स्वादिष्ठ

Hindi edit

Adjective edit

स्वादिष्ठ (svādiṣṭh) (indeclinable, Urdu spelling سوادشٹ)

  1. Alternative spelling of स्वादिष्ट (svādiṣṭ)

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *swéh₂d-isth₂o-s (sweetest). Cognate with Ancient Greek ἥδῐστος (hḗdistos, most pleasant) and Old High German swozisto.

Pronunciation edit

Adjective edit

स्वादिष्ठ (svā́diṣṭha) stem

  1. sweetest; very sweet or pleasing to the taste
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.1.1:
      स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
      इन्द्रा॑य॒ पात॑वे सु॒तः ॥
      svā́diṣṭhayā mádiṣṭhayā pávasva soma dhā́rayā.
      índrāya pā́tave sutáḥ.
      Flow pure in the sweetest and most gladdening stream, O Soma, on thy way,
      Pressed out for Indra, for his drink.

Declension edit

Masculine a-stem declension of स्वादिष्ठ (svā́diṣṭha)
Singular Dual Plural
Nominative स्वादिष्ठः
svā́diṣṭhaḥ
स्वादिष्ठौ / स्वादिष्ठा¹
svā́diṣṭhau / svā́diṣṭhā¹
स्वादिष्ठाः / स्वादिष्ठासः¹
svā́diṣṭhāḥ / svā́diṣṭhāsaḥ¹
Vocative स्वादिष्ठ
svā́diṣṭha
स्वादिष्ठौ / स्वादिष्ठा¹
svā́diṣṭhau / svā́diṣṭhā¹
स्वादिष्ठाः / स्वादिष्ठासः¹
svā́diṣṭhāḥ / svā́diṣṭhāsaḥ¹
Accusative स्वादिष्ठम्
svā́diṣṭham
स्वादिष्ठौ / स्वादिष्ठा¹
svā́diṣṭhau / svā́diṣṭhā¹
स्वादिष्ठान्
svā́diṣṭhān
Instrumental स्वादिष्ठेन
svā́diṣṭhena
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठैः / स्वादिष्ठेभिः¹
svā́diṣṭhaiḥ / svā́diṣṭhebhiḥ¹
Dative स्वादिष्ठाय
svā́diṣṭhāya
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठेभ्यः
svā́diṣṭhebhyaḥ
Ablative स्वादिष्ठात्
svā́diṣṭhāt
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठेभ्यः
svā́diṣṭhebhyaḥ
Genitive स्वादिष्ठस्य
svā́diṣṭhasya
स्वादिष्ठयोः
svā́diṣṭhayoḥ
स्वादिष्ठानाम्
svā́diṣṭhānām
Locative स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठयोः
svā́diṣṭhayoḥ
स्वादिष्ठेषु
svā́diṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वादिष्ठा (svā́diṣṭhā)
Singular Dual Plural
Nominative स्वादिष्ठा
svā́diṣṭhā
स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठाः
svā́diṣṭhāḥ
Vocative स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठाः
svā́diṣṭhāḥ
Accusative स्वादिष्ठाम्
svā́diṣṭhām
स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठाः
svā́diṣṭhāḥ
Instrumental स्वादिष्ठया / स्वादिष्ठा¹
svā́diṣṭhayā / svā́diṣṭhā¹
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठाभिः
svā́diṣṭhābhiḥ
Dative स्वादिष्ठायै
svā́diṣṭhāyai
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठाभ्यः
svā́diṣṭhābhyaḥ
Ablative स्वादिष्ठायाः / स्वादिष्ठायै²
svā́diṣṭhāyāḥ / svā́diṣṭhāyai²
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठाभ्यः
svā́diṣṭhābhyaḥ
Genitive स्वादिष्ठायाः / स्वादिष्ठायै²
svā́diṣṭhāyāḥ / svā́diṣṭhāyai²
स्वादिष्ठयोः
svā́diṣṭhayoḥ
स्वादिष्ठानाम्
svā́diṣṭhānām
Locative स्वादिष्ठायाम्
svā́diṣṭhāyām
स्वादिष्ठयोः
svā́diṣṭhayoḥ
स्वादिष्ठासु
svā́diṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वादिष्ठ (svā́diṣṭha)
Singular Dual Plural
Nominative स्वादिष्ठम्
svā́diṣṭham
स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठानि / स्वादिष्ठा¹
svā́diṣṭhāni / svā́diṣṭhā¹
Vocative स्वादिष्ठ
svā́diṣṭha
स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठानि / स्वादिष्ठा¹
svā́diṣṭhāni / svā́diṣṭhā¹
Accusative स्वादिष्ठम्
svā́diṣṭham
स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठानि / स्वादिष्ठा¹
svā́diṣṭhāni / svā́diṣṭhā¹
Instrumental स्वादिष्ठेन
svā́diṣṭhena
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठैः / स्वादिष्ठेभिः¹
svā́diṣṭhaiḥ / svā́diṣṭhebhiḥ¹
Dative स्वादिष्ठाय
svā́diṣṭhāya
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठेभ्यः
svā́diṣṭhebhyaḥ
Ablative स्वादिष्ठात्
svā́diṣṭhāt
स्वादिष्ठाभ्याम्
svā́diṣṭhābhyām
स्वादिष्ठेभ्यः
svā́diṣṭhebhyaḥ
Genitive स्वादिष्ठस्य
svā́diṣṭhasya
स्वादिष्ठयोः
svā́diṣṭhayoḥ
स्वादिष्ठानाम्
svā́diṣṭhānām
Locative स्वादिष्ठे
svā́diṣṭhe
स्वादिष्ठयोः
svā́diṣṭhayoḥ
स्वादिष्ठेषु
svā́diṣṭheṣu
Notes
  • ¹Vedic

Further reading edit