सुराष्ट्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From सु- (su-, good) +‎ राष्ट्र (rāṣṭra, realm, dominion).

Pronunciation

edit

Adjective

edit

सुराष्ट्र (súrāṣṭra) stem

  1. Having a good dominion.

Declension

edit
Masculine a-stem declension of सुराष्ट्र
Nom. sg. सुराष्ट्रः (surāṣṭraḥ)
Gen. sg. सुराष्ट्रस्य (surāṣṭrasya)
Singular Dual Plural
Nominative सुराष्ट्रः (surāṣṭraḥ) सुराष्ट्रौ (surāṣṭrau) सुराष्ट्राः (surāṣṭrāḥ)
Vocative सुराष्ट्र (surāṣṭra) सुराष्ट्रौ (surāṣṭrau) सुराष्ट्राः (surāṣṭrāḥ)
Accusative सुराष्ट्रम् (surāṣṭram) सुराष्ट्रौ (surāṣṭrau) सुराष्ट्रान् (surāṣṭrān)
Instrumental सुराष्ट्रेन (surāṣṭrena) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रैः (surāṣṭraiḥ)
Dative सुराष्ट्राय (surāṣṭrāya) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
Ablative सुराष्ट्रात् (surāṣṭrāt) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
Genitive सुराष्ट्रस्य (surāṣṭrasya) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रानाम् (surāṣṭrānām)
Locative सुराष्ट्रे (surāṣṭre) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रेषु (surāṣṭreṣu)
Feminine ā-stem declension of सुराष्ट्र
Nom. sg. सुराष्ट्रा (surāṣṭrā)
Gen. sg. सुराष्ट्रायाः (surāṣṭrāyāḥ)
Singular Dual Plural
Nominative सुराष्ट्रा (surāṣṭrā) सुराष्ट्रे (surāṣṭre) सुराष्ट्राः (surāṣṭrāḥ)
Vocative सुराष्ट्रे (surāṣṭre) सुराष्ट्रे (surāṣṭre) सुराष्ट्राः (surāṣṭrāḥ)
Accusative सुराष्ट्राम् (surāṣṭrām) सुराष्ट्रे (surāṣṭre) सुराष्ट्राः (surāṣṭrāḥ)
Instrumental सुराष्ट्रया (surāṣṭrayā) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्राभिः (surāṣṭrābhiḥ)
Dative सुराष्ट्रायै (surāṣṭrāyai) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्राभ्यः (surāṣṭrābhyaḥ)
Ablative सुराष्ट्रायाः (surāṣṭrāyāḥ) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्राभ्यः (surāṣṭrābhyaḥ)
Genitive सुराष्ट्रायाः (surāṣṭrāyāḥ) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रानाम् (surāṣṭrānām)
Locative सुराष्ट्रायाम् (surāṣṭrāyām) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रासु (surāṣṭrāsu)
Neuter a-stem declension of सुराष्ट्र
Nom. sg. सुराष्ट्रम् (surāṣṭram)
Gen. sg. सुराष्ट्रस्य (surāṣṭrasya)
Singular Dual Plural
Nominative सुराष्ट्रम् (surāṣṭram) सुराष्ट्रे (surāṣṭre) सुराष्ट्रानि (surāṣṭrāni)
Vocative सुराष्ट्र (surāṣṭra) सुराष्ट्रे (surāṣṭre) सुराष्ट्रानि (surāṣṭrāni)
Accusative सुराष्ट्रम् (surāṣṭram) सुराष्ट्रे (surāṣṭre) सुराष्ट्रानि (surāṣṭrāni)
Instrumental सुराष्ट्रेन (surāṣṭrena) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रैः (surāṣṭraiḥ)
Dative सुराष्ट्राय (surāṣṭrāya) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
Ablative सुराष्ट्रात् (surāṣṭrāt) सुराष्ट्राभ्याम् (surāṣṭrābhyām) सुराष्ट्रेभ्यः (surāṣṭrebhyaḥ)
Genitive सुराष्ट्रस्य (surāṣṭrasya) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रानाम् (surāṣṭrānām)
Locative सुराष्ट्रे (surāṣṭre) सुराष्ट्रयोः (surāṣṭrayoḥ) सुराष्ट्रेषु (surāṣṭreṣu)

Proper noun

edit

सुराष्ट्र (súrāṣṭra) stemm

  1. Saurashtra (a region of Gujarat, India)
  2. An ancient Indian polity (janapada) located in the region.
  3. An ancient city located in the region.

Declension

edit
Masculine a-stem declension of सुराष्ट्र (súrāṣṭra)
Singular Dual Plural
Nominative सुराष्ट्रः
súrāṣṭraḥ
सुराष्ट्रौ / सुराष्ट्रा¹
súrāṣṭrau / súrāṣṭrā¹
सुराष्ट्राः / सुराष्ट्रासः¹
súrāṣṭrāḥ / súrāṣṭrāsaḥ¹
Vocative सुराष्ट्र
súrāṣṭra
सुराष्ट्रौ / सुराष्ट्रा¹
súrāṣṭrau / súrāṣṭrā¹
सुराष्ट्राः / सुराष्ट्रासः¹
súrāṣṭrāḥ / súrāṣṭrāsaḥ¹
Accusative सुराष्ट्रम्
súrāṣṭram
सुराष्ट्रौ / सुराष्ट्रा¹
súrāṣṭrau / súrāṣṭrā¹
सुराष्ट्रान्
súrāṣṭrān
Instrumental सुराष्ट्रेण
súrāṣṭreṇa
सुराष्ट्राभ्याम्
súrāṣṭrābhyām
सुराष्ट्रैः / सुराष्ट्रेभिः¹
súrāṣṭraiḥ / súrāṣṭrebhiḥ¹
Dative सुराष्ट्राय
súrāṣṭrāya
सुराष्ट्राभ्याम्
súrāṣṭrābhyām
सुराष्ट्रेभ्यः
súrāṣṭrebhyaḥ
Ablative सुराष्ट्रात्
súrāṣṭrāt
सुराष्ट्राभ्याम्
súrāṣṭrābhyām
सुराष्ट्रेभ्यः
súrāṣṭrebhyaḥ
Genitive सुराष्ट्रस्य
súrāṣṭrasya
सुराष्ट्रयोः
súrāṣṭrayoḥ
सुराष्ट्राणाम्
súrāṣṭrāṇām
Locative सुराष्ट्रे
súrāṣṭre
सुराष्ट्रयोः
súrāṣṭrayoḥ
सुराष्ट्रेषु
súrāṣṭreṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

References

edit
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “सुराष्ट्र”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Turner, Ralph Lilley (1969–1985) “súrāṣṭra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 779