1.1

dhṛtarāṣṭra uvāca

dharma-kṣetre kuru-kṣetre

samavetā yuyutsavaḥ

māmakāḥ pāṇḍavāś caiva

kim akurvata sañjaya


1.2

sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaḿ

vyūḍhaḿ duryodhanas tadā

ācāryam upasańgamya

rājā vacanam abravīt


1.3

paśyaitāḿ pāṇḍu-putrāṇām

ācārya mahatīḿ camūm

vyūḍhāḿ drupada-putreṇa

tava śiṣyeṇa dhīmatā


1.4

atra śūrā maheṣv-āsā

bhīmārjuna-samā yudhi

yuyudhāno virāṭaś ca

drupadaś ca mahā-rathaḥ


1.5

dhṛṣṭaketuś cekitānaḥ

kāśirājaś ca vīryavān

purujit kuntibhojaś ca

śaibyaś ca nara-puńgavaḥ


1.6

yudhāmanyuś ca vikrānta

uttamaujāś ca vīryavān

saubhadro draupadeyāś ca

sarva eva mahā-rathāḥ


1.7

asmākaḿ tu viśiṣṭā ye

tān nibodha dvijottama

nāyakā mama sainyasya

saḿjñārthaḿ tān bravīmi te


1.8

bhavān bhīṣmaś ca karṇaś ca

kṛpaś ca samitiḿ-jayaḥ

aśvatthāmā vikarṇaś ca

saumadattis tathaiva ca


1.9

anye ca bahavaḥ śūrā

mad-arthe tyakta-jīvitāḥ

nānā-śastra-praharaṇāḥ

sarve yuddha-viśāradāḥ


1.10

aparyāptaḿ tad asmākaḿ

balaḿ bhīṣmābhirakṣitam

paryāptaḿ tv idam eteṣāḿ

balaḿ bhīmābhirakṣitam


1.11

ayaneṣu ca sarveṣu

yathā-bhāgam avasthitāḥ

bhīṣmam evābhirakṣantu

bhavantaḥ sarva eva hi


1.12

tasya sañjanayan harṣaḿ

kuru-vṛddhaḥ pitāmahaḥ

siḿha-nādaḿ vinadyoccaiḥ

śańkhaḿ dadhmau pratāpavān


1.13

tataḥ śańkhāś ca bheryaś ca

paṇavānaka-gomukhāḥ

sahasaivābhyahanyanta

sa śabdas tumulo 'bhavat


1.14

tataḥ śvetair hayair yukte

mahati syandane sthitau

mādhavaḥ pāṇḍavaś caiva

divyau śańkhau pradadhmatuḥ


1.15

pāñcajanyaḿ hṛṣīkeśo

devadattaḿ dhanañjayaḥ

pauṇḍraḿ dadhmau mahā-śańkhaḿ

bhīma-karmā vṛkodaraḥ


1.16-18

anantavijayaḿ rājā

kuntī-putro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca

sughoṣa-maṇipuṣpakau

kāśyaś ca parameṣv-āsaḥ

śikhaṇḍī ca mahā-rathaḥ

dhṛṣṭadyumno virāṭaś ca

sātyakiś cāparājitaḥ

drupado draupadeyāś ca

sarvaśaḥ pṛthivī-pate

saubhadraś ca mahā-bāhuḥ

śańkhān dadhmuḥ pṛthak pṛthak


1.19

sa ghoṣo dhārtarāṣṭrāṇāḿ

hṛdayāni vyadārayat

nabhaś ca pṛthivīḿ caiva

tumulo 'bhyanunādayan


1.20

atha vyavasthitān dṛṣṭvā

dhārtarāṣṭrān kapi-dhvajaḥ

pravṛtte śastra-sampāte

dhanur udyamya pāṇḍavaḥ

hṛṣīkeśaḿ tadā vākyam

idam āha mahī-pate


1.21-22

arjuna uvāca

senayor ubhayor madhye

rathaḿ sthāpaya me 'cyuta

yāvad etān nirīkṣe 'haḿ

yoddhu-kāmān avasthitān

kair mayā saha yoddhavyam

asmin raṇa-samudyame


1.23

yotsyamānān avekṣe 'haḿ

ya ete 'tra samāgatāḥ

dhārtarāṣṭrasya durbuddher

yuddhe priya-cikīrṣavaḥ


1.24

sañjaya uvāca

evam ukto hṛṣīkeśo

guḍākeśena bhārata

senayor ubhayor madhye

sthāpayitvā rathottamam


1.25

bhīṣma-droṇa-pramukhataḥ

sarveṣāḿ ca mahī-kṣitām

uvāca pārtha paśyaitān

samavetān kurūn iti


1.26

tatrāpaśyat sthitān pārthaḥ

pitṝn atha pitāmahān

ācāryān mātulān bhrātṝn

putrān pautrān sakhīḿs tathā

śvaśurān suhṛdaś caiva

senayor ubhayor api


1.27

tān samīkṣya sa kaunteyaḥ

sarvān bandhūn avasthitān

kṛpayā parayāviṣṭo

viṣīdann idam abravīt


1.28

arjuna uvāca

dṛṣṭvemaḿ sva-janaḿ kṛṣṇa

yuyutsuḿ samupasthitam

sīdanti mama gātrāṇi

mukhaḿ ca pariśuṣyati


1.29

vepathuś ca śarīre me

roma-harṣaś ca jāyate

gāṇḍīvaḿ sraḿsate hastāt

tvak caiva paridahyate


1.30

na ca śaknomy avasthātuḿ

bhramatīva ca me manaḥ

nimittāni ca paśyāmi

viparītāni keśava


1.31

na ca śreyo 'nupaśyāmi

hatvā sva-janam āhave

na kāńkṣe vijayaḿ kṛṣṇa

na ca rājyaḿ sukhāni ca


1.32-35

kiḿ no rājyena govinda

kiḿ bhogair jīvitena vā

yeṣām arthe kāńkṣitaḿ no

rājyaḿ bhogāḥ sukhāni ca

ta ime 'vasthitā yuddhe

prāṇāḿs tyaktvā dhanāni ca

ācāryāḥ pitaraḥ putrās

tathaiva ca pitāmahāḥ

mātulāḥ śvaśurāḥ pautrāḥ

śyālāḥ sambandhinas tathā

etān na hantum icchāmi

ghnato 'pi madhusūdana

api trailokya-rājyasya

hetoḥ kiḿ nu mahī-kṛte

nihatya dhārtarāṣṭrān naḥ

kā prītiḥ syāj janārdana


1.36

pāpam evāśrayed asmān

hatvaitān ātatāyinaḥ

tasmān nārhā vayaḿ hantuḿ

dhārtarāṣṭrān sa-bāndhavān

sva-janaḿ hi kathaḿ hatvā

sukhinaḥ syāma mādhava


1.37-38

yady apy ete na paśyanti

lobhopahata-cetasaḥ

kula-kṣaya-kṛtaḿ doṣaḿ

mitra-drohe ca pātakam

kathaḿ na jñeyam asmābhiḥ

pāpād asmān nivartitum

kula-kṣaya-kṛtaḿ doṣaḿ

prapaśyadbhir janārdana


1.39

kula-kṣaye praṇaśyanti

kula-dharmāḥ sanātanāḥ

dharme naṣṭe kulaḿ kṛtsnam

adharmo 'bhibhavaty uta


1.40

adharmābhibhavāt kṛṣṇa

praduṣyanti kula-striyaḥ

strīṣu duṣṭāsu vārṣṇeya

jāyate varṇa-sańkaraḥ


1.41

sańkaro narakāyaiva

kula-ghnānāḿ kulasya ca

patanti pitaro hy eṣāḿ

lupta-piṇḍodaka-kriyāḥ


1.42

doṣair etaiḥ kula-ghnānāḿ

varṇa-sańkara-kārakaiḥ

utsādyante jāti-dharmāḥ

kula-dharmāś ca śāśvatāḥ


1.43

utsanna-kula-dharmāṇāḿ

manuṣyāṇāḿ janārdana

narake niyataḿ vāso

bhavatīty anuśuśruma


1.44

aho bata mahat pāpaḿ

kartuḿ vyavasitā vayam

yad rājya-sukha-lobhena

hantuḿ sva-janam udyatāḥ


1.45

yadi mām apratīkāram

aśastraḿ śastra-pāṇayaḥ

dhārtarāṣṭrā raṇe hanyus

tan me kṣemataraḿ bhavet


1.46

sañjaya uvāca

evam uktvārjunaḥ sańkhye

rathopastha upāviśat

visṛjya sa-śaraḿ cāpaḿ

śoka-saḿvigna-mānasaḥ


2.1

sañjaya uvāca

taḿ tathā kṛpayāviṣṭam

aśru-pūrṇākulekṣaṇam

viṣīdantam idaḿ vākyam

uvāca madhusūdanaḥ


2.2

śrī-bhagavān uvāca

kutas tvā kaśmalam idaḿ

viṣame samupasthitam

anārya-juṣṭam asvargyam

akīrti-karam arjuna


2.3

klaibyaḿ mā sma gamaḥ pārtha

naitat tvayy upapadyate

kṣudraḿ hṛdaya-daurbalyaḿ

tyaktvottiṣṭha parantapa


2.4

arjuna uvāca

kathaḿ bhīṣmam ahaḿ sańkhye

droṇaḿ ca madhusūdana

iṣubhiḥ pratiyotsyāmi

pūjārhāv ari-sūdana


2.5

gurūn ahatvā hi mahānubhāvān

śreyo bhoktuḿ bhaikṣyam apīha loke

hatvārtha-kāmāḿs tu gurūn ihaiva

bhuñjīya bhogān rudhira-pradigdhān


2.6

na caitad vidmaḥ kataran no garīyo

yad vā jayema yadi vā no jayeyuḥ

yān eva hatvā na jijīviṣāmas

te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ


2.7

kārpaṇya-doṣopahata-svabhāvaḥ

pṛcchāmi tvāḿ dharma-sammūḍha-cetāḥ

yac chreyaḥ syān niścitaḿ brūhi tan me

śiṣyas te 'haḿ śādhi māḿ tvāḿ prapannam


2.8

na hi prapaśyāmi mamāpanudyād

yac chokam ucchoṣaṇam indriyāṇām

avāpya bhūmāv asapatnam ṛddhaḿ

rājyaḿ surāṇām api cādhipatyam


2.9

sañjaya uvāca

evam uktvā hṛṣīkeśaḿ

guḍākeśaḥ parantapaḥ

na yotsya iti govindam

uktvā tūṣṇīḿ babhūva ha


2.10

tam uvāca hṛṣīkeśaḥ

prahasann iva bhārata

senayor ubhayor madhye

viṣīdantam idaḿ vacaḥ


2.11

śrī-bhagavān uvāca

aśocyān anvaśocas tvaḿ

prajñā-vādāḿś ca bhāṣase

gatāsūn agatāsūḿś ca

nānuśocanti paṇḍitāḥ


2.12

na tv evāhaḿ jātu nāsaḿ

na tvaḿ neme janādhipāḥ

na caiva na bhaviṣyāmaḥ

sarve vayam ataḥ param


2.13

dehino 'smin yathā dehe

kaumāraḿ yauvanaḿ jarā

tathā dehāntara-prāptir

dhīras tatra na muhyati


2.14

mātrā-sparśās tu kaunteya

śītoṣṇa-sukha-duḥkha-dāḥ

āgamāpāyino 'nityās

tāḿs titikṣasva bhārata


2.15

yaḿ hi na vyathayanty ete

puruṣaḿ puruṣarṣabha

sama-duḥkha-sukhaḿ dhīraḿ

so 'mṛtatvāya kalpate


2.16

nāsato vidyate bhāvo

nābhāvo vidyate sataḥ

ubhayor api dṛṣṭo 'ntas

tv anayos tattva-darśibhiḥ


2.17

avināśi tu tad viddhi

yena sarvam idaḿ tatam

vināśam avyayasyāsya

na kaścit kartum arhati


2.18

antavanta ime dehā

nityasyoktāḥ śarīriṇaḥ

anāśino 'prameyasya

tasmād yudhyasva bhārata


2.19

ya enaḿ vetti hantāraḿ

yaś cainaḿ manyate hatam

ubhau tau na vijānīto

nāyaḿ hanti na hanyate


2.20

na jāyate mriyate vā kadācin

nāyaḿ bhūtvā bhavitā vā na bhūyaḥ

ajo nityaḥ śāśvato 'yaḿ purāṇo

na hanyate hanyamāne śarīre


2.21

vedāvināśinaḿ nityaḿ

ya enam ajam avyayam

kathaḿ sa puruṣaḥ pārtha

kaḿ ghātayati hanti kam


2.22

vāsāḿsi jīrṇāni yathā vihāya

navāni gṛhṇāti naro 'parāṇi

tathā śarīrāṇi vihāya jīrṇāny

anyāni saḿyāti navāni dehī


2.23

nainaḿ chindanti śastrāṇi

nainaḿ dahati pāvakaḥ

na cainaḿ kledayanty āpo

na śoṣayati mārutaḥ


2.24

acchedyo 'yam adāhyo 'yam

akledyo 'śoṣya eva ca

nityaḥ sarva-gataḥ sthāṇur

acalo 'yaḿ sanātanaḥ


2.25

avyakto 'yam acintyo 'yam

avikāryo 'yam ucyate

tasmād evaḿ viditvainaḿ

nānuśocitum arhasi


2.26

atha cainaḿ nitya-jātaḿ

nityaḿ vā manyase mṛtam

tathāpi tvaḿ mahā-bāho

nainaḿ śocitum arhasi


2.27

jātasya hi dhruvo mṛtyur

dhruvaḿ janma mṛtasya ca

tasmād aparihārye 'rthe

na tvaḿ śocitum arhasi


2.28

avyaktādīni bhūtāni

vyakta-madhyāni bhārata

avyakta-nidhanāny eva

tatra kā paridevanā


2.29

āścarya-vat paśyati kaścid enam

āścarya-vad vadati tathaiva cānyaḥ

āścarya-vac cainam anyaḥ śṛṇoti

śrutvāpy enaḿ veda na caiva kaścit


2.30

dehī nityam avadhyo 'yaḿ

dehe sarvasya bhārata

tasmāt sarvāṇi bhūtāni

na tvaḿ śocitum arhasi


2.31

sva-dharmam api cāvekṣya

na vikampitum arhasi

dharmyād dhi yuddhāc chreyo 'nyat

kṣatriyasya na vidyate


2.32

yadṛcchayā copapannaḿ

svarga-dvāram apāvṛtam

sukhinaḥ kṣatriyāḥ pārtha

labhante yuddham īdṛśam


2.33

atha cet tvam imaḿ dharmyaḿ

sańgrāmaḿ na kariṣyasi

tataḥ sva-dharmaḿ kīrtiḿ ca

hitvā pāpam avāpsyasi


2.34

akīrtiḿ cāpi bhūtāni

kathayiṣyanti te 'vyayām

sambhāvitasya cākīrtir

maraṇād atiricyate


2.35

bhayād raṇād uparataḿ

maḿsyante tvāḿ mahā-rathāḥ

yeṣāḿ ca tvaḿ bahu-mato

bhūtvā yāsyasi lāghavam


2.36

avācya-vādāḿś ca bahūn

vadiṣyanti tavāhitāḥ

nindantas tava sāmarthyaḿ

tato duḥkhataraḿ nu kim


2.37

hato vā prāpsyasi svargaḿ

jitvā vā bhokṣyase mahīm

tasmād uttiṣṭha kaunteya

yuddhāya kṛta-niścayaḥ


2.38

sukha-duḥkhe same kṛtvā

lābhālābhau jayājayau

tato yuddhāya yujyasva

naivaḿ pāpam avāpsyasi


2.39

eṣā te 'bhihitā sāńkhye

buddhir yoge tv imāḿ śṛṇu

buddhyā yukto yayā pārtha

karma-bandhaḿ prahāsyasi


2.40

nehābhikrama-nāśo 'sti

pratyavāyo na vidyate

sv-alpam apy asya dharmasya

trāyate mahato bhayāt


2.41

vyavasāyātmikā buddhir

ekeha kuru-nandana

bahu-śākhā hy anantāś ca

