हिमवत्

Sanskrit edit

Alternative scripts edit

Etymology edit

हिम (hima) +‎ -वत् (-vat)

Pronunciation edit

Adjective edit

हिमवत् (himávat)

  1. snowy, icy
  2. exposed to the cold

Declension edit

Masculine vat-stem declension of हिमवत् (himávat)
Singular Dual Plural
Nominative हिमवान्
himávān
हिमवन्तौ / हिमवन्ता¹
himávantau / himávantā¹
हिमवन्तः
himávantaḥ
Vocative हिमवन् / हिमवः²
hímavan / hímavaḥ²
हिमवन्तौ / हिमवन्ता¹
hímavantau / hímavantā¹
हिमवन्तः
hímavantaḥ
Accusative हिमवन्तम्
himávantam
हिमवन्तौ / हिमवन्ता¹
himávantau / himávantā¹
हिमवतः
himávataḥ
Instrumental हिमवता
himávatā
हिमवद्भ्याम्
himávadbhyām
हिमवद्भिः
himávadbhiḥ
Dative हिमवते
himávate
हिमवद्भ्याम्
himávadbhyām
हिमवद्भ्यः
himávadbhyaḥ
Ablative हिमवतः
himávataḥ
हिमवद्भ्याम्
himávadbhyām
हिमवद्भ्यः
himávadbhyaḥ
Genitive हिमवतः
himávataḥ
हिमवतोः
himávatoḥ
हिमवताम्
himávatām
Locative हिमवति
himávati
हिमवतोः
himávatoḥ
हिमवत्सु
himávatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of हिमवती (himávatī)
Singular Dual Plural
Nominative हिमवती
himávatī
हिमवत्यौ / हिमवती¹
himávatyau / himávatī¹
हिमवत्यः / हिमवतीः¹
himávatyaḥ / himávatīḥ¹
Vocative हिमवति
hímavati
हिमवत्यौ / हिमवती¹
hímavatyau / hímavatī¹
हिमवत्यः / हिमवतीः¹
hímavatyaḥ / hímavatīḥ¹
Accusative हिमवतीम्
himávatīm
हिमवत्यौ / हिमवती¹
himávatyau / himávatī¹
हिमवतीः
himávatīḥ
Instrumental हिमवत्या
himávatyā
हिमवतीभ्याम्
himávatībhyām
हिमवतीभिः
himávatībhiḥ
Dative हिमवत्यै
himávatyai
हिमवतीभ्याम्
himávatībhyām
हिमवतीभ्यः
himávatībhyaḥ
Ablative हिमवत्याः / हिमवत्यै²
himávatyāḥ / himávatyai²
हिमवतीभ्याम्
himávatībhyām
हिमवतीभ्यः
himávatībhyaḥ
Genitive हिमवत्याः / हिमवत्यै²
himávatyāḥ / himávatyai²
हिमवत्योः
himávatyoḥ
हिमवतीनाम्
himávatīnām
Locative हिमवत्याम्
himávatyām
हिमवत्योः
himávatyoḥ
हिमवतीषु
himávatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of हिमवत् (himávat)
Singular Dual Plural
Nominative हिमवत्
himávat
हिमवती
himávatī
हिमवन्ति
himávanti
Vocative हिमवत्
hímavat
हिमवती
hímavatī
हिमवन्ति
hímavanti
Accusative हिमवत्
himávat
हिमवती
himávatī
हिमवन्ति
himávanti
Instrumental हिमवता
himávatā
हिमवद्भ्याम्
himávadbhyām
हिमवद्भिः
himávadbhiḥ
Dative हिमवते
himávate
हिमवद्भ्याम्
himávadbhyām
हिमवद्भ्यः
himávadbhyaḥ
Ablative हिमवतः
himávataḥ
हिमवद्भ्याम्
himávadbhyām
हिमवद्भ्यः
himávadbhyaḥ
Genitive हिमवतः
himávataḥ
हिमवतोः
himávatoḥ
हिमवताम्
himávatām
Locative हिमवति
himávati
हिमवतोः
himávatoḥ
हिमवत्सु
himávatsu

Noun edit

हिमवत् (himávat) stemm

  1. a snowy mountain
  2. the Himalayas
  3. Mount Kailash

Declension edit

Masculine vat-stem declension of हिमवत् (himávat)
Singular Dual Plural
Nominative हिमवान्
himávān
हिमवन्तौ / हिमवन्ता¹
himávantau / himávantā¹
हिमवन्तः
himávantaḥ
Vocative हिमवन् / हिमवः²
hímavan / hímavaḥ²
हिमवन्तौ / हिमवन्ता¹
hímavantau / hímavantā¹
हिमवन्तः
hímavantaḥ
Accusative हिमवन्तम्
himávantam
हिमवन्तौ / हिमवन्ता¹
himávantau / himávantā¹
हिमवतः
himávataḥ
Instrumental हिमवता
himávatā
हिमवद्भ्याम्
himávadbhyām
हिमवद्भिः
himávadbhiḥ
Dative हिमवते
himávate
हिमवद्भ्याम्
himávadbhyām
हिमवद्भ्यः
himávadbhyaḥ
Ablative हिमवतः
himávataḥ
हिमवद्भ्याम्
himávadbhyām
हिमवद्भ्यः
himávadbhyaḥ
Genitive हिमवतः
himávataḥ
हिमवतोः
himávatoḥ
हिमवताम्
himávatām
Locative हिमवति
himávati
हिमवतोः
himávatoḥ
हिमवत्सु
himávatsu
Notes
  • ¹Vedic
  • ²Rigvedic

References edit

Monier Williams (1899) “हिमवत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1299.