सौम्यवार

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of सौम्य (saumya) +‎ वार (vāra).

Pronunciation edit

Noun edit

सौम्यवार (saumyavāra) stemm

  1. Thursday
    Synonym: गुरुवार (guruvāra)

Declension edit

Masculine a-stem declension of सौम्यवार (saumyavāra)
Singular Dual Plural
Nominative सौम्यवारः
saumyavāraḥ
सौम्यवारौ / सौम्यवारा¹
saumyavārau / saumyavārā¹
सौम्यवाराः / सौम्यवारासः¹
saumyavārāḥ / saumyavārāsaḥ¹
Vocative सौम्यवार
saumyavāra
सौम्यवारौ / सौम्यवारा¹
saumyavārau / saumyavārā¹
सौम्यवाराः / सौम्यवारासः¹
saumyavārāḥ / saumyavārāsaḥ¹
Accusative सौम्यवारम्
saumyavāram
सौम्यवारौ / सौम्यवारा¹
saumyavārau / saumyavārā¹
सौम्यवारान्
saumyavārān
Instrumental सौम्यवारेण
saumyavāreṇa
सौम्यवाराभ्याम्
saumyavārābhyām
सौम्यवारैः / सौम्यवारेभिः¹
saumyavāraiḥ / saumyavārebhiḥ¹
Dative सौम्यवाराय
saumyavārāya
सौम्यवाराभ्याम्
saumyavārābhyām
सौम्यवारेभ्यः
saumyavārebhyaḥ
Ablative सौम्यवारात्
saumyavārāt
सौम्यवाराभ्याम्
saumyavārābhyām
सौम्यवारेभ्यः
saumyavārebhyaḥ
Genitive सौम्यवारस्य
saumyavārasya
सौम्यवारयोः
saumyavārayoḥ
सौम्यवाराणाम्
saumyavārāṇām
Locative सौम्यवारे
saumyavāre
सौम्यवारयोः
saumyavārayoḥ
सौम्यवारेषु
saumyavāreṣu
Notes
  • ¹Vedic

See also edit