buddhayo 'vyavasāyinām


2.42-43

yām imāḿ puṣpitāḿ vācaḿ

pravadanty avipaścitaḥ

veda-vāda-ratāḥ pārtha

nānyad astīti vādinaḥ

kāmātmānaḥ svarga-parā

janma-karma-phala-pradām

kriyā-viśeṣa-bahulāḿ

bhogaiśvarya-gatiḿ prati


2.44

bhogaiśvarya-prasaktānāḿ

tayāpahṛta-cetasām

vyavasāyātmikā buddhiḥ

samādhau na vidhīyate


2.45

trai-guṇya-viṣayā vedā

nistrai-guṇyo bhavārjuna

nirdvandvo nitya-sattva-stho

niryoga-kṣema ātmavān


2.46

yāvān artha udapāne

sarvataḥ samplutodake

tāvān sarveṣu vedeṣu

brāhmaṇasya vijānataḥ


2.47

karmaṇy evādhikāras te

mā phaleṣu kadācana

mā karma-phala-hetur bhūr

mā te sańgo 'stv akarmaṇi


2.48

yoga-sthaḥ kuru karmāṇi

sańgaḿ tyaktvā dhanañjaya

siddhy-asiddhyoḥ samo bhūtvā

samatvaḿ yoga ucyate


2.49

dūreṇa hy avaraḿ karma

buddhi-yogād dhanañjaya

buddhau śaraṇam anviccha

kṛpaṇāḥ phala-hetavaḥ


2.50

buddhi-yukto jahātīha

ubhe sukṛta-duṣkṛte

tasmād yogāya yujyasva

yogaḥ karmasu kauśalam


2.51

karma-jaḿ buddhi-yuktā hi

phalaḿ tyaktvā manīṣiṇaḥ

janma-bandha-vinirmuktāḥ

padaḿ gacchanty anāmayam


2.52

yadā te moha-kalilaḿ

buddhir vyatitariṣyati

tadā gantāsi nirvedaḿ

śrotavyasya śrutasya ca


2.53

śruti-vipratipannā te

yadā sthāsyati niścalā

samādhāv acalā buddhis

tadā yogam avāpsyasi


2.54

arjuna uvāca

sthita-prajñasya kā bhāṣā

samādhi-sthasya keśava

sthita-dhīḥ kiḿ prabhāṣeta

kim āsīta vrajeta kim


2.55

śrī-bhagavān uvāca

prajahāti yadā kāmān

sarvān pārtha mano-gatān

ātmany evātmanā tuṣṭaḥ

sthita-prajñas tadocyate


2.56

duḥkheṣv anudvigna-manāḥ

sukheṣu vigata-spṛhaḥ

vīta-rāga-bhaya-krodhaḥ

sthita-dhīr munir ucyate


2.57

yaḥ sarvatrānabhisnehas

tat tat prāpya śubhāśubham

nābhinandati na dveṣṭi

tasya prajñā pratiṣṭhitā


2.58

yadā saḿharate cāyaḿ

kūrmo 'ńgānīva sarvaśaḥ

indriyāṇīndriyārthebhyas

tasya prajñā pratiṣṭhitā


2.59

viṣayā vinivartante

nirāhārasya dehinaḥ

rasa-varjaḿ raso 'py asya

paraḿ dṛṣṭvā nivartate


2.60

yatato hy api kaunteya

puruṣasya vipaścitaḥ

indriyāṇi pramāthīni

haranti prasabhaḿ manaḥ


2.61

tāni sarvāṇi saḿyamya

yukta āsīta mat-paraḥ

vaśe hi yasyendriyāṇi

tasya prajñā pratiṣṭhitā


2.62

dhyāyato viṣayān puḿsaḥ

sańgas teṣūpajāyate

sańgāt sañjāyate kāmaḥ

kāmāt krodho 'bhijāyate


2.63

krodhād bhavati sammohaḥ

sammohāt smṛti-vibhramaḥ

smṛti-bhraḿśād buddhi-nāśo

buddhi-nāśāt praṇaśyati


2.64

rāga-dveṣa-vimuktais tu

viṣayān indriyaiś caran

ātma-vaśyair vidheyātmā

prasādam adhigacchati


2.65

prasāde sarva-duḥkhānāḿ

hānir asyopajāyate

prasanna-cetaso hy āśu

buddhiḥ paryavatiṣṭhate


2.66

nāsti buddhir ayuktasya

na cāyuktasya bhāvanā

na cābhāvayataḥ śāntir

aśāntasya kutaḥ sukham


2.67

indriyāṇāḿ hi caratāḿ

yan mano 'nuvidhīyate

tad asya harati prajñāḿ

vāyur nāvam ivāmbhasi


2.68

tasmād yasya mahā-bāho

nigṛhītāni sarvaśaḥ

indriyāṇīndriyārthebhyas

tasya prajñā pratiṣṭhitā


2.69

yā niśā sarva-bhūtānāḿ

tasyāḿ jāgarti saḿyamī

yasyāḿ jāgrati bhūtāni

sā niśā paśyato muneḥ


2.70

āpūryamāṇam acala-pratiṣṭhaḿ

samudram āpaḥ praviśanti yadvat

tadvat kāmā yaḿ praviśanti sarve

sa śāntim āpnoti na kāma-kāmī


2.71

vihāya kāmān yaḥ sarvān

pumāḿś carati niḥspṛhaḥ

nirmamo nirahańkāraḥ

sa śāntim adhigacchati


2.72

eṣā brāhmī sthitiḥ pārtha

naināḿ prāpya vimuhyati

sthitvāsyām anta-kāle 'pi

brahma-nirvāṇam ṛcchati


3.1

arjuna uvāca

jyāyasī cet karmaṇas te

matā buddhir janārdana

tat kiḿ karmaṇi ghore māḿ

niyojayasi keśava


3.2

vyāmiśreṇeva vākyena

buddhiḿ mohayasīva me

tad ekaḿ vada niścitya

yena śreyo 'ham āpnuyām


3.3

śrī-bhagavān uvāca

loke 'smin dvi-vidhā niṣṭhā

purā proktā mayānagha

jñāna-yogena sāńkhyānāḿ

karma-yogena yoginām


3.4

na karmaṇām anārambhān

naiṣkarmyaḿ puruṣo 'śnute

na ca sannyasanād eva

siddhiḿ samadhigacchati


3.5

na hi kaścit kṣaṇam api

jātu tiṣṭhaty akarma-kṛt

kāryate hy avaśaḥ karma

sarvaḥ prakṛti-jair guṇaiḥ


3.6

karmendriyāṇi saḿyamya

ya āste manasā smaran

indriyārthān vimūḍhātmā

mithyācāraḥ sa ucyate


3.7

yas tv indriyāṇi manasā

niyamyārabhate 'rjuna

karmendriyaiḥ karma-yogam

asaktaḥ sa viśiṣyate


3.8

niyataḿ kuru karma tvaḿ

karma jyāyo hy akarmaṇaḥ

śarīra-yātrāpi ca te

na prasiddhyed akarmaṇaḥ


3.9

yajñārthāt karmaṇo 'nyatra

loko 'yaḿ karma-bandhanaḥ

tad-arthaḿ karma kaunteya

mukta-sańgaḥ samācara


3.10

saha-yajñāḥ prajāḥ sṛṣṭvā

purovāca prajāpatiḥ

anena prasaviṣyadhvam

eṣa vo 'stv iṣṭa-kāma-dhuk


3.11

devān bhāvayatānena

te devā bhāvayantu vaḥ

parasparaḿ bhāvayantaḥ

śreyaḥ param avāpsyatha


3.12

iṣṭān bhogān hi vo devā

dāsyante yajña-bhāvitāḥ

tair dattān apradāyaibhyo

yo bhuńkte stena eva saḥ


3.13

yajña-śiṣṭāśinaḥ santo

mucyante sarva-kilbiṣaiḥ

bhuñjate te tv aghaḿ pāpā

ye pacanty ātma-kāraṇāt


3.14

annād bhavanti bhūtāni

parjanyād anna-sambhavaḥ

yajñād bhavati parjanyo

yajñaḥ karma-samudbhavaḥ


3.15

karma brahmodbhavaḿ viddhi

brahmākṣara-samudbhavam

tasmāt sarva-gataḿ brahma

nityaḿ yajñe pratiṣṭhitam


3.16

evaḿ pravartitaḿ cakraḿ

nānuvartayatīha yaḥ

aghāyur indriyārāmo

moghaḿ pārtha sa jīvati


3.17

yas tv ātma-ratir eva syād

ātma-tṛptaś ca mānavaḥ

ātmany eva ca santuṣṭas

tasya kāryaḿ na vidyate


3.18

naiva tasya kṛtenārtho

nākṛteneha kaścana

na cāsya sarva-bhūteṣu

kaścid artha-vyapāśrayaḥ


3.19

tasmād asaktaḥ satataḿ

kāryaḿ karma samācara

asakto hy ācaran karma

param āpnoti pūruṣaḥ


3.20

karmaṇaiva hi saḿsiddhim

āsthitā janakādayaḥ

loka-sańgraham evāpi

sampaśyan kartum arhasi


3.21

yad yad ācarati śreṣṭhas

tat tad evetaro janaḥ

sa yat pramāṇaḿ kurute

lokas tad anuvartate


3.22

na me pārthāsti kartavyaḿ

triṣu lokeṣu kiñcana

nānavāptam avāptavyaḿ

varta eva ca karmaṇi


3.23

yadi hy ahaḿ na varteyaḿ

jātu karmaṇy atandritaḥ

mama vartmānuvartante

manuṣyāḥ pārtha sarvaśaḥ


3.24

utsīdeyur ime lokā

na kuryāḿ karma ced aham

sańkarasya ca kartā syām

upahanyām imāḥ prajāḥ


3.25

saktāḥ karmaṇy avidvāḿso

yathā kurvanti bhārata

kuryād vidvāḿs tathāsaktaś

cikīrṣur loka-sańgraham


3.26

na buddhi-bhedaḿ janayed

ajñānāḿ karma-sańginām

joṣayet sarva-karmāṇi

vidvān yuktaḥ samācaran


3.27

prakṛteḥ kriyamāṇāni

guṇaiḥ karmāṇi sarvaśaḥ

ahańkāra-vimūḍhātmā

kartāham iti manyate


3.28

tattva-vit tu mahā-bāho

guṇa-karma-vibhāgayoḥ

guṇā guṇeṣu vartanta

iti matvā na sajjate


3.29

prakṛter guṇa-sammūḍhāḥ

sajjante guṇa-karmasu

tān akṛtsna-vido mandān

kṛtsna-vin na vicālayet


3.30

mayi sarvāṇi karmāṇi

sannyasyādhyātma-cetasā

nirāśīr nirmamo bhūtvā

yudhyasva vigata-jvaraḥ


3.31

ye me matam idaḿ nityam

anutiṣṭhanti mānavāḥ

śraddhāvanto 'nasūyanto

mucyante te 'pi karmabhiḥ


3.32

ye tv etad abhyasūyanto

nānutiṣṭhanti me matam

sarva-jñāna-vimūḍhāḿs tān

viddhi naṣṭān acetasaḥ


3.33

sadṛśaḿ ceṣṭate svasyāḥ

prakṛter jñānavān api

prakṛtiḿ yānti bhūtāni

nigrahaḥ kiḿ kariṣyati


3.34

indriyasyendriyasyārthe

rāga-dveṣau vyavasthitau

tayor na vaśam āgacchet

tau hy asya paripanthinau


3.35

śreyān sva-dharmo viguṇaḥ

para-dharmāt sv-anuṣṭhitāt

sva-dharme nidhanaḿ śreyaḥ

para-dharmo bhayāvahaḥ


3.36

arjuna uvāca

atha kena prayukto 'yaḿ

pāpaḿ carati pūruṣaḥ

anicchann api vārṣṇeya

balād iva niyojitaḥ


3.37

śrī-bhagavān uvāca

kāma eṣa krodha eṣa

rajo-guṇa-samudbhavaḥ

mahāśano mahā-pāpmā

viddhy enam iha vairiṇam


3.38

dhūmenāvriyate vahnir

yathādarśo malena ca

yatholbenāvṛto garbhas

tathā tenedam āvṛtam


3.39

āvṛtaḿ jñānam etena

jñānino nitya-vairiṇā

kāma-rūpeṇa kaunteya

duṣpūreṇānalena ca


3.40

indriyāṇi mano buddhir

asyādhiṣṭhānam ucyate

etair vimohayaty eṣa

jñānam āvṛtya dehinam


3.41

tasmāt tvam indriyāṇy ādau

niyamya bharatarṣabha

pāpmānaḿ prajahi hy enaḿ

jñāna-vijñāna-nāśanam


3.42

indriyāṇi parāṇy āhur

indriyebhyaḥ paraḿ manaḥ

manasas tu parā buddhir

yo buddheḥ paratas tu saḥ


3.43

evaḿ buddheḥ paraḿ buddhvā

saḿstabhyātmānam ātmanā

jahi śatruḿ mahā-bāho

kāma-rūpaḿ durāsadam


4.1

śrī-bhagavān uvāca

imaḿ vivasvate yogaḿ

proktavān aham avyayam

vivasvān manave prāha

manur ikṣvākave 'bravīt


4.2

evaḿ paramparā-prāptam

imaḿ rājarṣayo viduḥ

sa kāleneha mahatā

yogo naṣṭaḥ parantapa


4.3

sa evāyaḿ mayā te 'dya

yogaḥ proktaḥ purātanaḥ

bhakto 'si me sakhā ceti

rahasyaḿ hy etad uttamam


4.4

arjuna uvāca

aparaḿ bhavato janma

paraḿ janma vivasvataḥ

katham etad vijānīyāḿ

tvam ādau proktavān iti


4.5

śrī-bhagavān uvāca

bahūni me vyatītāni

janmāni tava cārjuna

tāny ahaḿ veda sarvāṇi

na tvaḿ vettha parantapa


4.6

ajo 'pi sann avyayātmā

bhūtānām īśvaro 'pi san

prakṛtiḿ svām adhiṣṭhāya

sambhavāmy ātma-māyayā


4.7

yadā yadā hi dharmasya

glānir bhavati bhārata

abhyutthānam adharmasya

tadātmānaḿ sṛjāmy aham


4.8

paritrāṇāya sādhūnāḿ

vināśāya ca duṣkṛtām

dharma-saḿsthāpanārthāya

sambhavāmi yuge yuge


4.9

janma karma ca me divyam

evaḿ yo vetti tattvataḥ

tyaktvā dehaḿ punar janma

naiti mām eti so 'rjuna


4.10

vīta-rāga-bhaya-krodhā

man-mayā mām upāśritāḥ

bahavo jñāna-tapasā

pūtā mad-bhāvam āgatāḥ


4.11

ye yathā māḿ prapadyante

tāḿs tathaiva bhajāmy aham

mama vartmānuvartante

manuṣyāḥ pārtha sarvaśaḥ


4.12

kāńkṣantaḥ karmaṇāḿ siddhiḿ

yajanta iha devatāḥ

kṣipraḿ hi mānuṣe loke

siddhir bhavati karma-jā


4.13

cātur-varṇyaḿ mayā sṛṣṭaḿ

guṇa-karma-vibhāgaśaḥ

tasya kartāram api māḿ

viddhy akartāram avyayam


4.14

na māḿ karmāṇi limpanti

na me karma-phale spṛhā

iti māḿ yo 'bhijānāti

karmabhir na sa badhyate


4.15

evaḿ jñātvā kṛtaḿ karma

pūrvair api mumukṣubhiḥ

kuru karmaiva tasmāt tvaḿ

pūrvaiḥ pūrvataraḿ kṛtam


4.16

kiḿ karma kim akarmeti

kavayo 'py atra mohitāḥ

tat te karma pravakṣyāmi

yaj jñātvā mokṣyase 'śubhāt


4.17

karmaṇo hy api boddhavyaḿ

