See also: सर्व

Sanskrit edit

Etymology edit

Ultimately from Proto-Indo-European *srówos, from the root *srew-. Compare Ancient Greek ῥόος (rhóos) / ῥόϝος (rhówos).

Pronunciation edit

Noun edit

स्रव (srava) stemm

  1. flowing, streaming, a flow of (comp.)
  2. a waterfall

Declension edit

Masculine a-stem declension of स्रव (srava)
Singular Dual Plural
Nominative स्रवः
sravaḥ
स्रवौ / स्रवा¹
sravau / sravā¹
स्रवाः / स्रवासः¹
sravāḥ / sravāsaḥ¹
Vocative स्रव
srava
स्रवौ / स्रवा¹
sravau / sravā¹
स्रवाः / स्रवासः¹
sravāḥ / sravāsaḥ¹
Accusative स्रवम्
sravam
स्रवौ / स्रवा¹
sravau / sravā¹
स्रवान्
sravān
Instrumental स्रवेण
sraveṇa
स्रवाभ्याम्
sravābhyām
स्रवैः / स्रवेभिः¹
sravaiḥ / sravebhiḥ¹
Dative स्रवाय
sravāya
स्रवाभ्याम्
sravābhyām
स्रवेभ्यः
sravebhyaḥ
Ablative स्रवात्
sravāt
स्रवाभ्याम्
sravābhyām
स्रवेभ्यः
sravebhyaḥ
Genitive स्रवस्य
sravasya
स्रवयोः
sravayoḥ
स्रवाणाम्
sravāṇām
Locative स्रवे
srave
स्रवयोः
sravayoḥ
स्रवेषु
sraveṣu
Notes
  • ¹Vedic