Hindi edit

Etymology edit

Learned borrowing from Sanskrit सुलभ (sulabha).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sʊ.ləbʱ/, [sʊ.lɐbʱ]

Adjective edit

सुलभ (sulabh) (indeclinable)

  1. easy
  2. available, accessible

Antonyms edit

Derived terms edit

Marathi edit

Etymology edit

Learned borrowing from Sanskrit सुलभ (sulabha).

Pronunciation edit

  • (file)

Adjective edit

सुलभ (sulabh)

  1. easy

Sanskrit edit

Alternative scripts edit

Etymology edit

सु- (su-) +‎ लभ् (labh).

Pronunciation edit

Adjective edit

सुलभ (sulabha) stem

  1. easy to be obtained or effected, easily accessible or attainable, feasible, easy, common, trivial
  2. fit or suitable for, answering to (mostly comp.), useful, advantageous

Declension edit

Masculine a-stem declension of सुलभ
Nom. sg. काषणः (kāṣaṇaḥ)
Gen. sg. काषणस्य (kāṣaṇasya)
Singular Dual Plural
Nominative काषणः (kāṣaṇaḥ) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
Vocative काषण (kāṣaṇa) काषणौ (kāṣaṇau) काषणाः (kāṣaṇāḥ)
Accusative काषणम् (kāṣaṇam) काषणौ (kāṣaṇau) काषणान् (kāṣaṇān)
Instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
Dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)
Feminine ā-stem declension of सुलभ
Nom. sg. काषणा (kāṣaṇā)
Gen. sg. काषणायाः (kāṣaṇāyāḥ)
Singular Dual Plural
Nominative काषणा (kāṣaṇā) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Vocative काषणे (kāṣaṇe) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Accusative काषणाम् (kāṣaṇām) काषणे (kāṣaṇe) काषणाः (kāṣaṇāḥ)
Instrumental काषणया (kāṣaṇayā) काषणाभ्याम् (kāṣaṇābhyām) काषणाभिः (kāṣaṇābhiḥ)
Dative काषणायै (kāṣaṇāyai) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
Ablative काषणायाः (kāṣaṇāyāḥ) काषणाभ्याम् (kāṣaṇābhyām) काषणाभ्यः (kāṣaṇābhyaḥ)
Genitive काषणायाः (kāṣaṇāyāḥ) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणायाम् (kāṣaṇāyām) काषणयोः (kāṣaṇayoḥ) काषणासु (kāṣaṇāsu)
Neuter a-stem declension of सुलभ
Nom. sg. काषणम् (kāṣaṇam)
Gen. sg. काषणस्य (kāṣaṇasya)
Singular Dual Plural
Nominative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Vocative काषण (kāṣaṇa) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Accusative काषणम् (kāṣaṇam) काषणे (kāṣaṇe) काषणानि (kāṣaṇāni)
Instrumental काषणेन (kāṣaṇena) काषणाभ्याम् (kāṣaṇābhyām) काषणैः (kāṣaṇaiḥ)
Dative काषणाय (kāṣaṇāya) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Ablative काषणात् (kāṣaṇāt) काषणाभ्याम् (kāṣaṇābhyām) काषणेभ्यः (kāṣaṇebhyaḥ)
Genitive काषणस्य (kāṣaṇasya) काषणयोः (kāṣaṇayoḥ) काषणानाम् (kāṣaṇānām)
Locative काषणे (kāṣaṇe) काषणयोः (kāṣaṇayoḥ) काषणेषु (kāṣaṇeṣu)

Noun edit

सुलभ (sulabha) stemm

  1. the fire at a domestic sacrifice

Declension edit

Masculine a-stem declension of सुलभ (sulabha)
Singular Dual Plural
Nominative सुलभः
sulabhaḥ
सुलभौ / सुलभा¹
sulabhau / sulabhā¹
सुलभाः / सुलभासः¹
sulabhāḥ / sulabhāsaḥ¹
Vocative सुलभ
sulabha
सुलभौ / सुलभा¹
sulabhau / sulabhā¹
सुलभाः / सुलभासः¹
sulabhāḥ / sulabhāsaḥ¹
Accusative सुलभम्
sulabham
सुलभौ / सुलभा¹
sulabhau / sulabhā¹
सुलभान्
sulabhān
Instrumental सुलभेन
sulabhena
सुलभाभ्याम्
sulabhābhyām
सुलभैः / सुलभेभिः¹
sulabhaiḥ / sulabhebhiḥ¹
Dative सुलभाय
sulabhāya
सुलभाभ्याम्
sulabhābhyām
सुलभेभ्यः
sulabhebhyaḥ
Ablative सुलभात्
sulabhāt
सुलभाभ्याम्
sulabhābhyām
सुलभेभ्यः
sulabhebhyaḥ
Genitive सुलभस्य
sulabhasya
सुलभयोः
sulabhayoḥ
सुलभानाम्
sulabhānām
Locative सुलभे
sulabhe
सुलभयोः
sulabhayoḥ
सुलभेषु
sulabheṣu
Notes
  • ¹Vedic

References edit