boddhavyaḿ ca vikarmaṇaḥ

akarmaṇaś ca boddhavyaḿ

gahanā karmaṇo gatiḥ


4.18

karmaṇy akarma yaḥ paśyed

akarmaṇi ca karma yaḥ

sa buddhimān manuṣyeṣu

sa yuktaḥ kṛtsna-karma-kṛt


4.19

yasya sarve samārambhāḥ

kāma-sańkalpa-varjitāḥ

jñānāgni-dagdha-karmāṇaḿ

tam āhuḥ paṇḍitaḿ budhāḥ


4.20

tyaktvā karma-phalāsańgaḿ

nitya-tṛpto nirāśrayaḥ

karmaṇy abhipravṛtto 'pi

naiva kiñcit karoti saḥ


4.21

nirāśīr yata-cittātmā

tyakta-sarva-parigrahaḥ

śārīraḿ kevalaḿ karma

kurvan nāpnoti kilbiṣam


4.22

yadṛcchā-lābha-santuṣṭo

dvandvātīto vimatsaraḥ

samaḥ siddhāv asiddhau ca

kṛtvāpi na nibadhyate


4.23

gata-sańgasya muktasya

jñānāvasthita-cetasaḥ

yajñāyācarataḥ karma

samagraḿ pravilīyate


4.24

brahmārpaṇaḿ brahma havir

brahmāgnau brahmaṇā hutam

brahmaiva tena gantavyaḿ

brahma-karma-samādhinā


4.25

daivam evāpare yajñaḿ

yoginaḥ paryupāsate

brahmāgnāv apare yajñaḿ

yajñenaivopajuhvati


4.26

śrotrādīnīndriyāṇy anye

saḿyamāgniṣu juhvati

śabdādīn viṣayān anya

indriyāgniṣu juhvati


4.27

sarvāṇīndriya-karmāṇi

prāṇa-karmāṇi cāpare

ātma-saḿyama-yogāgnau

juhvati jñāna-dīpite


4.28

dravya-yajñās tapo-yajñā

yoga-yajñās tathāpare

svādhyāya-jñāna-yajñāś ca

yatayaḥ saḿśita-vratāḥ


4.29

apāne juhvati prāṇaḿ

prāṇe 'pānaḿ tathāpare

prāṇāpāna-gatī ruddhvā

prāṇāyāma-parāyaṇāḥ

apare niyatāhārāḥ

prāṇān prāṇeṣu juhvati


4.30

sarve 'py ete yajña-vido

yajña-kṣapita-kalmaṣāḥ

yajña-śiṣṭāmṛta-bhujo

yānti brahma sanātanam


4.31

nāyaḿ loko 'sty ayajñasya

kuto 'nyaḥ kuru-sattama


4.32

evaḿ bahu-vidhā yajñā

vitatā brahmaṇo mukhe

karma-jān viddhi tān sarvān

evaḿ jñātvā vimokṣyase


4.33

śreyān dravya-mayād yajñāj

jñāna-yajñaḥ parantapa

sarvaḿ karmākhilaḿ pārtha

jñāne parisamāpyate


4.34

"tad viddhi praṇipātena

paripraśnena sevayā

upadekṣyanti te jñānaḿ

jñāninas tattva-darśinaḥ


4.35

yaj jñātvā na punar moham

evaḿ yāsyasi pāṇḍava

yena bhūtāny aśeṣāṇi

drakṣyasy ātmany atho mayi


4.36

api ced asi pāpebhyaḥ

sarvebhyaḥ pāpa-kṛt-tamaḥ

sarvaḿ jñāna-plavenaiva

vṛjinaḿ santariṣyasi


4.37

yathaidhāḿsi samiddho 'gnir

bhasma-sāt kurute 'rjuna

jñānāgniḥ sarva-karmāṇi

bhasma-sāt kurute tathā


4.38

na hi jñānena sadṛśaḿ

pavitram iha vidyate

tat svayaḿ yoga-saḿsiddhaḥ

kālenātmani vindati


4.39

śraddhāvāl labhate jñānaḿ

tat-paraḥ saḿyatendriyaḥ

jñānaḿ labdhvā parāḿ śāntim

acireṇādhigacchati


4.40

ajñaś cāśraddadhānaś ca

saḿśayātmā vinaśyati

nāyaḿ loko 'sti na paro

na sukhaḿ saḿśayātmanaḥ


4.41

yoga-sannyasta-karmāṇaḿ

jñāna-sañchinna-saḿśayam

ātmavantaḿ na karmāṇi

nibadhnanti dhanañjaya


4.42

tasmād ajñāna-sambhūtaḿ

hṛt-sthaḿ jñānāsinātmanaḥ

chittvainaḿ saḿśayaḿ yogam

ātiṣṭhottiṣṭha bhārata


5.1

arjuna uvāca

sannyāsaḿ karmaṇāḿ kṛṣṇa

punar yogaḿ ca śaḿsasi

yac chreya etayor ekaḿ

tan me brūhi su-niścitam


5.2

śrī-bhagavān uvāca

sannyāsaḥ karma-yogaś ca

niḥśreyasa-karāv ubhau

tayos tu karma-sannyāsāt

karma-yogo viśiṣyate


5.3

jñeyaḥ sa nitya-sannyāsī

yo na dveṣṭi na kāńkṣati

nirdvandvo hi mahā-bāho

sukhaḿ bandhāt pramucyate


5.4

sāńkhya-yogau pṛthag bālāḥ

pravadanti na paṇḍitāḥ

ekam apy āsthitaḥ samyag

ubhayor vindate phalam


5.5

yat sāńkhyaiḥ prāpyate sthānaḿ

tad yogair api gamyate

ekaḿ sāńkhyaḿ ca yogaḿ ca

yaḥ paśyati sa paśyati


5.6

sannyāsas tu mahā-bāho

duḥkham āptum ayogataḥ

yoga-yukto munir brahma

na cireṇādhigacchati


5.7

yoga-yukto viśuddhātmā

vijitātmā jitendriyaḥ

sarva-bhūtātma-bhūtātmā

kurvann api na lipyate


5.10

brahmaṇy ādhāya karmāṇi

sańgaḿ tyaktvā karoti yaḥ

lipyate na sa pāpena

padma-patram ivāmbhasā


5.11

kāyena manasā buddhyā

kevalair indriyair api

yoginaḥ karma kurvanti

sańgaḿ tyaktvātma-śuddhaye


5.12

yuktaḥ karma-phalaḿ tyaktvā

śāntim āpnoti naiṣṭhikīm

ayuktaḥ kāma-kāreṇa

phale sakto nibadhyate


5.13

sarva-karmāṇi manasā

sannyasyāste sukhaḿ vaśī

nava-dvāre pure dehī

naiva kurvan na kārayan


5.14

na kartṛtvaḿ na karmāṇi

lokasya sṛjati prabhuḥ

na karma-phala-saḿyogaḿ

svabhāvas tu pravartate


5.15

nādatte kasyacit pāpaḿ

na caiva sukṛtaḿ vibhuḥ

ajñānenāvṛtaḿ jñānaḿ

tena muhyanti jantavaḥ


5.16

jñānena tu tad ajñānaḿ

yeṣāḿ nāśitam ātmanaḥ

teṣām āditya-vaj jñānaḿ

prakāśayati tat param


5.17

tad-buddhayas tad-ātmānas

tan-niṣṭhās tat-parāyaṇāḥ

gacchanty apunar-āvṛttiḿ

jñāna-nirdhūta-kalmaṣāḥ


5.18

vidyā-vinaya-sampanne

brāhmaṇe gavi hastini

śuni caiva śva-pāke ca

paṇḍitāḥ sama-darśinaḥ


5.19

ihaiva tair jitaḥ sargo

yeṣāḿ sāmye sthitaḿ manaḥ

nirdoṣaḿ hi samaḿ brahma

tasmād brahmaṇi te sthitāḥ


5.20

na prahṛṣyet priyaḿ prāpya

nodvijet prāpya cāpriyam

sthira-buddhir asammūḍho

brahma-vid brahmaṇi sthitaḥ


5.21

bāhya-sparśeṣv asaktātmā

vindaty ātmani yat sukham

sa brahma-yoga-yuktātmā

sukham akṣayam aśnute


5.22

ye hi saḿsparśa-jā bhogā

duḥkha-yonaya eva te

ādy-antavantaḥ kaunteya

na teṣu ramate budhaḥ


5.23

śaknotīhaiva yaḥ soḍhuḿ

prāk śarīra-vimokṣaṇāt

kāma-krodhodbhavaḿ vegaḿ

sa yuktaḥ sa sukhī naraḥ


5.24

yo 'ntaḥ-sukho 'ntar-ārāmas

tathāntar-jyotir eva yaḥ

sa yogī brahma-nirvāṇaḿ

brahma-bhūto 'dhigacchati


5.25

labhante brahma-nirvāṇam

ṛṣayaḥ kṣīṇa-kalmaṣāḥ

chinna-dvaidhā yatātmānaḥ

sarva-bhūta-hite ratāḥ


5.26

kāma-krodha-vimuktānāḿ

yatīnāḿ yata-cetasām

abhito brahma-nirvāṇaḿ

vartate viditātmanām


5.27-28

sparśān kṛtvā bahir bāhyāḿś

cakṣuś caivāntare bhruvoḥ

prāṇāpānau samau kṛtvā

nāsābhyantara-cāriṇau

yatendriya-mano-buddhir

munir mokṣa-parāyaṇaḥ

vigatecchā-bhaya-krodho

yaḥ sadā mukta eva saḥ


5.29

bhoktāraḿ yajña-tapasāḿ

sarva-loka-maheśvaram

suhṛdaḿ sarva-bhūtānāḿ

jñātvā māḿ śāntim ṛcchati


5.8-9

naiva kiñcit karomīti

yukto manyeta tattva-vit

paśyañ śṛṇvan spṛśañ jighrann

aśnan gacchan svapan śvasan

pralapan visṛjan gṛhṇann

unmiṣan nimiṣann api

indriyāṇīndriyārtheṣu

vartanta iti dhārayan


6.1

śrī-bhagavān uvāca

anāśritaḥ karma-phalaḿ

kāryaḿ karma karoti yaḥ

sa sannyāsī ca yogī ca

na niragnir na cākriyaḥ


6.2

yaḿ sannyāsam iti prāhur

yogaḿ taḿ viddhi pāṇḍava

na hy asannyasta-sańkalpo

yogī bhavati kaścana


6.3

ārurukṣor muner yogaḿ

karma kāraṇam ucyate

yogārūḍhasya tasyaiva

śamaḥ kāraṇam ucyate


6.4

yadā hi nendriyārtheṣu

na karmasv anuṣajjate

sarva-sańkalpa-sannyāsī

yogārūḍhas tadocyate


6.5

uddhared ātmanātmānaḿ

nātmānam avasādayet

ātmaiva hy ātmano bandhur

ātmaiva ripur ātmanaḥ


6.6

bandhur ātmātmanas tasya

yenātmaivātmanā jitaḥ

anātmanas tu śatrutve

vartetātmaiva śatru-vat


6.7

jitātmanaḥ praśāntasya

paramātmā samāhitaḥ

śītoṣṇa-sukha-duḥkheṣu

tathā mānāpamānayoḥ


6.8

jñāna-vijñāna-tṛptātmā

kūṭa-stho vijitendriyaḥ

yukta ity ucyate yogī

sama-loṣṭrāśma-kāñcanaḥ


6.9

suhṛn-mitrāry-udāsīna-

madhyastha-dveṣya-bandhuṣu

sādhuṣv api ca pāpeṣu

sama-buddhir viśiṣyate


6.10

yogī yuñjīta satatam

ātmānaḿ rahasi sthitaḥ

ekākī yata-cittātmā

nirāśīr aparigrahaḥ


6.11-12

śucau deśe pratiṣṭhāpya

sthiram āsanam ātmanaḥ

nāty-ucchritaḿ nāti-nīcaḿ

cailājina-kuśottaram

tatraikāgraḿ manaḥ kṛtvā

yata-cittendriya-kriyaḥ

upaviśyāsane yuñjyād

yogam ātma-viśuddhaye


6.13-14

samaḿ kāya-śiro-grīvaḿ

dhārayann acalaḿ sthiraḥ

samprekṣya nāsikāgraḿ svaḿ

diśaś cānavalokayan

praśāntātmā vigata-bhīr

brahmacāri-vrate sthitaḥ

manaḥ saḿyamya mac-citto

yukta āsīta mat-paraḥ


6.15

yuñjann evaḿ sadātmānaḿ

yogī niyata-mānasaḥ

śāntiḿ nirvāṇa-paramāḿ

mat-saḿsthām adhigacchati


6.16

nāty-aśnatas 'tu yogo 'sti

na caikāntam anaśnataḥ

na cāti-svapna-śīlasya

jāgrato naiva cārjuna


6.17

yuktāhāra-vihārasya

yukta-ceṣṭasya karmasu

yukta-svapnāvabodhasya

yogo bhavati duḥkha-hā


6.18

yadā viniyataḿ cittam

ātmany evāvatiṣṭhate

nispṛhaḥ sarva-kāmebhyo

yukta ity ucyate tadā


6.19

yathā dīpo nivāta-stho

neńgate sopamā smṛtā

yogino yata-cittasya

yuñjato yogam ātmanaḥ


6.20-23

yatroparamate cittaḿ

niruddhaḿ yoga-sevayā

yatra caivātmanātmānaḿ

paśyann ātmani tuṣyati

sukham ātyantikaḿ yat tad

buddhi-grāhyam atīndriyam

vetti yatra na caivāyaḿ

sthitaś calati tattvataḥ

yaḿ labdhvā cāparaḿ lābhaḿ

manyate nādhikaḿ tataḥ

yasmin sthito na duḥkhena

guruṇāpi vicālyate

taḿ vidyād duḥkha-saḿyoga-

viyogaḿ yoga-saḿjñitam


6.24

sa niścayena yoktavyo

yogo 'nirviṇṇa-cetasā

sańkalpa-prabhavān kāmāḿs

tyaktvā sarvān aśeṣataḥ

manasaivendriya-grāmaḿ

viniyamya samantataḥ


6.25

śanaiḥ śanair uparamed

buddhyā dhṛti-gṛhītayā

ātma-saḿsthaḿ manaḥ kṛtvā

na kiñcid api cintayet


6.26

yato yato niścalati

manaś cañcalam asthiram

tatas tato niyamyaitad

ātmany eva vaśaḿ nayet


6.27

praśānta-manasaḿ hy enaḿ

yoginaḿ sukham uttamam

upaiti śānta-rajasaḿ

brahma-bhūtam akalmaṣam


6.28

yuñjann evaḿ sadātmānaḿ

yogī vigata-kalmaṣaḥ

sukhena brahma-saḿsparśam

atyantaḿ sukham aśnute


6.29

sarva-bhūta-stham ātmānaḿ

sarva-bhūtāni cātmani

īkṣate yoga-yuktātmā

sarvatra sama-darśanaḥ


6.30

yo māḿ paśyati sarvatra

sarvaḿ ca mayi paśyati

tasyāhaḿ na praṇaśyāmi

sa ca me na praṇaśyati


6.31

sarva-bhūta-sthitaḿ yo māḿ

bhajaty ekatvam āsthitaḥ

sarvathā vartamāno 'pi

sa yogī mayi vartate


6.32

ātmaupamyena sarvatra

samaḿ paśyati yo 'rjuna

sukhaḿ vā yadi vā duḥkhaḿ

sa yogī paramo mataḥ


6.33

arjuna uvāca

yo 'yaḿ yogas tvayā proktaḥ

sāmyena madhusūdana

etasyāhaḿ na paśyāmi

cañcalatvāt sthitiḿ sthirām


6.34

cañcalaḿ hi manaḥ kṛṣṇa

pramāthi balavad dṛḍham

tasyāhaḿ nigrahaḿ manye

vāyor iva su-duṣkaram


6.35

śrī-bhagavān uvāca

asaḿśayaḿ mahā-bāho

mano durnigrahaḿ calam

abhyāsena tu kaunteya

vairāgyeṇa ca gṛhyate


6.36

asaḿyatātmanā yogo

duṣprāpa iti me matiḥ

vaśyātmanā tu yatatā

śakyo 'vāptum upāyataḥ


6.37

arjuna uvāca

ayatiḥ śraddhayopeto

