Hindi

edit

Etymology

edit

Borrowed from Sanskrit गुप्त (gupta).

Pronunciation

edit

Adjective

edit

गुप्त (gupt) (indeclinable, Urdu spelling گپت)

  1. secret; private; hidden, clandestine; confidential
  2. cryptic; mysterious

See also

edit

Proper noun

edit

गुप्त (guptm

  1. the Gupta Empire (an ancient Indian empire which existed from the 4th century CE to the 6th century CE)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *guptás, from Proto-Indo-Iranian *guptás, from Proto-Indo-European *gup-tó-s, from *gewp- (to cover). Cognate with Serbo-Croatian жупа (parish, region).

Pronunciation

edit

Adjective

edit

गुप्त (guptá) stem (root गुप्)

  1. guarded, protected
  2. hidden, secret

Usage notes

edit
  • In neuter nominative singular, गुप्तम् (guptam, guptam), has the adverbial sense of "secretly."
  • In neuter locative singular, गुप्ते (gupte, gutpe), has adverbial meaning of "in a secret place."
  • Commonly used as suffix to names of Vaishya.

Declension

edit
Masculine a-stem declension of गुप्त (guptá)
Singular Dual Plural
Nominative गुप्तः
guptáḥ
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्ताः / गुप्तासः¹
guptā́ḥ / guptā́saḥ¹
Vocative गुप्त
gúpta
गुप्तौ / गुप्ता¹
gúptau / gúptā¹
गुप्ताः / गुप्तासः¹
gúptāḥ / gúptāsaḥ¹
Accusative गुप्तम्
guptám
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्तान्
guptā́n
Instrumental गुप्तेन
gupténa
गुप्ताभ्याम्
guptā́bhyām
गुप्तैः / गुप्तेभिः¹
guptaíḥ / guptébhiḥ¹
Dative गुप्ताय
guptā́ya
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Ablative गुप्तात्
guptā́t
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Genitive गुप्तस्य
guptásya
गुप्तयोः
guptáyoḥ
गुप्तानाम्
guptā́nām
Locative गुप्ते
gupté
गुप्तयोः
guptáyoḥ
गुप्तेषु
guptéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of गुप्ती (guptī)
Singular Dual Plural
Nominative गुप्ती
guptī
गुप्त्यौ / गुप्ती¹
guptyau / guptī¹
गुप्त्यः / गुप्तीः¹
guptyaḥ / guptīḥ¹
Vocative गुप्ति
gupti
गुप्त्यौ / गुप्ती¹
guptyau / guptī¹
गुप्त्यः / गुप्तीः¹
guptyaḥ / guptīḥ¹
Accusative गुप्तीम्
guptīm
गुप्त्यौ / गुप्ती¹
guptyau / guptī¹
गुप्तीः
guptīḥ
Instrumental गुप्त्या
guptyā
गुप्तीभ्याम्
guptībhyām
गुप्तीभिः
guptībhiḥ
Dative गुप्त्यै
guptyai
गुप्तीभ्याम्
guptībhyām
गुप्तीभ्यः
guptībhyaḥ
Ablative गुप्त्याः / गुप्त्यै²
guptyāḥ / guptyai²
गुप्तीभ्याम्
guptībhyām
गुप्तीभ्यः
guptībhyaḥ
Genitive गुप्त्याः / गुप्त्यै²
guptyāḥ / guptyai²
गुप्त्योः
guptyoḥ
गुप्तीनाम्
guptīnām
Locative गुप्त्याम्
guptyām
गुप्त्योः
guptyoḥ
गुप्तीषु
guptīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गुप्त (guptá)
Singular Dual Plural
Nominative गुप्तम्
guptám
गुप्ते
gupté
गुप्तानि / गुप्ता¹
guptā́ni / guptā́¹
Vocative गुप्त
gúpta
गुप्ते
gúpte
गुप्तानि / गुप्ता¹
gúptāni / gúptā¹
Accusative गुप्तम्
guptám
गुप्ते
gupté
गुप्तानि / गुप्ता¹
guptā́ni / guptā́¹
Instrumental गुप्तेन
gupténa
गुप्ताभ्याम्
guptā́bhyām
गुप्तैः / गुप्तेभिः¹
guptaíḥ / guptébhiḥ¹
Dative गुप्ताय
guptā́ya
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Ablative गुप्तात्
guptā́t
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Genitive गुप्तस्य
guptásya
गुप्तयोः
guptáyoḥ
गुप्तानाम्
guptā́nām
Locative गुप्ते
gupté
गुप्तयोः
guptáyoḥ
गुप्तेषु
guptéṣu
Notes
  • ¹Vedic

Proper noun

edit

गुप्त (guptá) stemm

  1. the Gupta dynasty
  2. the era named after the Gupta dynasty, beginning ~320 AD

Declension

edit
Masculine a-stem declension of गुप्त (guptá)
Singular Dual Plural
Nominative गुप्तः
guptáḥ
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्ताः / गुप्तासः¹
guptā́ḥ / guptā́saḥ¹
Vocative गुप्त
gúpta
गुप्तौ / गुप्ता¹
gúptau / gúptā¹
गुप्ताः / गुप्तासः¹
gúptāḥ / gúptāsaḥ¹
Accusative गुप्तम्
guptám
गुप्तौ / गुप्ता¹
guptaú / guptā́¹
गुप्तान्
guptā́n
Instrumental गुप्तेन
gupténa
गुप्ताभ्याम्
guptā́bhyām
गुप्तैः / गुप्तेभिः¹
guptaíḥ / guptébhiḥ¹
Dative गुप्ताय
guptā́ya
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Ablative गुप्तात्
guptā́t
गुप्ताभ्याम्
guptā́bhyām
गुप्तेभ्यः
guptébhyaḥ
Genitive गुप्तस्य
guptásya
गुप्तयोः
guptáyoḥ
गुप्तानाम्
guptā́nām
Locative गुप्ते
gupté
गुप्तयोः
guptáyoḥ
गुप्तेषु
guptéṣu
Notes
  • ¹Vedic

References

edit