हन्तव्य

Sanskrit edit

Etymology edit

From the root हन् (han) +‎ -तव्य (-tavya).

Pronunciation edit

Participle edit

हन्तव्य (hantavyá) (root हन्)

  1. future passive participle of हन् (han)

Declension edit

Masculine a-stem declension of हन्तव्य (hantavyá)
Singular Dual Plural
Nominative हन्तव्यः
hantavyáḥ
हन्तव्यौ / हन्तव्या¹
hantavyaú / hantavyā́¹
हन्तव्याः / हन्तव्यासः¹
hantavyā́ḥ / hantavyā́saḥ¹
Vocative हन्तव्य
hántavya
हन्तव्यौ / हन्तव्या¹
hántavyau / hántavyā¹
हन्तव्याः / हन्तव्यासः¹
hántavyāḥ / hántavyāsaḥ¹
Accusative हन्तव्यम्
hantavyám
हन्तव्यौ / हन्तव्या¹
hantavyaú / hantavyā́¹
हन्तव्यान्
hantavyā́n
Instrumental हन्तव्येन
hantavyéna
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्यैः / हन्तव्येभिः¹
hantavyaíḥ / hantavyébhiḥ¹
Dative हन्तव्याय
hantavyā́ya
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्येभ्यः
hantavyébhyaḥ
Ablative हन्तव्यात्
hantavyā́t
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्येभ्यः
hantavyébhyaḥ
Genitive हन्तव्यस्य
hantavyásya
हन्तव्ययोः
hantavyáyoḥ
हन्तव्यानाम्
hantavyā́nām
Locative हन्तव्ये
hantavyé
हन्तव्ययोः
hantavyáyoḥ
हन्तव्येषु
hantavyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हन्तव्या (hantavyā́)
Singular Dual Plural
Nominative हन्तव्या
hantavyā́
हन्तव्ये
hantavyé
हन्तव्याः
hantavyā́ḥ
Vocative हन्तव्ये
hántavye
हन्तव्ये
hántavye
हन्तव्याः
hántavyāḥ
Accusative हन्तव्याम्
hantavyā́m
हन्तव्ये
hantavyé
हन्तव्याः
hantavyā́ḥ
Instrumental हन्तव्यया / हन्तव्या¹
hantavyáyā / hantavyā́¹
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्याभिः
hantavyā́bhiḥ
Dative हन्तव्यायै
hantavyā́yai
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्याभ्यः
hantavyā́bhyaḥ
Ablative हन्तव्यायाः / हन्तव्यायै²
hantavyā́yāḥ / hantavyā́yai²
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्याभ्यः
hantavyā́bhyaḥ
Genitive हन्तव्यायाः / हन्तव्यायै²
hantavyā́yāḥ / hantavyā́yai²
हन्तव्ययोः
hantavyáyoḥ
हन्तव्यानाम्
hantavyā́nām
Locative हन्तव्यायाम्
hantavyā́yām
हन्तव्ययोः
hantavyáyoḥ
हन्तव्यासु
hantavyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हन्तव्य (hantavyá)
Singular Dual Plural
Nominative हन्तव्यम्
hantavyám
हन्तव्ये
hantavyé
हन्तव्यानि / हन्तव्या¹
hantavyā́ni / hantavyā́¹
Vocative हन्तव्य
hántavya
हन्तव्ये
hántavye
हन्तव्यानि / हन्तव्या¹
hántavyāni / hántavyā¹
Accusative हन्तव्यम्
hantavyám
हन्तव्ये
hantavyé
हन्तव्यानि / हन्तव्या¹
hantavyā́ni / hantavyā́¹
Instrumental हन्तव्येन
hantavyéna
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्यैः / हन्तव्येभिः¹
hantavyaíḥ / hantavyébhiḥ¹
Dative हन्तव्याय
hantavyā́ya
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्येभ्यः
hantavyébhyaḥ
Ablative हन्तव्यात्
hantavyā́t
हन्तव्याभ्याम्
hantavyā́bhyām
हन्तव्येभ्यः
hantavyébhyaḥ
Genitive हन्तव्यस्य
hantavyásya
हन्तव्ययोः
hantavyáyoḥ
हन्तव्यानाम्
hantavyā́nām
Locative हन्तव्ये
hantavyé
हन्तव्ययोः
hantavyáyoḥ
हन्तव्येषु
hantavyéṣu
Notes
  • ¹Vedic

Descendants edit

References edit