yogāc calita-mānasaḥ

aprāpya yoga-saḿsiddhiḿ

kāḿ gatiḿ kṛṣṇa gacchati


6.38

kaccin nobhaya-vibhraṣṭaś

chinnābhram iva naśyati

apratiṣṭho mahā-bāho

vimūḍho brahmaṇaḥ pathi


6.39

etan me saḿśayaḿ kṛṣṇa

chettum arhasy aśeṣataḥ

tvad-anyaḥ saḿśayasyāsya

chettā na hy upapadyate


6.40

śrī-bhagavān uvāca

pārtha naiveha nāmutra

vināśas tasya vidyate

na hi kalyāṇa-kṛt kaścid

durgatiḿ tāta gacchati


6.41

prāpya puṇya-kṛtāḿ lokān

uṣitvā śāśvatīḥ samāḥ

śucīnāḿ śrīmatāḿ gehe

yoga-bhraṣṭo 'bhijāyate


6.42

atha vā yoginām eva

kule bhavati dhīmatām

etad dhi durlabhataraḿ

loke janma yad īdṛśam


6.43

tatra taḿ buddhi-saḿyogaḿ

labhate paurva-dehikam

yatate ca tato bhūyaḥ

saḿsiddhau kuru-nandana


6.44

pūrvābhyāsena tenaiva

hriyate hy avaśo 'pi saḥ

jijñāsur api yogasya

śabda-brahmātivartate


6.45

prayatnād yatamānas tu

yogī saḿśuddha-kilbiṣaḥ

aneka-janma-saḿsiddhas

tato yāti parāḿ gatim


6.46

tapasvibhyo 'dhiko yogī

jñānibhyo 'pi mato 'dhikaḥ

karmibhyaś cādhiko yogī

tasmād yogī bhavārjuna


6.47

yoginām api sarveṣāḿ

mad-gatenāntar-ātmanā

śraddhāvān bhajate yo māḿ

sa me yuktatamo mataḥ


7.1

śrī-bhagavān uvāca

mayy āsakta-manāḥ pārtha

yogaḿ yuñjan mad-āśrayaḥ

asaḿśayaḿ samagraḿ māḿ

yathā jñāsyasi tac chṛṇu


7.2

jñānaḿ te 'haḿ sa-vijñānam

idaḿ vakṣyāmy aśeṣataḥ

yaj jñātvā neha bhūyo 'nyaj

jñātavyam avaśiṣyate


7.3

manuṣyāṇāḿ sahasreṣu

kaścid yatati siddhaye

yatatām api siddhānāḿ

kaścin māḿ vetti tattvataḥ


7.4

bhūmir āpo 'nalo vāyuḥ

khaḿ mano buddhir eva ca

ahańkāra itīyaḿ me

bhinnā prakṛtir aṣṭadhā


7.5

apareyam itas tv anyāḿ

prakṛtiḿ viddhi me parām

jīva-bhūtāḿ mahā-bāho

yayedaḿ dhāryate jagat


7.6

etad-yonīni bhūtāni

sarvāṇīty upadhāraya

ahaḿ kṛtsnasya jagataḥ

prabhavaḥ pralayas tathā


7.7

mattaḥ parataraḿ nānyat

kiñcid asti dhanañjaya

mayi sarvam idaḿ protaḿ

sūtre maṇi-gaṇā iva


7.8

raso 'ham apsu kaunteya

prabhāsmi śaśi-sūryayoḥ

praṇavaḥ sarva-vedeṣu

śabdaḥ khe pauruṣaḿ nṛṣu


7.9

puṇyo gandhaḥ pṛthivyāḿ ca

tejaś cāsmi vibhāvasau

jīvanaḿ sarva-bhūteṣu

tapaś cāsmi tapasviṣu


7.10

bījaḿ māḿ sarva-bhūtānāḿ

viddhi pārtha sanātanam

buddhir buddhimatām asmi

tejas tejasvinām aham


7.11

balaḿ balavatāḿ cāhaḿ

kāma-rāga-vivarjitam

dharmāviruddho bhūteṣu

kāmo 'smi bharatarṣabha


7.12

ye caiva sāttvikā bhāvā

rājasās tāmasāś ca ye

matta eveti tān viddhi

na tv ahaḿ teṣu te mayi


7.13

tribhir guṇa-mayair bhāvair

ebhiḥ sarvam idaḿ jagat

mohitaḿ nābhijānāti

mām ebhyaḥ param avyayam


7.14

daivī hy eṣā guṇa-mayī

mama māyā duratyayā

mām eva ye prapadyante

māyām etāḿ taranti te


7.15

na māḿ duṣkṛtino mūḍhāḥ

prapadyante narādhamāḥ

māyayāpahṛta-jñānā

āsuraḿ bhāvam āśritāḥ


7.16

catur-vidhā bhajante māḿ

janāḥ sukṛtino 'rjuna

ārto jijñāsur arthārthī

jñānī ca bharatarṣabha


7.17

teṣāḿ jñānī nitya-yukta

eka-bhaktir viśiṣyate

priyo hi jñānino 'tyartham

ahaḿ sa ca mama priyaḥ


7.18

udārāḥ sarva evaite

jñānī tv ātmaiva me matam

āsthitaḥ sa hi yuktātmā

mām evānuttamāḿ gatim


7.19

bahūnāḿ janmanām ante

jñānavān māḿ prapadyate

vāsudevaḥ sarvam iti

sa mahātmā su-durlabhaḥ


7.20

kāmais tais tair hṛta-jñānāḥ

prapadyante 'nya-devatāḥ

taḿ taḿ niyamam āsthāya

prakṛtyā niyatāḥ svayā


7.21

yo yo yāḿ yāḿ tanuḿ bhaktaḥ

śraddhayārcitum icchati

tasya tasyācalāḿ śraddhāḿ

tām eva vidadhāmy aham


7.22

sa tayā śraddhayā yuktas

tasyārādhanam īhate

labhate ca tataḥ kāmān

mayaiva vihitān hi tān


7.23

antavat tu phalaḿ teṣāḿ

tad bhavaty alpa-medhasām

devān deva-yajo yānti

mad-bhaktā yānti mām api


7.24

avyaktaḿ vyaktim āpannaḿ

manyante mām abuddhayaḥ

paraḿ bhāvam ajānanto

mamāvyayam anuttamam


7.25

nāhaḿ prakāśaḥ sarvasya

yoga-māyā-samāvṛtaḥ

mūḍho 'yaḿ nābhijānāti

loko mām ajam avyayam


7.26

vedāhaḿ samatītāni

vartamānāni cārjuna

bhaviṣyāṇi ca bhūtāni

māḿ tu veda na kaścana


7.27

icchā-dveṣa-samutthena

dvandva-mohena bhārata

sarva-bhūtāni sammohaḿ

sarge yānti parantapa


7.28

yeṣāḿ tv anta-gataḿ pāpaḿ

janānāḿ puṇya-karmaṇām

te dvandva-moha-nirmuktā

bhajante māḿ dṛḍha-vratāḥ


7.29

jarā-maraṇa-mokṣāya

mām āśritya yatanti ye

te brahma tad viduḥ kṛtsnam

adhyātmaḿ karma cākhilam


7.30

sādhibhūtādhidaivaḿ māḿ

sādhiyajñaḿ ca ye viduḥ

prayāṇa-kāle 'pi ca māḿ

te vidur yukta-cetasaḥ


8.1

arjuna uvāca

kiḿ tad brahma kim adhyātmaḿ

kiḿ karma puruṣottama

adhibhūtaḿ ca kiḿ proktam

adhidaivaḿ kim ucyate


8.2

adhiyajñaḥ kathaḿ ko 'tra

dehe 'smin madhusūdana

prayāṇa-kāle ca kathaḿ

jñeyo 'si niyatātmabhiḥ


8.3

śrī-bhagavān uvāca

akṣaraḿ brahma paramaḿ

svabhāvo 'dhyātmam ucyate

bhūta-bhāvodbhava-karo

visargaḥ karma-saḿjñitaḥ


8.4

adhibhūtaḿ kṣaro bhāvaḥ

puruṣaś cādhidaivatam

adhiyajño 'ham evātra

dehe deha-bhṛtāḿ vara


8.5

anta-kāle ca mām eva

smaran muktvā kalevaram

yaḥ prayāti sa mad-bhāvaḿ

yāti nāsty atra saḿśayaḥ


8.6

yaḿ yaḿ vāpi smaran bhāvaḿ

tyajaty ante kalevaram

taḿ tam evaiti kaunteya

sadā tad-bhāva-bhāvitaḥ


8.7

tasmāt sarveṣu kāleṣu

mām anusmara yudhya ca

mayy arpita-mano-buddhir

mām evaiṣyasy asaḿśayaḥ


8.8

abhyāsa-yoga-yuktena

cetasā nānya-gāminā

paramaḿ puruṣaḿ divyaḿ

yāti pārthānucintayan


8.9

kaviḿ purāṇam anuśāsitāram

aṇor aṇīyāḿsam anusmared yaḥ

sarvasya dhātāram acintya-rūpam

āditya-varṇaḿ tamasaḥ parastāt


8.10

prayāṇa-kāle manasācalena

bhaktyā yukto yoga-balena caiva

bhruvor madhye prāṇam āveśya samyak

sa taḿ paraḿ puruṣam upaiti divyam


8.11

yad akṣaraḿ veda-vido vadanti

viśanti yad yatayo vīta-rāgāḥ

yad icchanto brahmacaryaḿ caranti

tat te padaḿ sańgraheṇa pravakṣye


8.12

sarva-dvārāṇi saḿyamya

mano hṛdi nirudhya ca

mūrdhny ādhāyātmanaḥ prāṇam

āsthito yoga-dhāraṇām


8.13

oḿ ity ekākṣaraḿ brahma

vyāharan mām anusmaran

yaḥ prayāti tyajan dehaḿ

sa yāti paramāḿ gatim


8.14

ananya-cetāḥ satataḿ

yo māḿ smarati nityaśaḥ

tasyāhaḿ sulabhaḥ pārtha

nitya-yuktasya yoginaḥ


8.15

mām upetya punar janma

duḥkhālayam aśāśvatam

nāpnuvanti mahātmānaḥ

saḿsiddhiḿ paramāḿ gatāḥ


8.16

ā-brahma-bhuvanāl lokāḥ

punar āvartino 'rjuna

mām upetya tu kaunteya

punar janma na vidyate


8.17

sahasra-yuga-paryantam

ahar yad brahmaṇo viduḥ

rātriḿ yuga-sahasrāntāḿ

te 'ho-rātra-vido janāḥ


8.18

avyaktād vyaktayaḥ sarvāḥ

prabhavanty ahar-āgame

rātry-āgame pralīyante

tatraivāvyakta-saḿjñake


8.19

bhūta-grāmaḥ sa evāyaḿ

bhūtvā bhūtvā pralīyate

rātry-āgame 'vaśaḥ pārtha

prabhavaty ahar-āgame


8.20

paras tasmāt tu bhāvo 'nyo

'vyakto 'vyaktāt sanātanaḥ

yaḥ sa sarveṣu bhūteṣu

naśyatsu na vinaśyati


8.21

avyakto 'kṣara ity uktas

tam āhuḥ paramāḿ gatim

yaḿ prāpya na nivartante

tad dhāma paramaḿ mama


8.22

puruṣaḥ sa paraḥ pārtha

bhaktyā labhyas tv ananyayā

yasyāntaḥ-sthāni bhūtāni

yena sarvam idaḿ tatam


8.23

yatra kāle tv anāvṛttim

āvṛttiḿ caiva yoginaḥ

prayātā yānti taḿ kālaḿ

vakṣyāmi bharatarṣabha


8.24

agnir jyotir ahaḥ śuklaḥ

ṣaṇ-māsā uttarāyaṇam

tatra prayātā gacchanti

brahma brahma-vido janāḥ


8.25

dhūmo rātris tathā kṛṣṇaḥ

ṣaṇ-māsā dakṣiṇāyanam

tatra cāndramasaḿ jyotir

yogī prāpya nivartate


8.26

śukla-kṛṣṇe gatī hy ete

jagataḥ śāśvate mate

ekayā yāty anāvṛttim

anyayāvartate punaḥ


8.27

naite sṛtī pārtha jānan

yogī muhyati kaścana

tasmāt sarveṣu kāleṣu

yoga-yukto bhavārjuna


8.28

vedeṣu yajñeṣu tapaḥsu caiva

dāneṣu yat puṇya-phalaḿ pradiṣṭam

atyeti tat sarvam idaḿ viditvā

yogī paraḿ sthānam upaiti cādyam


9.1

śrī-bhagavān uvāca

idaḿ tu te guhyatamaḿ

pravakṣyāmy anasūyave

jñānaḿ vijñāna-sahitaḿ

yaj jñātvā mokṣyase 'śubhāt


9.2

rāja-vidyā rāja-guhyaḿ

pavitram idam uttamam

pratyakṣāvagamaḿ dharmyaḿ

su-sukhaḿ kartum avyayam


9.3

aśraddadhānāḥ puruṣā

dharmasyāsya parantapa

aprāpya māḿ nivartante

mṛtyu-saḿsāra-vartmani


9.4

mayā tatam idaḿ sarvaḿ

jagad avyakta-mūrtinā

mat-sthāni sarva-bhūtāni

na cāhaḿ teṣv avasthitaḥ


9.5

na ca mat-sthāni bhūtāni

paśya me yogam aiśvaram

bhūta-bhṛn na ca bhūta-stho

mamātmā bhūta-bhāvanaḥ


9.6

yathākāśa-sthito nityaḿ

vāyuḥ sarvatra-go mahān

tathā sarvāṇi bhūtāni

mat-sthānīty upadhāraya


9.7

sarva-bhūtāni kaunteya

prakṛtiḿ yānti māmikām

kalpa-kṣaye punas tāni

kalpādau visṛjāmy aham


9.8

prakṛtiḿ svām avaṣṭabhya

visṛjāmi punaḥ punaḥ

bhūta-grāmam imaḿ kṛtsnam

avaśaḿ prakṛter vaśāt


9.9

na ca māḿ tāni karmāṇi

nibadhnanti dhanañjaya

udāsīna-vad āsīnam

asaktaḿ teṣu karmasu


9.10

mayādhyakṣeṇa prakṛtiḥ

sūyate sa-carācaram

hetunānena kaunteya

jagad viparivartate


9.11

avajānanti māḿ mūḍhā

mānuṣīḿ tanum āśritam

paraḿ bhāvam ajānanto

mama bhūta-maheśvaram


9.12

moghāśā mogha-karmāṇo

mogha-jñānā vicetasaḥ

rākṣasīm āsurīḿ caiva

prakṛtiḿ mohinīḿ śritāḥ


9.13

mahātmānas tu māḿ pārtha

daivīḿ prakṛtim āśritāḥ

bhajanty ananya-manaso

jñātvā bhūtādim avyayam


9.14

satataḿ kīrtayanto māḿ

yatantaś ca dṛḍha-vratāḥ

namasyantaś ca māḿ bhaktyā

nitya-yuktā upāsate


9.15

jñāna-yajñena cāpy anye

yajanto mām upāsate

ekatvena pṛthaktvena

bahudhā viśvato-mukham


9.16

ahaḿ kratur ahaḿ yajñaḥ

svadhāham aham auṣadham

mantro 'ham aham evājyam

aham agnir ahaḿ hutam


9.17

pitāham asya jagato

mātā dhātā pitāmahaḥ

vedyaḿ pavitram oḿkāra

ṛk sāma yajur eva ca


9.18

gatir bhartā prabhuḥ sākṣī

nivāsaḥ śaraṇaḿ suhṛt

prabhavaḥ pralayaḥ sthānaḿ

nidhānaḿ bījam avyayam


9.19

tapāmy aham ahaḿ varṣaḿ

nigṛhṇāmy utsṛjāmi ca

amṛtaḿ caiva mṛtyuś ca

sad asac cāham arjuna


9.20

trai-vidyā māḿ soma-pāḥ pūta-pāpā

yajñair iṣṭvā svar-gatiḿ prārthayante

te puṇyam āsādya surendra-lokam

aśnanti divyān divi deva-bhogān


9.21

te taḿ bhuktvā svarga-lokaḿ viśālaḿ

kṣīṇe puṇye martya-lokaḿ viśanti

evaḿ trayī-dharmam anuprapannā

