स्नानागार

Hindi

edit

Etymology

edit

Borrowed from Sanskrit स्नानागार (snānāgāra).

Pronunciation

edit
  • (Delhi) IPA(key): /snɑː.nɑː.ɡɑːɾ/, [snäː.näː.ɡäːɾ]

Noun

edit

स्नानागार (snānāgārm

  1. bathroom
    Synonyms: स्नानघर (snānghar), ग़ुसलख़ाना (ġusalxānā)

Declension

edit

Sanskrit

edit

Etymology

edit

स्नान (snāna) +‎ आगार (āgāra)

Pronunciation

edit

Noun

edit

स्नानागार (snānāgāra) stemn

  1. bathroom

Declension

edit
Neuter a-stem declension of स्नानागार (snānāgāra)
Singular Dual Plural
Nominative स्नानागारम्
snānāgāram
स्नानागारे
snānāgāre
स्नानागाराणि / स्नानागारा¹
snānāgārāṇi / snānāgārā¹
Vocative स्नानागार
snānāgāra
स्नानागारे
snānāgāre
स्नानागाराणि / स्नानागारा¹
snānāgārāṇi / snānāgārā¹
Accusative स्नानागारम्
snānāgāram
स्नानागारे
snānāgāre
स्नानागाराणि / स्नानागारा¹
snānāgārāṇi / snānāgārā¹
Instrumental स्नानागारेण
snānāgāreṇa
स्नानागाराभ्याम्
snānāgārābhyām
स्नानागारैः / स्नानागारेभिः¹
snānāgāraiḥ / snānāgārebhiḥ¹
Dative स्नानागाराय
snānāgārāya
स्नानागाराभ्याम्
snānāgārābhyām
स्नानागारेभ्यः
snānāgārebhyaḥ
Ablative स्नानागारात्
snānāgārāt
स्नानागाराभ्याम्
snānāgārābhyām
स्नानागारेभ्यः
snānāgārebhyaḥ
Genitive स्नानागारस्य
snānāgārasya
स्नानागारयोः
snānāgārayoḥ
स्नानागाराणाम्
snānāgārāṇām
Locative स्नानागारे
snānāgāre
स्नानागारयोः
snānāgārayoḥ
स्नानागारेषु
snānāgāreṣu
Notes
  • ¹Vedic