddha (success)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From सिध् (sidh), a weak form of साध् (sādh).

Pronunciation edit

Adjective edit

सिद्ध (siddha)

  1. proven
  2. accomplished
  3. prepared (of food)

Declension edit

Masculine a-stem declension of सिद्ध (siddha)
Singular Dual Plural
Nominative सिद्धः
siddhaḥ
सिद्धौ / सिद्धा¹
siddhau / siddhā¹
सिद्धाः / सिद्धासः¹
siddhāḥ / siddhāsaḥ¹
Vocative सिद्ध
siddha
सिद्धौ / सिद्धा¹
siddhau / siddhā¹
सिद्धाः / सिद्धासः¹
siddhāḥ / siddhāsaḥ¹
Accusative सिद्धम्
siddham
सिद्धौ / सिद्धा¹
siddhau / siddhā¹
सिद्धान्
siddhān
Instrumental सिद्धेन
siddhena
सिद्धाभ्याम्
siddhābhyām
सिद्धैः / सिद्धेभिः¹
siddhaiḥ / siddhebhiḥ¹
Dative सिद्धाय
siddhāya
सिद्धाभ्याम्
siddhābhyām
सिद्धेभ्यः
siddhebhyaḥ
Ablative सिद्धात्
siddhāt
सिद्धाभ्याम्
siddhābhyām
सिद्धेभ्यः
siddhebhyaḥ
Genitive सिद्धस्य
siddhasya
सिद्धयोः
siddhayoḥ
सिद्धानाम्
siddhānām
Locative सिद्धे
siddhe
सिद्धयोः
siddhayoḥ
सिद्धेषु
siddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सिद्धा (siddhā)
Singular Dual Plural
Nominative सिद्धा
siddhā
सिद्धे
siddhe
सिद्धाः
siddhāḥ
Vocative सिद्धे
siddhe
सिद्धे
siddhe
सिद्धाः
siddhāḥ
Accusative सिद्धाम्
siddhām
सिद्धे
siddhe
सिद्धाः
siddhāḥ
Instrumental सिद्धया / सिद्धा¹
siddhayā / siddhā¹
सिद्धाभ्याम्
siddhābhyām
सिद्धाभिः
siddhābhiḥ
Dative सिद्धायै
siddhāyai
सिद्धाभ्याम्
siddhābhyām
सिद्धाभ्यः
siddhābhyaḥ
Ablative सिद्धायाः / सिद्धायै²
siddhāyāḥ / siddhāyai²
सिद्धाभ्याम्
siddhābhyām
सिद्धाभ्यः
siddhābhyaḥ
Genitive सिद्धायाः / सिद्धायै²
siddhāyāḥ / siddhāyai²
सिद्धयोः
siddhayoḥ
सिद्धानाम्
siddhānām
Locative सिद्धायाम्
siddhāyām
सिद्धयोः
siddhayoḥ
सिद्धासु
siddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सिद्ध (siddha)
Singular Dual Plural
Nominative सिद्धम्
siddham
सिद्धे
siddhe
सिद्धानि / सिद्धा¹
siddhāni / siddhā¹
Vocative सिद्ध
siddha
सिद्धे
siddhe
सिद्धानि / सिद्धा¹
siddhāni / siddhā¹
Accusative सिद्धम्
siddham
सिद्धे
siddhe
सिद्धानि / सिद्धा¹
siddhāni / siddhā¹
Instrumental सिद्धेन
siddhena
सिद्धाभ्याम्
siddhābhyām
सिद्धैः / सिद्धेभिः¹
siddhaiḥ / siddhebhiḥ¹
Dative सिद्धाय
siddhāya
सिद्धाभ्याम्
siddhābhyām
सिद्धेभ्यः
siddhebhyaḥ
Ablative सिद्धात्
siddhāt
सिद्धाभ्याम्
siddhābhyām
सिद्धेभ्यः
siddhebhyaḥ
Genitive सिद्धस्य
siddhasya
सिद्धयोः
siddhayoḥ
सिद्धानाम्
siddhānām
Locative सिद्धे
siddhe
सिद्धयोः
siddhayoḥ
सिद्धेषु
siddheṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit

  • Monier Williams (1899) “सिद्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 1215/1-2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 728
  • Turner, Ralph Lilley (1969–1985) “siddha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 773