gatāgataḿ kāma-kāmā labhante


9.22

ananyāś cintayanto māḿ

ye janāḥ paryupāsate

teṣāḿ nityābhiyuktānāḿ

yoga-kṣemaḿ vahāmy aham


9.23

ye 'py anya-devatā-bhaktā

yajante śraddhayānvitāḥ

te 'pi mām eva kaunteya

yajanty avidhi-pūrvakam


9.24

ahaḿ hi sarva-yajñānāḿ

bhoktā ca prabhur eva ca

na tu mām abhijānanti

tattvenātaś cyavanti te


9.25

yānti deva-vratā devān

pitṝn yānti pitṛ-vratāḥ

bhūtāni yānti bhūtejyā

yānti mad-yājino 'pi mām


9.26

patraḿ puṣpaḿ phalaḿ toyaḿ

yo me bhaktyā prayacchati

tad ahaḿ bhakty-upahṛtam

aśnāmi prayatātmanaḥ


9.27

yat karoṣi yad aśnāsi

yaj juhoṣi dadāsi yat

yat tapasyasi kaunteya

tat kuruṣva mad-arpaṇam


9.28

śubhāśubha-phalair evaḿ

mokṣyase karma-bandhanaiḥ

sannyāsa-yoga-yuktātmā

vimukto mām upaiṣyasi


9.29

samo 'haḿ sarva-bhūteṣu

na me dveṣyo 'sti na priyaḥ

ye bhajanti tu māḿ bhaktyā

mayi te teṣu cāpy aham


9.30

api cet su-durācāro

bhajate mām ananya-bhāk

sādhur eva sa mantavyaḥ

samyag vyavasito hi saḥ


9.31

kṣipraḿ bhavati dharmātmā

śaśvac-chāntiḿ nigacchati

kaunteya pratijānīhi

na me bhaktaḥ praṇaśyati


9.32

māḿ hi pārtha vyapāśritya

ye 'pi syuḥ pāpa-yonayaḥ

striyo vaiśyās tathā śūdrās

te 'pi yānti parāḿ gatim


9.33

kiḿ punar brāhmaṇāḥ puṇyā

bhaktā rājarṣayas tathā

anityam asukhaḿ lokam

imaḿ prāpya bhajasva mām


9.34

man-manā bhava mad-bhakto

mad-yājī māḿ namaskuru

mām evaiṣyasi yuktvaivam

ātmānaḿ mat-parāyaṇaḥ


10.1

śrī-bhagavān uvāca

bhūya eva mahā-bāho

śṛṇu me paramaḿ vacaḥ

yat te 'haḿ prīyamāṇāya

vakṣyāmi hita-kāmyayā


10.2

na me viduḥ sura-gaṇāḥ

prabhavaḿ na maharṣayaḥ

aham ādir hi devānāḿ

maharṣīṇāḿ ca sarvaśaḥ


10.3

yo mām ajam anādiḿ ca

vetti loka-maheśvaram

asammūḍhaḥ sa martyeṣu

sarva-pāpaiḥ pramucyate


10.6

maharṣayaḥ sapta pūrve

catvāro manavas tathā

mad-bhāvā mānasā jātā

yeṣāḿ loka imāḥ prajāḥ


10.7

etāḿ vibhūtiḿ yogaḿ ca

mama yo vetti tattvataḥ

so 'vikalpena yogena

yujyate nātra saḿśayaḥ


10.8

ahaḿ sarvasya prabhavo

mattaḥ sarvaḿ pravartate

iti matvā bhajante māḿ

budhā bhāva-samanvitāḥ


10.9

mac-cittā mad-gata-prāṇā

bodhayantaḥ parasparam

kathayantaś ca māḿ nityaḿ

tuṣyanti ca ramanti ca


10.10

teṣāḿ satata-yuktānāḿ

bhajatāḿ prīti-pūrvakam

dadāmi buddhi-yogaḿ taḿ

yena mām upayānti te


10.11

teṣām evānukampārtham

aham ajñāna-jaḿ tamaḥ

nāśayāmy ātma-bhāva-stho

jñāna-dīpena bhāsvatā


10.12-13

arjuna uvāca

paraḿ brahma paraḿ dhāma

pavitraḿ paramaḿ bhavān

puruṣaḿ śāśvataḿ divyam

ādi-devam ajaḿ vibhum

āhus tvām ṛṣayaḥ sarve

devarṣir nāradas tathā

asito devalo vyāsaḥ

svayaḿ caiva bravīṣi me


10.12-13

arjuna uvāca

paraḿ brahma paraḿ dhāma

pavitraḿ paramaḿ bhavān

puruṣaḿ śāśvataḿ divyam

ādi-devam ajaḿ vibhum

āhus tvām ṛṣayaḥ sarve

devarṣir nāradas tathā

asito devalo vyāsaḥ

svayaḿ caiva bravīṣi me


10.14

sarvam etad ṛtaḿ manye

yan māḿ vadasi keśava

na hi te bhagavan vyaktiḿ

vidur devā na dānavāḥ


10.15

svayam evātmanātmānaḿ

vettha tvaḿ puruṣottama

bhūta-bhāvana bhūteśa

deva-deva jagat-pate


10.16

vaktum arhasy aśeṣeṇa

divyā hy ātma-vibhūtayaḥ

yābhir vibhūtibhir lokān

imāḿs tvaḿ vyāpya tiṣṭhasi


10.17

kathaḿ vidyām ahaḿ yogiḿs

tvāḿ sadā paricintayan

keṣu keṣu ca bhāveṣu

cintyo 'si bhagavan mayā


10.18

vistareṇātmano yogaḿ

vibhūtiḿ ca janārdana

bhūyaḥ kathaya tṛptir hi

śṛṇvato nāsti me 'mṛtam


10.19

śrī-bhagavān uvāca

hanta te kathayiṣyāmi

divyā hy ātma-vibhūtayaḥ

prādhānyataḥ kuru-śreṣṭha

nāsty anto vistarasya me


10.20

aham ātmā guḍākeśa

sarva-bhūtāśaya-sthitaḥ

aham ādiś ca madhyaḿ ca

bhūtānām anta eva ca


10.21

ādityānām ahaḿ viṣṇur

jyotiṣāḿ ravir aḿśumān

marīcir marutām asmi

nakṣatrāṇām ahaḿ śaśī


10.22

vedānāḿ sāma-vedo 'smi

devānām asmi vāsavaḥ

indriyāṇāḿ manaś cāsmi

bhūtānām asmi cetanā


10.23

rudrāṇāḿ śańkaraś cāsmi

vitteśo yakṣa-rakṣasām

vasūnāḿ pāvakaś cāsmi

meruḥ śikhariṇām aham


10.24

purodhasāḿ ca mukhyaḿ māḿ

viddhi pārtha bṛhaspatim

senānīnām ahaḿ skandaḥ

sarasām asmi sāgaraḥ


10.25

maharṣīṇāḿ bhṛgur ahaḿ

girām asmy ekam akṣaram

yajñānāḿ japa-yajño 'smi

sthāvarāṇāḿ himālayaḥ


10.26

aśvatthaḥ sarva-vṛkṣāṇāḿ

devarṣīṇāḿ ca nāradaḥ

gandharvāṇāḿ citrarathaḥ

siddhānāḿ kapilo muniḥ


10.27

uccaiḥśravasam aśvānāḿ

viddhi mām amṛtodbhavam

airāvataḿ gajendrāṇāḿ

narāṇāḿ ca narādhipam


10.28

āyudhānām ahaḿ vajraḿ

dhenūnām asmi kāmadhuk

prajanaś cāsmi kandarpaḥ

sarpāṇām asmi vāsukiḥ


10.29

anantaś cāsmi nāgānāḿ

varuṇo yādasām aham

pitṝṇām aryamā cāsmi

yamaḥ saḿyamatām aham


10.30

prahlādaś cāsmi daityānāḿ

kālaḥ kalayatām aham

mṛgāṇāḿ ca mṛgendro 'haḿ

vainateyaś ca pakṣiṇām


10.31

pavanaḥ pavatām asmi

rāmaḥ śastra-bhṛtām aham

jhaṣāṇāḿ makaraś cāsmi

srotasām asmi jāhnavī


10.32

sargāṇām ādir antaś ca

madhyaḿ caivāham arjuna

adhyātma-vidyā vidyānāḿ

vādaḥ pravadatām aham


10.33

akṣarāṇām a-kāro 'smi

dvandvaḥ sāmāsikasya ca

aham evākṣayaḥ kālo

dhātāhaḿ viśvato-mukhaḥ


10.34

mṛtyuḥ sarva-haraś cāham

udbhavaś ca bhaviṣyatām

kīrtiḥ śrīr vāk ca nārīṇāḿ

smṛtir medhā dhṛtiḥ kṣamā


10.35

bṛhat-sāma tathā sāmnāḿ

gāyatrī chandasām aham

māsānāḿ mārga-śīrṣo 'ham

ṛtūnāḿ kusumākaraḥ


10.36

dyūtaḿ chalayatām asmi

tejas tejasvinām aham

jayo 'smi vyavasāyo 'smi

sattvaḿ sattvavatām aham


10.37

vṛṣṇīnāḿ vāsudevo 'smi

pāṇḍavānāḿ dhanañjayaḥ

munīnām apy ahaḿ vyāsaḥ

kavīnām uśanā kaviḥ


10.38

daṇḍo damayatām asmi

nītir asmi jigīṣatām

maunaḿ caivāsmi guhyānāḿ

jñānaḿ jñānavatām aham


10.39

yac cāpi sarva-bhūtānāḿ

bījaḿ tad aham arjuna

na tad asti vinā yat syān

mayā bhūtaḿ carācaram


10.40

nānto 'sti mama divyānāḿ

vibhūtīnāḿ parantapa

eṣa tūddeśataḥ prokto

vibhūter vistaro mayā


10.41

yad yad vibhūtimat sattvaḿ

śrīmad ūrjitam eva vā

tat tad evāvagaccha tvaḿ

mama tejo-'ḿśa-sambhavam


10.42

atha vā bahunaitena

kiḿ jñātena tavārjuna

viṣṭabhyāham idaḿ kṛtsnam

ekāḿśena sthito jagat


10.4-5

buddhir jñānam asammohaḥ

kṣamā satyaḿ damaḥ śamaḥ

sukhaḿ duḥkhaḿ bhavo 'bhāvo

bhayaḿ cābhayam eva ca

ahiḿsā samatā tuṣṭis

tapo dānaḿ yaśo 'yaśaḥ

bhavanti bhāvā bhūtānāḿ

matta eva pṛthag-vidhāḥ


11.1

arjuna uvāca

mad-anugrahāya paramaḿ

guhyam adhyātma-saḿjñitam

yat tvayoktaḿ vacas tena

moho 'yaḿ vigato mama


11.2

bhavāpyayau hi bhūtānāḿ

śrutau vistaraśo mayā

tvattaḥ kamala-patrākṣa

māhātmyam api cāvyayam


11.3

evam etad yathāttha tvam

ātmānaḿ parameśvara

draṣṭum icchāmi te rūpam

aiśvaraḿ puruṣottama


11.4

manyase yadi tac chakyaḿ

mayā draṣṭum iti prabho

yogeśvara tato me tvaḿ

darśayātmānam avyayam


11.5

śrī-bhagavān uvāca

paśya me pārtha rūpāṇi

śataśo 'tha sahasraśaḥ

nānā-vidhāni divyāni

nānā-varṇākṛtīni ca


11.6

paśyādityān vasūn rudrān

aśvinau marutas tathā

bahūny adṛṣṭa-pūrvāṇi

paśyāścaryāṇi bhārata


11.7

ihaika-sthaḿ jagat kṛtsnaḿ

paśyādya sa-carācaram

mama dehe guḍākeśa

yac cānyad draṣṭum icchasi


11.8

na tu māḿ śakyase draṣṭum

anenaiva sva-cakṣuṣā

divyaḿ dadāmi te cakṣuḥ

paśya me yogam aiśvaram


11.9

sañjaya uvāca

evam uktvā tato rājan

mahā-yogeśvaro hariḥ

darśayām āsa pārthāya

paramaḿ rūpam aiśvaram


11.10-11

aneka-vaktra-nayanam

anekādbhuta-darśanam

aneka-divyābharaṇaḿ

divyānekodyatāyudham

divya-mālyāmbara-dharaḿ

divya-gandhānulepanam

sarvāścarya-mayaḿ devam

anantaḿ viśvato-mukham


11.12

divi sūrya-sahasrasya

bhaved yugapad utthitā

yadi bhāḥ sadṛśī sā syād

bhāsas tasya mahātmanaḥ


11.13

tatraika-sthaḿ jagat kṛtsnaḿ

pravibhaktam anekadhā

apaśyad deva-devasya

śarīre pāṇḍavas tadā


11.14

tataḥ sa vismayāviṣṭo

hṛṣṭa-romā dhanañjayaḥ

praṇamya śirasā devaḿ

kṛtāñjalir abhāṣata


11.15

arjuna uvāca

paśyāmi devāḿs tava deva dehe

sarvāḿs tathā bhūta-viśeṣa-sańghān

brahmāṇam īśaḿ kamalāsana-stham

ṛṣīḿś ca sarvān uragāḿś ca divyān


11.16

aneka-bāhūdara-vaktra-netraḿ

paśyāmi tvāḿ sarvato 'nanta-rūpam

nāntaḿ na madhyaḿ na punas tavādiḿ

paśyāmi viśveśvara viśva-rūpa


11.17

kirīṭinaḿ gadinaḿ cakriṇaḿ ca

tejo-rāśiḿ sarvato dīptimantam

paśyāmi tvāḿ durnirīkṣyaḿ samantād

dīptānalārka-dyutim aprameyam


11.18

tvam akṣaraḿ paramaḿ veditavyaḿ

tvam asya viśvasya paraḿ nidhānam

tvam avyayaḥ śāśvata-dharma-goptā

sanātanas tvaḿ puruṣo mato me


11.19

anādi-madhyāntam ananta-vīryam

ananta-bāhuḿ śaśi-sūrya-netram

paśyāmi tvāḿ dīpta-hutāśa-vaktraḿ

sva-tejasā viśvam idaḿ tapantam


11.20

dyāv ā-pṛthivyor idam antaraḿ hi

vyāptaḿ tvayaikena diśaś ca sarvāḥ

dṛṣṭvādbhutaḿ rūpam ugraḿ tavedaḿ

loka-trayaḿ pravyathitaḿ mahātman


11.21

amī hi tvāḿ sura-sańghā viśanti

kecid bhītāḥ prāñjalayo gṛṇanti

svastīty uktvā maharṣi-siddha-sańghāḥ

stuvanti tvāḿ stutibhiḥ puṣkalābhiḥ


11.22

rudrādityā vasavo ye ca sādhyā

viśve 'śvinau marutaś coṣmapāś ca

gandharva-yakṣāsura-siddha-sańghā

vīkṣante tvāḿ vismitāś caiva sarve


11.23

rūpaḿ mahat te bahu-vaktra-netraḿ

mahā-bāho bahu-bāhūru-pādam

bahūdaraḿ bahu-daḿṣṭrā-karālaḿ

dṛṣṭvā lokāḥ pravyathitās tathāham


11.24

nabhaḥ-spṛśaḿ dīptam aneka-varṇaḿ

vyāttānanaḿ dīpta-viśāla-netram

dṛṣṭvā hi tvāḿ pravyathitāntar-ātmā

dhṛtiḿ na vindāmi śamaḿ ca viṣṇo


11.25

daḿṣṭrā-karālāni ca te mukhāni

dṛṣṭvaiva kālānala-sannibhāni

diśo na jāne na labhe ca śarma

prasīda deveśa jagan-nivāsa


11.26-27

amī ca tvāḿ dhṛtarāṣṭrasya putrāḥ

sarve sahaivāvani-pāla-sańghaiḥ

bhīṣmo droṇaḥ sūta-putras tathāsau

sahāsmadīyair api yodha-mukhyaiḥ

vaktrāṇi te tvaramāṇā viśanti

daḿṣṭrā-karālāni bhayānakāni

kecid vilagnā daśanāntareṣu

sandṛśyante cūrṇitair uttamāńgaiḥ


11.28

yathā nadīnāḿ bahavo 'mbu-vegāḥ

samudram evābhimukhā dravanti

tathā tavāmī nara-loka-vīrā

viśanti vaktrāṇy abhivijvalanti


11.29

yathā pradīptaḿ jvalanaḿ patańgā

viśanti nāśāya samṛddha-vegāḥ

tathaiva nāśāya viśanti lokās

tavāpi vaktrāṇi samṛddha-vegāḥ


11.30

lelihyase grasamānaḥ samantāl

lokān samagrān vadanair jvaladbhiḥ

tejobhir āpūrya jagat samagraḿ

bhāsas tavogrāḥ pratapanti viṣṇo


11.31

ākhyāhi me ko bhavān ugra-rūpo

namo 'stu te deva-vara prasīda

vijñātum icchāmi bhavantam ādyaḿ

na hi prajānāmi tava pravṛttim


11.32

śrī-bhagavān uvāca

kālo 'smi loka-kṣaya-kṛt pravṛddho

lokān samāhartum iha pravṛttaḥ

ṛte 'pi tvāḿ na bhaviṣyanti sarve

ye 'vasthitāḥ pratyanīkeṣu yodhāḥ


11.33

tasmāt tvam uttiṣṭha yaśo labhasva

jitvā śatrūn bhuńkṣva rājyaḿ samṛddham

mayaivaite nihatāḥ pūrvam eva

nimitta-mātraḿ bhava savya-sācin


11.34

droṇaḿ ca bhīṣmaḿ ca jayadrathaḿ ca

karṇaḿ tathānyān api yodha-vīrān

mayā hatāḿs tvaḿ jahi mā vyathiṣṭhā

yudhyasva jetāsi raṇe sapatnān


11.35

sañjaya uvāca

etac chrutvā vacanaḿ keśavasya

kṛtāñjalir vepamānaḥ kirītī

namaskṛtvā bhūya evāha kṛṣṇaḿ

sa-gadgadaḿ bhīta-bhītaḥ praṇamya


11.36

arjuna uvāca

sthāne hṛṣīkeśa tava prakīrtyā

jagat prahṛṣyaty anurajyate ca

rakṣāḿsi bhītāni diśo dravanti

sarve namasyanti ca siddha-sańghāḥ


11.37

kasmāc ca te na nameran mahātman

garīyase brahmaṇo 'py ādi-kartre

ananta deveśa jagan-nivāsa

tvam akṣaraḿ sad-asat tat paraḿ yat


11.38

tvam ādi-devaḥ puruṣaḥ purāṇas

tvam asya viśvasya paraḿ nidhānam

vettāsi vedyaḿ ca paraḿ ca dhāma

tvayā tataḿ viśvam ananta-rūpa


11.39

vāyur yamo 'gnir varuṇaḥ śaśāńkaḥ

prajāpatis tvaḿ prapitāmahaś ca

namo namas te 'stu sahasra-kṛtvaḥ

punaś ca bhūyo 'pi namo namas te


11.40

namaḥ purastād atha pṛṣṭhatas te

namo 'stu te sarvata eva sarva

ananta-vīryāmita-vikramas tvaḿ

sarvaḿ samāpnoṣi tato 'si sarvaḥ


11.41-42

sakheti matvā prasabhaḿ yad uktaḿ

he kṛṣṇa he yādava he sakheti

ajānatā mahimānaḿ tavedaḿ

mayā pramādāt praṇayena vāpi

yac cāvahāsārtham asat-kṛto 'si

vihāra-śayyāsana-bhojaneṣu

eko 'tha vāpy acyuta tat-samakṣaḿ

tat kṣāmaye tvām aham aprameyam


11.43

pitāsi lokasya carācarasya

tvam asya pūjyaś ca gurur garīyān

na tvat-samo 'sty abhyadhikaḥ kuto 'nyo

loka-traye 'py apratima-prabhāva


11.44

tasmāt praṇamya praṇidhāya kāyaḿ

prasādaye tvām aham īśam īḍyam

piteva putrasya sakheva sakhyuḥ

priyaḥ priyāyārhasi deva soḍhum


11.45

adṛṣṭa-pūrvaḿ hṛṣito 'smi dṛṣṭvā

bhayena ca pravyathitaḿ mano me

tad eva me darśaya deva rūpaḿ

prasīda deveśa jagan-nivāsa


11.46

kirīṭinaḿ gadinaḿ cakra-hastam

icchāmi tvāḿ draṣṭum ahaḿ tathaiva

tenaiva rūpeṇa catur-bhujena

sahasra-bāho bhava viśva-mūrte


11.47

śrī-bhagavān uvāca

mayā prasannena tavārjunedaḿ

rūpaḿ paraḿ darśitam ātma-yogāt

tejo-mayaḿ viśvam anantam ādyaḿ

yan me tvad anyena na dṛṣṭa-pūrvam


11.48

na veda-yajñādhyayanair na dānair

na ca kriyābhir na tapobhir ugraiḥ

evaḿ-rūpaḥ śakya ahaḿ nṛ-loke

draṣṭuḿ tvad anyena kuru-pravīra


11.49

mā te vyathā mā ca vimūḍha-bhāvo

dṛṣṭvā rūpaḿ ghoram īdṛń mamedam

vyapeta-bhīḥ prīta-manāḥ punas tvaḿ

tad eva me rūpam idaḿ prapaśya


11.50

sañjaya uvāca

ity arjunaḿ vāsudevas tathoktvā

svakaḿ rūpaḿ darśayām āsa bhūyaḥ

āśvāsayām āsa ca bhītam enaḿ

bhūtvā punaḥ saumya-vapur mahātmā


11.51

arjuna uvāca

dṛṣṭvedaḿ mānuṣaḿ rūpaḿ

tava saumyaḿ janārdana

idānīm asmi saḿvṛttaḥ

sa-cetāḥ prakṛtiḿ gataḥ


11.52

śrī-bhagavān uvāca

su-durdarśam idaḿ rūpaḿ

dṛṣṭavān asi yan mama

devā apy asya rūpasya

nityaḿ darśana-kāńkṣiṇaḥ


11.53

nāhaḿ vedair na tapasā

na dānena na cejyayā

śakya evaḿ-vidho draṣṭuḿ

dṛṣṭavān asi māḿ yathā


11.54

bhaktyā tv ananyayā śakya

aham evaḿ-vidho 'rjuna

jñātuḿ draṣṭuḿ ca tattvena

praveṣṭuḿ ca parantapa


11.55

mat-karma-kṛn mat-paramo

mad-bhaktaḥ sańga-varjitaḥ

nirvairaḥ sarva-bhūteṣu

yaḥ sa mām eti pāṇḍava


12.1

arjuna uvāca

evaḿ satata-yuktā ye

bhaktās tvāḿ paryupāsate

ye cāpy akṣaram avyaktaḿ

teṣāḿ ke yoga-vittamāḥ


12.2

śrī-bhagavān uvāca

mayy āveśya mano ye māḿ

nitya-yuktā upāsate

śraddhayā parayopetās

te me yuktatamā matāḥ


12.5

kleśo 'dhikataras teṣām

avyaktāsakta-cetasām

avyaktā hi gatir duḥkhaḿ

dehavadbhir avāpyate


12.6-7

ye tu sarvāṇi karmāṇi

mayi sannyasya mat-parāḥ

ananyenaiva yogena

māḿ dhyāyanta upāsate

teṣām ahaḿ samuddhartā

mṛtyu-saḿsāra-sāgarāt

bhavāmi na cirāt pārtha

mayy āveśita-cetasām


12.8

mayy eva mana ādhatsva

mayi buddhiḿ niveśaya

nivasiṣyasi mayy eva

ata ūrdhvaḿ na saḿśayaḥ


12.9

atha cittaḿ samādhātuḿ

na śaknoṣi mayi sthiram

abhyāsa-yogena tato

mām icchāptuḿ dhanañjaya


12.10

abhyāse 'py asamartho 'si

mat-karma-paramo bhava

mad-artham api karmāṇi

kurvan siddhim avāpsyasi


12.11

athaitad apy aśakto 'si

kartuḿ mad-yogam āśritaḥ

sarva-karma-phala-tyāgaḿ

tataḥ kuru yatātmavān


12.12

śreyo hi jñānam abhyāsāj

jñānād dhyānaḿ viśiṣyate

dhyānāt karma-phala-tyāgas

tyāgāc chāntir anantaram


12.13-14

adveṣṭā sarva-bhūtānāḿ

maitraḥ karuṇa eva ca

nirmamo nirahańkāraḥ

sama-duḥkha-sukhaḥ kṣamī

santuṣṭaḥ satataḿ yogī

yatātmā dṛḍha-niścayaḥ

mayy arpita-mano-buddhir

yo mad-bhaktaḥ sa me priyaḥ


12.15

yasmān nodvijate loko

lokān nodvijate ca yaḥ

harṣāmarṣa-bhayodvegair

mukto yaḥ sa ca me priyaḥ


12.16

anapekṣaḥ śucir dakṣa

udāsīno gata-vyathaḥ

sarvārambha-parityāgī

yo mad-bhaktaḥ sa me priyaḥ


12.17

yo na hṛṣyati na dveṣṭi

na śocati na kāńkṣati

śubhāśubha-parityāgī

bhaktimān yaḥ sa me priyaḥ


12.18-19

samaḥ śatrau ca mitre ca

tathā mānāpamānayoḥ

śītoṣṇa-sukha-duḥkheṣu

samaḥ sańga-vivarjitaḥ

tulya-nindā-stutir maunī

santuṣṭo yena kenacit

aniketaḥ sthira-matir

bhaktimān me priyo naraḥ


12.20

ye tu dharmāmṛtam idaḿ

yathoktaḿ paryupāsate

śraddadhānā mat-paramā

bhaktās te 'tīva me priyāḥ


12.3-4

ye tv akṣaram anirdeśyam

avyaktaḿ paryupāsate

sarvatra-gam acintyaḿ ca

kūṭa-stham acalaḿ dhruvam

sanniyamyendriya-grāmaḿ

sarvatra sama-buddhayaḥ

te prāpnuvanti mām eva

sarva-bhūta-hite ratāḥ


12.6-7

ye tu sarvāṇi karmāṇi

mayi sannyasya mat-parāḥ

ananyenaiva yogena

māḿ dhyāyanta upāsate

teṣām ahaḿ samuddhartā

mṛtyu-saḿsāra-sāgarāt

bhavāmi na cirāt pārtha

mayy āveśita-cetasām


13.3

kṣetra-jñaḿ cāpi māḿ viddhi

sarva-kṣetreṣu bhārata

kṣetra-kṣetrajñayor jñānaḿ

yat taj jñānaḿ mataḿ mama


13.4

tat kṣetraḿ yac ca yādṛk ca

yad-vikāri yataś ca yat

sa ca yo yat-prabhāvaś ca

tat samāsena me śṛṇu


13.5

ṛṣibhir bahudhā gītaḿ

chandobhir vividhaiḥ pṛthak

brahma-sūtra-padaiś caiva

hetumadbhir viniścitaiḥ


13.1-2

arjuna uvāca

prakṛtiḿ puruṣaḿ caiva

kṣetraḿ kṣetra-jñam eva ca

etad veditum icchāmi

jñānaḿ jñeyaḿ ca keśava

śrī-bhagavān uvāca

idaḿ śarīraḿ kaunteya

kṣetram ity abhidhīyate

etad yo vetti taḿ prāhuḥ

kṣetra-jña iti tad-vidaḥ


13.13

jñeyaḿ yat tat pravakṣyāmi

yaj jñātvāmṛtam aśnute

anādi mat-paraḿ brahma

na sat tan nāsad ucyate


13.14

sarvataḥ pāṇi-pādaḿ tat

sarvato 'kṣi-śiro-mukham

sarvataḥ śrutimal loke

sarvam āvṛtya tiṣṭhati


13.15

sarvendriya-guṇābhāsaḿ

sarvendriya-vivarjitam

asaktaḿ sarva-bhṛc caiva

nirguṇaḿ guṇa-bhoktṛ ca


13.16

bahir antaś ca bhūtānām

acaraḿ caram eva ca

sūkṣmatvāt tad avijñeyaḿ

dūra-sthaḿ cāntike ca tat


13.17

avibhaktaḿ ca bhūteṣu

vibhaktam iva ca sthitam

bhūta-bhartṛ ca taj jñeyaḿ

grasiṣṇu prabhaviṣṇu ca


13.18

jyotiṣām api taj jyotis

tamasaḥ param ucyate

jñānaḿ jñeyaḿ jñāna-gamyaḿ

hṛdi sarvasya viṣṭhitam


13.19

iti kṣetraḿ tathā jñānaḿ

jñeyaḿ coktaḿ samāsataḥ

mad-bhakta etad vijñāya

mad-bhāvāyopapadyate


13.20

prakṛtiḿ puruṣaḿ caiva

viddhy anādī ubhāv api

vikārāḿś ca guṇāḿś caiva

viddhi prakṛti-sambhavān


13.21

kārya-kāraṇa-kartṛtve

hetuḥ prakṛtir ucyate

puruṣaḥ sukha-duḥkhānāḿ

bhoktṛtve hetur ucyate


13.22

puruṣaḥ prakṛti-stho hi

bhuńkte prakṛti-jān guṇān

kāraṇaḿ guṇa-sańgo 'sya

sad-asad-yoni-janmasu


13.23

upadraṣṭānumantā ca

bhartā bhoktā maheśvaraḥ

paramātmeti cāpy ukto

dehe 'smin puruṣaḥ paraḥ


13.24

ya evaḿ vetti puruṣaḿ

prakṛtiḿ ca guṇaiḥ saha

sarvathā vartamāno 'pi

na sa bhūyo 'bhijāyate


13.25

dhyānenātmani paśyanti

kecid ātmānam ātmanā

anye sāńkhyena yogena

karma-yogena cāpare


13.26

anye tv evam ajānantaḥ

śrutvānyebhya upāsate

te 'pi cātitaranty eva

mṛtyuḿ śruti-parāyaṇāḥ


13.27

yāvat sañjāyate kiñcit

sattvaḿ sthāvara-jańgamam

kṣetra-kṣetrajña-saḿyogāt

tad viddhi bharatarṣabha


13.28

samaḿ sarveṣu bhūteṣu

tiṣṭhantaḿ parameśvaram

vinaśyatsv avinaśyantaḿ

yaḥ paśyati sa paśyati


13.29

samaḿ paśyan hi sarvatra

samavasthitam īśvaram

na hinasty ātmanātmānaḿ

tato yāti parāḿ gatim


13.30

prakṛtyaiva ca karmāṇi

kriyamāṇāni sarvaśaḥ

yaḥ paśyati tathātmānam

akartāraḿ sa paśyati


13.31

yadā bhūta-pṛthag-bhāvam

eka-stham anupaśyati

tata eva ca vistāraḿ

brahma sampadyate tadā


13.32

anāditvān nirguṇatvāt

paramātmāyam avyayaḥ

śarīra-stho 'pi kaunteya

na karoti na lipyate


13.33

yathā sarva-gataḿ saukṣmyād

ākāśaḿ nopalipyate

sarvatrāvasthito dehe

tathātmā nopalipyate


13.34

yathā prakāśayaty ekaḥ

kṛtsnaḿ lokam imaḿ raviḥ

kṣetraḿ kṣetrī tathā kṛtsnaḿ

prakāśayati bhārata


13.35

kṣetra-kṣetrajñayor evam

antaraḿ jñāna-cakṣuṣā

bhūta-prakṛti-mokṣaḿ ca

ye vidur yānti te param


13.6-7

mahā-bhūtāny ahańkāro

buddhir avyaktam eva ca

indriyāṇi daśaikaḿ ca

pañca cendriya-gocarāḥ

icchā dveṣaḥ sukhaḿ duḥkhaḿ

sańghātaś cetanā dhṛtiḥ

etat kṣetraḿ samāsena

sa-vikāram udāhṛtam


13.8-12

(8)

amānitvam adambhitvam

ahiḿsā kṣāntir ārjavam

ācāryopāsanaḿ śaucaḿ

sthairyam ātma-vinigrahaḥ

(9)

indriyārtheṣu vairāgyam

anahańkāra eva ca

janma-mṛtyu-jarā-vyādhi-

duḥkha-doṣānudarśanam

(10)

asaktir anabhiṣvańgaḥ

putra-dāra-gṛhādiṣu

nityaḿ ca sama-cittatvam

iṣṭāniṣṭopapattiṣu

(11)

mayi cānanya-yogena

bhaktir avyabhicāriṇī

vivikta-deśa-sevitvam

aratir jana-saḿsadi

(12)

adhyātma-jñāna-nityatvaḿ

tattva-jñānārtha-darśanam

etaj jñānam iti proktam

ajñānaḿ yad ato 'nyathā


14.1

śrī-bhagavān uvāca

paraḿ bhūyaḥ pravakṣyāmi

jñānānāḿ jñānam uttamam

yaj jñātvā munayaḥ sarve

parāḿ siddhim ito gatāḥ


14.2

idaḿ jñānam upāśritya

mama sādharmyam āgatāḥ

sarge 'pi nopajāyante

pralaye na vyathanti ca


14.3

mama yonir mahad brahma

tasmin garbhaḿ dadhāmy aham

sambhavaḥ sarva-bhūtānāḿ

tato bhavati bhārata


14.4

sarva-yoniṣu kaunteya

mūrtayaḥ sambhavanti yāḥ

tāsāḿ brahma mahad yonir

ahaḿ bīja-pradaḥ pitā


14.5

sattvaḿ rajas tama iti

guṇāḥ prakṛti-sambhavāḥ

nibadhnanti mahā-bāho

dehe dehinam avyayam


14.6

tatra sattvaḿ nirmalatvāt

prakāśakam anāmayam

sukha-sańgena badhnāti

jñāna-sańgena cānagha


14.7

rajo rāgātmakaḿ viddhi

tṛṣṇā-sańga-samudbhavam

tan nibadhnāti kaunteya

karma-sańgena dehinam


14.8

tamas tv ajñāna-jaḿ viddhi

mohanaḿ sarva-dehinām

pramādālasya-nidrābhis

tan nibadhnāti bhārata


14.9

sattvaḿ sukhe sañjayati

rajaḥ karmaṇi bhārata

jñānam āvṛtya tu tamaḥ

pramāde sañjayaty uta


14.10

rajas tamaś cābhibhūya

sattvaḿ bhavati bhārata

rajaḥ sattvaḿ tamaś caiva

tamaḥ sattvaḿ rajas tathā


14.11

sarva-dvāreṣu dehe 'smin

prakāśa upajāyate

jñānaḿ yadā tadā vidyād

vivṛddhaḿ sattvam ity uta


14.12

lobhaḥ pravṛttir ārambhaḥ

karmaṇām aśamaḥ spṛhā

rajasy etāni jāyante

vivṛddhe bharatarṣabha


14.13

aprakāśo 'pravṛttiś ca

pramādo moha eva ca

tamasy etāni jāyante

vivṛddhe kuru-nandana


14.14

yadā sattve pravṛddhe tu

pralayaḿ yāti deha-bhṛt

tadottama-vidāḿ lokān

amalān pratipadyate


14.15

rajasi pralayaḿ gatvā

karma-sańgiṣu jāyate

tathā pralīnas tamasi

mūḍha-yoniṣu jāyate


14.16

karmaṇaḥ sukṛtasyāhuḥ

sāttvikaḿ nirmalaḿ phalam

rajasas tu phalaḿ duḥkham

ajñānaḿ tamasaḥ phalam


14.17

sattvāt sañjāyate jñānaḿ

rajaso lobha eva ca

pramāda-mohau tamaso

bhavato 'jñānam eva ca


14.18

ūrdhvaḿ gacchanti sattva-sthā

madhye tiṣṭhanti rājasāḥ

jaghanya-guṇa-vṛtti-sthā

adho gacchanti tāmasāḥ


14.19

nānyaḿ guṇebhyaḥ kartāraḿ

yadā draṣṭānupaśyati

guṇebhyaś ca paraḿ vetti

mad-bhāvaḿ so 'dhigacchati


14.20

guṇān etān atītya trīn

dehī deha-samudbhavān

janma-mṛtyu-jarā-duḥkhair

vimukto 'mṛtam aśnute


14.21

arjuna uvāca

kair lińgais trīn guṇān etān

atīto bhavati prabho

kim ācāraḥ kathaḿ caitāḿs

trīn guṇān ativartate


14.22-25

śrī-bhagavān uvāca

prakāśaḿ ca pravṛttiḿ ca

moham eva ca pāṇḍava

na dveṣṭi sampravṛttāni

na nivṛttāni kāńkṣati

udāsīna-vad āsīno

guṇair yo na vicālyate

guṇā vartanta ity evaḿ

yo 'vatiṣṭhati neńgate

sama-duḥkha-sukhaḥ sva-sthaḥ

sama-loṣṭāśma-kāñcanaḥ

tulya-priyāpriyo dhīras

tulya-nindātma-saḿstutiḥ

mānāpamānayos tulyas

tulyo mitrāri-pakṣayoḥ

sarvārambha-parityāgī

guṇātītaḥ sa ucyate


14.26

māḿ ca yo 'vyabhicāreṇa

bhakti-yogena sevate

sa guṇān samatītyaitān

brahma-bhūyāya kalpate


14.27

brahmaṇo hi pratiṣṭhāham

amṛtasyāvyayasya ca

śāśvatasya ca dharmasya

sukhasyaikāntikasya ca


15.1

śrī-bhagavān uvāca

ūrdhva-mūlam adhaḥ-śākham

aśvatthaḿ prāhur avyayam

chandāḿsi yasya parṇāni

yas taḿ veda sa veda-vit


15.2

adhaś cordhvaḿ prasṛtās tasya śākhā

guṇa-pravṛddhā viṣaya-pravālāḥ

adhaś ca mūlāny anusantatāni

karmānubandhīni manuṣya-loke


15.5

nirmāna-mohā jita-sańga-doṣā

adhyātma-nityā vinivṛtta-kāmāḥ

dvandvair vimuktāḥ sukha-duḥkha-saḿjñair

gacchanty amūḍhāḥ padam avyayaḿ tat


15.6

na tad bhāsayate sūryo

na śaśāńko na pāvakaḥ

yad gatvā na nivartante

tad dhāma paramaḿ mama


15.7

mamaivāḿśo jīva-loke

jīva-bhūtaḥ sanātanaḥ

manaḥ-ṣaṣṭhānīndriyāṇi

prakṛti-sthāni karṣati


15.8

śarīraḿ yad avāpnoti

yac cāpy utkrāmatīśvaraḥ

gṛhītvaitāni saḿyāti

vāyur gandhān ivāśayāt


15.9

śrotraḿ cakṣuḥ sparśanaḿ ca

rasanaḿ ghrāṇam eva ca

adhiṣṭhāya manaś cāyaḿ

viṣayān upasevate


15.10

utkrāmantaḿ sthitaḿ vāpi

bhuñjānaḿ vā guṇānvitam

vimūḍhā nānupaśyanti

paśyanti jñāna-cakṣuṣaḥ


15.11

yatanto yoginaś cainaḿ

paśyanty ātmany avasthitam

yatanto 'py akṛtātmāno

nainaḿ paśyanty acetasaḥ


15.12

yad āditya-gataḿ tejo

jagad bhāsayate 'khilam

yac candramasi yac cāgnau

tat tejo viddhi māmakam


15.13

gām āviśya ca bhūtāni

dhārayāmy aham ojasā

puṣṇāmi cauṣadhīḥ sarvāḥ

somo bhūtvā rasātmakaḥ


15.14

ahaḿ vaiśvānaro bhūtvā

prāṇināḿ deham āśritaḥ

prāṇāpāna-samāyuktaḥ

pacāmy annaḿ catur-vidham


15.15

sarvasya cāhaḿ hṛdi sanniviṣṭo

mattaḥ smṛtir jñānam apohanaḿ ca

vedaiś ca sarvair aham eva vedyo

vedānta-kṛd veda-vid eva cāham


15.16

dvāv imau puruṣau loke

kṣaraś cākṣara eva ca

kṣaraḥ sarvāṇi bhūtāni

kūṭa-stho 'kṣara ucyate


15.17

uttamaḥ puruṣas tv anyaḥ

paramātmety udāhṛtaḥ

yo loka-trayam āviśya

bibharty avyaya īśvaraḥ


15.18

yasmāt kṣaram atīto 'ham

akṣarād api cottamaḥ

ato 'smi loke vede ca

prathitaḥ puruṣottamaḥ


15.19

yo mām evam asammūḍho

jānāti puruṣottamam

sa sarva-vid bhajati māḿ

sarva-bhāvena bhārata


15.20

iti guhyatamaḿ śāstram

idam uktaḿ mayānagha

etad buddhvā buddhimān syāt

kṛta-kṛtyaś ca bhārata


15.3-4

na rūpam asyeha tathopalabhyate

nānto na cādir na ca sampratiṣṭhā

aśvattham enaḿ su-virūḍha-mūlam

asańga-śastreṇa dṛḍhena chittvā

tataḥ padaḿ tat parimārgitavyaḿ

yasmin gatā na nivartanti bhūyaḥ

tam eva cādyaḿ puruṣaḿ prapadye

yataḥ pravṛttiḥ prasṛtā purāṇī


16.4

dambho darpo 'bhimānaś ca

krodhaḥ pāruṣyam eva ca

ajñānaḿ cābhijātasya

pārtha sampadam āsurīm


16.5

daivī sampad vimokṣāya

nibandhāyāsurī matā

mā śucaḥ sampadaḿ daivīm

abhijāto 'si pāṇḍava


16.6

dvau bhūta-sargau loke 'smin

daiva āsura eva ca

daivo vistaraśaḥ prokta

āsuraḿ pārtha me śṛṇu


16.7

pravṛttiḿ ca nivṛttiḿ ca

janā na vidur āsurāḥ

na śaucaḿ nāpi cācāro

na satyaḿ teṣu vidyate


16.8

asatyam apratiṣṭhaḿ te

jagad āhur anīśvaram

aparaspara-sambhūtaḿ

kim anyat kāma-haitukam


16.9

etāḿ dṛṣṭim avaṣṭabhya

naṣṭātmāno 'lpa-buddhayaḥ

prabhavanty ugra-karmāṇaḥ

kṣayāya jagato 'hitāḥ


16.10

kāmam āśritya duṣpūraḿ

dambha-māna-madānvitāḥ

mohād gṛhītvāsad-grāhān

pravartante 'śuci-vratāḥ


16.11-12

cintām aparimeyāḿ ca

pralayāntām upāśritāḥ

kāmopabhoga-paramā

etāvad iti niścitāḥ

āśā-pāśa-śatair baddhāḥ

kāma-krodha-parāyaṇāḥ

īhante kāma-bhogārtham

anyāyenārtha-sañcayān


16.1-3

śrī-bhagavān uvāca

abhayaḿ sattva-saḿśuddhir

jñāna-yoga-vyavasthitiḥ

dānaḿ damaś ca yajñaś ca

svādhyāyas tapa ārjavam

ahiḿsā satyam akrodhas

tyāgaḥ śāntir apaiśunam

dayā bhūteṣv aloluptvaḿ

mārdavaḿ hrīr acāpalam

tejaḥ kṣamā dhṛtiḥ śaucam

adroho nāti-mānitā

bhavanti sampadaḿ daivīm

abhijātasya bhārata


16.13-15

idam adya mayā labdham

imaḿ prāpsye manoratham

idam astīdam api me

bhaviṣyati punar dhanam

asau mayā hataḥ śatrur

haniṣye cāparān api

īśvaro 'ham ahaḿ bhogī

siddho 'haḿ balavān sukhī

āḍhyo 'bhijanavān asmi

ko 'nyo 'sti sadṛśo mayā

yakṣye dāsyāmi modiṣya

ity ajñāna-vimohitāḥ


16.16

aneka-citta-vibhrāntā

moha-jāla-samāvṛtāḥ

prasaktāḥ kāma-bhogeṣu

patanti narake 'śucau


16.17

ātma-sambhāvitāḥ stabdhā

dhana-māna-madānvitāḥ

yajante nāma-yajñais te

dambhenāvidhi-pūrvakam


16.18

ahańkāraḿ balaḿ darpaḿ

kāmaḿ krodhaḿ ca saḿśritāḥ

mām ātma-para-deheṣu

pradviṣanto 'bhyasūyakāḥ


16.19

tān ahaḿ dviṣataḥ krūrān

saḿsāreṣu narādhamān

kṣipāmy ajasram aśubhān

āsurīṣv eva yoniṣu


16.20

āsurīḿ yonim āpannā

mūḍhā janmani janmani

mām aprāpyaiva kaunteya

tato yānty adhamāḿ gatim


16.21

tri-vidhaḿ narakasyedaḿ

dvāraḿ nāśanam ātmanaḥ

kāmaḥ krodhas tathā lobhas

tasmād etat trayaḿ tyajet


16.22

etair vimuktaḥ kaunteya

tamo-dvārais tribhir naraḥ

ācaraty ātmanaḥ śreyas

tato yāti parāḿ gatim


16.23

yaḥ śāstra-vidhim utsṛjya

vartate kāma-kārataḥ

na sa siddhim avāpnoti

na sukhaḿ na parāḿ gatim


16.24

tasmāc chāstraḿ pramāṇaḿ te

kāryākārya-vyavasthitau

jñātvā śāstra-vidhānoktaḿ

karma kartum ihārhasi


17.1

arjuna uvāca

ye śāstra-vidhim utsṛjya

yajante śraddhayānvitāḥ

teṣāḿ niṣṭhā tu kā kṛṣṇa

sattvam āho rajas tamaḥ


17.2

śrī-bhagavān uvāca

tri-vidhā bhavati śraddhā

dehināḿ sā svabhāva-jā

sāttvikī rājasī caiva

tāmasī ceti tāḿ śṛṇu


17.3

sattvānurūpā sarvasya

śraddhā bhavati bhārata

śraddhā-mayo 'yaḿ puruṣo

yo yac-chraddhaḥ sa eva saḥ


17.4

yajante sāttvikā devān

yakṣa-rakṣāḿsi rājasāḥ

pretān bhūta-gaṇāḿś cānye

yajante tāmasā janāḥ


17.7

āhāras tv api sarvasya

tri-vidho bhavati priyaḥ

yajñas tapas tathā dānaḿ

teṣāḿ bhedam imaḿ śṛṇu


17.8

āyuḥ-sattva-balārogya-

sukha-prīti-vivardhanāḥ

rasyāḥ snigdhāḥ sthirā hṛdyā

āhārāḥ sāttvika-priyāḥ


17.9

kaṭv-amla-lavaṇāty-uṣṇa-

tīkṣṇa-rūkṣa-vidāhinaḥ

āhārā rājasasyeṣṭā

duḥkha-śokāmaya-pradāḥ


17.10

yāta-yāmaḿ gata-rasaḿ

pūti paryuṣitaḿ ca yat

ucchiṣṭam api cāmedhyaḿ

bhojanaḿ tāmasa-priyam


17.11

aphalākāńkṣibhir yajño

vidhi-diṣṭo ya ijyate

yaṣṭavyam eveti manaḥ

samādhāya sa sāttvikaḥ


17.12

abhisandhāya tu phalaḿ

dambhārtham api caiva yat

ijyate bharata-śreṣṭha

taḿ yajñaḿ viddhi rājasam


17.13

vidhi-hīnam asṛṣṭānnaḿ

mantra-hīnam adakṣiṇam

śraddhā-virahitaḿ yajñaḿ

tāmasaḿ paricakṣate


17.14

deva-dvija-guru-prājña-

pūjanaḿ śaucam ārjavam

brahmacaryam ahiḿsā ca

śārīraḿ tapa ucyate


17.15

anudvega-karaḿ vākyaḿ

satyaḿ priya-hitaḿ ca yat

svādhyāyābhyasanaḿ caiva

vāń-mayaḿ tapa ucyate


17.16

manaḥ-prasādaḥ saumyatvaḿ

maunam ātma-vinigrahaḥ

bhāva-saḿśuddhir ity etat

tapo mānasam ucyate


17.17

śraddhayā parayā taptaḿ

tapas tat tri-vidhaḿ naraiḥ

aphalākāńkṣibhir yuktaiḥ

sāttvikaḿ paricakṣate


17.18

satkāra-māna-pūjārthaḿ

tapo dambhena caiva yat

kriyate tad iha proktaḿ

rājasaḿ calam adhruvam


17.19

mūḍha-grāheṇātmano yat

pīḍayā kriyate tapaḥ

parasyotsādanārthaḿ vā

tat tāmasam udāhṛtam


17.20

dātavyam iti yad dānaḿ

dīyate 'nupakāriṇe

deśe kāle ca pātre ca

tad dānaḿ sāttvikaḿ smṛtam


17.21

yat tu pratyupakārārthaḿ

phalam uddiśya vā punaḥ

dīyate ca parikliṣṭaḿ

tad dānaḿ rājasaḿ smṛtam


17.22

adeśa-kāle yad dānam

apātrebhyaś ca dīyate

asat-kṛtam avajñātaḿ

tat tāmasam udāhṛtam


17.23

oḿ tat sad iti nirdeśo

brahmaṇas tri-vidhaḥ smṛtaḥ

brāhmaṇās tena vedāś ca

yajñāś ca vihitāḥ purā


17.24

tasmād oḿ ity udāhṛtya

yajña-dāna-tapaḥ-kriyāḥ

pravartante vidhānoktāḥ

satataḿ brahma-vādinām


17.25

tad ity anabhisandhāya

phalaḿ yajña-tapaḥ-kriyāḥ

dāna-kriyāś ca vividhāḥ

kriyante mokṣa-kāńkṣibhiḥ


17.26-27

sad-bhāve sādhu-bhāve ca

sad ity etat prayujyate

praśaste karmaṇi tathā

sac-chabdaḥ pārtha yujyate

yajñe tapasi dāne ca

sthitiḥ sad iti cocyate

karma caiva tad-arthīyaḿ

sad ity evābhidhīyate


17.28

aśraddhayā hutaḿ dattaḿ

tapas taptaḿ kṛtaḿ ca yat

asad ity ucyate pārtha

na ca tat pretya no iha


17.5-6

aśāstra-vihitaḿ ghoraḿ

tapyante ye tapo janāḥ

dambhāhańkāra-saḿyuktāḥ

kāma-rāga-balānvitāḥ

karṣayantaḥ śarīra-sthaḿ

bhūta-grāmam acetasaḥ

māḿ caivāntaḥ śarīra-sthaḿ

tān viddhy āsura-niścayān


18.1

arjuna uvāca

sannyāsasya mahā-bāho

tattvam icchāmi veditum

tyāgasya ca hṛṣīkeśa

pṛthak keśī-niṣūdana


18.2

śrī-bhagavān uvāca

kāmyānāḿ karmaṇāḿ nyāsaḿ

sannyāsaḿ kavayo viduḥ

sarva-karma-phala-tyāgaḿ

prāhus tyāgaḿ vicakṣaṇāḥ


18.3

tyājyaḿ doṣa-vad ity eke

karma prāhur manīṣiṇaḥ

yajña-dāna-tapaḥ-karma

na tyājyam iti cāpare


18.4

niścayaḿ śṛṇu me tatra

tyāge bharata-sattama

tyāgo hi puruṣa-vyāghra

tri-vidhaḥ samprakīrtitaḥ


18.5

yajña-dāna-tapaḥ-karma

na tyājyaḿ kāryam eva tat

yajño dānaḿ tapaś caiva

pāvanāni manīṣiṇām


18.6

etāny api tu karmāṇi

sańgaḿ tyaktvā phalāni ca

kartavyānīti me pārtha

niścitaḿ matam uttamam


18.7

niyatasya tu sannyāsaḥ

karmaṇo nopapadyate

mohāt tasya parityāgas

tāmasaḥ parikīrtitaḥ


18.8

duḥkham ity eva yat karma

kāya-kleśa-bhayāt tyajet

sa kṛtvā rājasaḿ tyāgaḿ

naiva tyāga-phalaḿ labhet


18.9

kāryam ity eva yat karma

niyataḿ kriyate 'rjuna

sańgaḿ tyaktvā phalaḿ caiva

sa tyāgaḥ sāttviko mataḥ


18.10

na dveṣṭy akuśalaḿ karma

kuśale nānuṣajjate

tyāgī sattva-samāviṣṭo

medhāvī chinna-saḿśayaḥ


18.11

na hi deha-bhṛtā śakyaḿ

tyaktuḿ karmāṇy aśeṣataḥ

yas tu karma-phala-tyāgī

sa tyāgīty abhidhīyate


18.12

aniṣṭam iṣṭaḿ miśraḿ ca

tri-vidhaḿ karmaṇaḥ phalam

bhavaty atyāgināḿ pretya

na tu sannyāsināḿ kvacit


18.13

pañcaitāni mahā-bāho

kāraṇāni nibodha me

sāńkhye kṛtānte proktāni

siddhaye sarva-karmaṇām


18.14

adhiṣṭhānaḿ tathā kartā

karaṇaḿ ca pṛthag-vidham

vividhāś ca pṛthak ceṣṭā

daivaḿ caivātra pañcamam


18.15

śarīra-vāń-manobhir yat

karma prārabhate naraḥ

nyāyyaḿ vā viparītaḿ vā

pañcaite tasya hetavaḥ


18.16

tatraivaḿ sati kartāram

ātmānaḿ kevalaḿ tu yaḥ

paśyaty akṛta-buddhitvān

na sa paśyati durmatiḥ


18.17

yasya nāhańkṛto bhāvo

buddhir yasya na lipyate

hatvāpi sa imān lokān

na hanti na nibadhyate


18.18

jñānaḿ jñeyaḿ parijñātā

tri-vidhā karma-codanā

karaṇaḿ karma karteti

tri-vidhaḥ karma-sańgrahaḥ


18.19

jñānaḿ karma ca kartā ca

tridhaiva guṇa-bhedataḥ

procyate guṇa-sańkhyāne

yathāvac chṛṇu tāny api


18.20

sarva-bhūteṣu yenaikaḿ

bhāvam avyayam īkṣate

avibhaktaḿ vibhakteṣu

taj jñānaḿ viddhi sāttvikam


18.21

pṛthaktvena tu yaj jñānaḿ

nānā-bhāvān pṛthag-vidhān

vetti sarveṣu bhūteṣu

taj jñānaḿ viddhi rājasam


18.22

yat tu kṛtsna-vad ekasmin

kārye saktam ahaitukam

atattvārtha-vad alpaḿ ca

tat tāmasam udāhṛtam


18.23

niyataḿ sańga-rahitam

arāga-dveṣataḥ kṛtam

aphala-prepsunā karma

yat tat sāttvikam ucyate


18.24

yat tu kāmepsunā karma

sāhańkāreṇa vā punaḥ

kriyate bahulāyāsaḿ

tad rājasam udāhṛtam


18.25

anubandhaḿ kṣayaḿ hiḿsām

anapekṣya ca pauruṣam

mohād ārabhyate karma

yat tat tāmasam ucyate


18.26

mukta-sańgo 'nahaḿ-vādī

dhṛty-utsāha-samanvitaḥ

siddhy-asiddhyor nirvikāraḥ

kartā sāttvika ucyate


18.27

rāgī karma-phala-prepsur

lubdho hiḿsātmako 'śuciḥ

harṣa-śokānvitaḥ kartā

rājasaḥ parikīrtitaḥ


18.28

ayuktaḥ prākṛtaḥ stabdhaḥ

śaṭho naiṣkṛtiko 'lasaḥ

viṣādī dīrgha-sūtrī ca

kartā tāmasa ucyate


18.29

buddher bhedaḿ dhṛteś caiva

guṇatas tri-vidhaḿ śṛṇu

procyamānam aśeṣeṇa

pṛthaktvena dhanañjaya


18.30

pravṛttiḿ ca nivṛttiḿ ca

kāryākārye bhayābhaye

bandhaḿ mokṣaḿ ca yā vetti

buddhiḥ sā pārtha sāttvikī


18.31

yayā dharmam adharmaḿ ca

kāryaḿ cākāryam eva ca

ayathāvat prajānāti

buddhiḥ sā pārtha rājasī


18.32

adharmaḿ dharmam iti yā

manyate tamasāvṛtā

sarvārthān viparītāḿś ca

buddhiḥ sā pārtha tāmasī


18.33

dhṛtyā yayā dhārayate

manaḥ-prāṇendriya-kriyāḥ

yogenāvyabhicāriṇyā

dhṛtiḥ sā pārtha sāttvikī


18.34

yayā tu dharma-kāmārthān

dhṛtyā dhārayate 'rjuna

prasańgena phalākāńkṣī

dhṛtiḥ sā pārtha rājasī


18.35

yayā svapnaḿ bhayaḿ śokaḿ

viṣādaḿ madam eva ca

na vimuñcati durmedhā

dhṛtiḥ sā pārtha tāmasī


18.36

sukhaḿ tv idānīḿ tri-vidhaḿ

śṛṇu me bharatarṣabha

abhyāsād ramate yatra

duḥkhāntaḿ ca nigacchati


18.37

yat tad agre viṣam iva

pariṇāme 'mṛtopamam

tat sukhaḿ sāttvikaḿ proktam

ātma-buddhi-prasāda-jam


18.38

viṣayendriya-saḿyogād

yat tad agre 'mṛtopamam

pariṇāme viṣam iva

tat sukhaḿ rājasaḿ smṛtam


18.39

yad agre cānubandhe ca

sukhaḿ mohanam ātmanaḥ

nidrālasya-pramādotthaḿ

tat tāmasam udāhṛtam


18.40

na tad asti pṛthivyāḿ vā

divi deveṣu vā punaḥ

sattvaḿ prakṛti-jair muktaḿ

yad ebhiḥ syāt tribhir guṇaiḥ


18.41

brāhmaṇa-kṣatriya-viśāḿ

śūdrāṇāḿ ca parantapa

karmāṇi pravibhaktāni

svabhāva-prabhavair guṇaiḥ


18.42

śamo damas tapaḥ śaucaḿ

kṣāntir ārjavam eva ca

jñānaḿ vijñānam āstikyaḿ

brahma-karma svabhāva-jam


18.43

śauryaḿ tejo dhṛtir dākṣyaḿ

yuddhe cāpy apalāyanam

dānam īśvara-bhāvaś ca

kṣātraḿ karma svabhāva-jam


18.44

kṛṣi-go-rakṣya-vāṇijyaḿ

vaiśya-karma svabhāva-jam

paricaryātmakaḿ karma

śūdrasyāpi svabhāva-jam


18.45

sve sve karmaṇy abhirataḥ

saḿsiddhiḿ labhate naraḥ

sva-karma-nirataḥ siddhiḿ

yathā vindati tac chṛṇu


18.46

yataḥ pravṛttir bhūtānāḿ

yena sarvam idaḿ tatam

sva-karmaṇā tam abhyarcya

siddhiḿ vindati mānavaḥ


18.47

śreyān sva-dharmo viguṇaḥ

para-dharmāt sv-anuṣṭhitāt

svabhāva-niyataḿ karma

kurvan nāpnoti kilbiṣam


18.48

saha-jaḿ karma kaunteya

sa-doṣam api na tyajet

sarvārambhā hi doṣeṇa

dhūmenāgnir ivāvṛtāḥ


18.49

asakta-buddhiḥ sarvatra

jitātmā vigata-spṛhaḥ

naiṣkarmya-siddhiḿ paramāḿ

sannyāsenādhigacchati


18.50

siddhiḿ prāpto yathā brahma

tathāpnoti nibodha me

samāsenaiva kaunteya

niṣṭhā jñānasya yā parā


18.51-53

buddhyā viśuddhayā yukto

dhṛtyātmānaḿ niyamya ca

śabdādīn viṣayāḿs tyaktvā

rāga-dveṣau vyudasya ca

vivikta-sevī laghv-āśī

yata-vāk-kāya-mānasaḥ

dhyāna-yoga-paro nityaḿ

vairāgyaḿ samupāśritaḥ

ahańkāraḿ balaḿ darpaḿ

kāmaḿ krodhaḿ parigraham

vimucya nirmamaḥ śānto

brahma-bhūyāya kalpate


18.54

brahma-bhūtaḥ prasannātmā

na śocati na kāńkṣati

samaḥ sarveṣu bhūteṣu

mad-bhaktiḿ labhate parām


18.55

bhaktyā mām abhijānāti

yāvān yaś cāsmi tattvataḥ

tato māḿ tattvato jñātvā

viśate tad-anantaram


18.56

sarva-karmāṇy api sadā

kurvāṇo mad-vyapāśrayaḥ

mat-prasādād avāpnoti

śāśvataḿ padam avyayam


18.57

cetasā sarva-karmāṇi

mayi sannyasya mat-paraḥ

buddhi-yogam upāśritya

mac-cittaḥ satataḿ bhava


18.58

mac-cittaḥ sarva-durgāṇi

mat-prasādāt tariṣyasi

atha cet tvam ahańkārān

na śroṣyasi vinańkṣyasi


18.59

yad ahańkāram āśritya

na yotsya iti manyase

mithyaiṣa vyavasāyas te

prakṛtis tvāḿ niyokṣyati


18.60

svabhāva-jena kaunteya

nibaddhaḥ svena karmaṇā

kartuḿ necchasi yan mohāt

kariṣyasy avaśo 'pi tat


18.61

īśvaraḥ sarva-bhūtānāḿ

hṛd-deśe 'rjuna tiṣṭhati

bhrāmayan sarva-bhūtāni

yantrārūḍhāni māyayā


18.62

tam eva śaraṇaḿ gaccha

sarva-bhāvena bhārata

tat-prasādāt parāḿ śāntiḿ

sthānaḿ prāpsyasi śāśvatam


18.63

iti te jñānam ākhyātaḿ

guhyād guhyataraḿ mayā

vimṛśyaitad aśeṣeṇa

yathecchasi tathā kuru


18.64

sarva-guhyatamaḿ bhūyaḥ

śṛṇu me paramaḿ vacaḥ

iṣṭo 'si me dṛḍham iti

tato vakṣyāmi te hitam


18.65

man-manā bhava mad-bhakto

mad-yājī māḿ namaskuru

mām evaiṣyasi satyaḿ te

pratijāne priyo 'si me


18.66

sarva-dharmān parityajya

mām ekaḿ śaraṇaḿ vraja

ahaḿ tvāḿ sarva-pāpebhyo

mokṣayiṣyāmi mā śucaḥ


18.67

idaḿ te nātapaskāya

nābhaktāya kadācana

na cāśuśrūṣave vācyaḿ

na ca māḿ yo 'bhyasūyati


18.68

ya idaḿ paramaḿ guhyaḿ

mad-bhakteṣv abhidhāsyati

bhaktiḿ mayi parāḿ kṛtvā

mām evaiṣyaty asaḿśayaḥ


18.69

na ca tasmān manuṣyeṣu

kaścin me priya-kṛttamaḥ

bhavitā na ca me tasmād

anyaḥ priyataro bhuvi


18.70

adhyeṣyate ca ya imaḿ

dharmyaḿ saḿvādam āvayoḥ

jñāna-yajñena tenāham

iṣṭaḥ syām iti me matiḥ


18.71

śraddhāvān anasūyaś ca

śṛṇuyād api yo naraḥ

so 'pi muktaḥ śubhāl lokān

prāpnuyāt puṇya-karmaṇām


18.72

kaccid etac chrutaḿ pārtha

tvayaikāgreṇa cetasā

kaccid ajñāna-sammohaḥ

praṇaṣṭas te dhanañjaya


18.73

arjuna uvāca

naṣṭo mohaḥ smṛtir labdhā

tvat-prasādān mayācyuta

sthito 'smi gata-sandehaḥ

kariṣye vacanaḿ tava


18.74

sañjaya uvāca

ity ahaḿ vāsudevasya

pārthasya ca mahātmanaḥ

saḿvādam imam aśrauṣam

adbhutaḿ roma-harṣaṇam


18.75

vyāsa-prasādāc chrutavān

etad guhyam ahaḿ param

yogaḿ yogeśvarāt kṛṣṇāt

sākṣāt kathayataḥ svayam


18.76

rājan saḿsmṛtya saḿsmṛtya

saḿvādam imam adbhutam

keśavārjunayoḥ puṇyaḿ

hṛṣyāmi ca muhur muhuḥ


18.77

tac ca saḿsmṛtya saḿsmṛtya

rūpam aty-adbhutaḿ hareḥ

vismayo me mahān rājan

hṛṣyāmi ca punaḥ punaḥ


18.78

yatra yogeśvaraḥ kṛṣṇo

yatra pārtho dhanur-dharaḥ

tatra śrīr vijayo bhūtir

dhruvā nītir matir mama