ब्रह्माण्ड

Hindi edit

Etymology edit

Borrowed from Sanskrit ब्रह्माण्ड (brahmāṇḍa).

Pronunciation edit

  • (Delhi) IPA(key): /bɾəɦ.mɑːɳɖ/, [bɾɛʱ.mä̃ːɳɖ]

Noun edit

ब्रह्माण्ड (brahmāṇḍm

  1. Alternative spelling of ब्रह्मांड (brahmāṇḍ)

Declension edit

Nepali edit

Etymology edit

Borrowed from Sanskrit ब्रह्माण्ड (brahmāṇḍa).

Pronunciation edit

Noun edit

ब्रह्माण्ड (brahmāṇḍa)

  1. universe

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of ब्रह्म (brahma, priest; Brahman) +‎ अण्ड (aṇḍa, egg).

Pronunciation edit

Noun edit

ब्रह्माण्ड (brahmāṇḍa) stemn

  1. Lord Brahma's egg
    1. world, cosmos, universe

Declension edit

Neuter a-stem declension of ब्रह्माण्ड (brahmāṇḍa)
Singular Dual Plural
Nominative ब्रह्माण्डम्
brahmāṇḍam
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Vocative ब्रह्माण्ड
brahmāṇḍa
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Accusative ब्रह्माण्डम्
brahmāṇḍam
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Instrumental ब्रह्माण्डेन
brahmāṇḍena
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डैः / ब्रह्माण्डेभिः¹
brahmāṇḍaiḥ / brahmāṇḍebhiḥ¹
Dative ब्रह्माण्डाय
brahmāṇḍāya
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Ablative ब्रह्माण्डात्
brahmāṇḍāt
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Genitive ब्रह्माण्डस्य
brahmāṇḍasya
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डानाम्
brahmāṇḍānām
Locative ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डेषु
brahmāṇḍeṣu
Notes
  • ¹Vedic

Descendants edit

Adjective edit

ब्रह्माण्ड (brahmāṇḍa) stem

  1. cosmic

Declension edit

Masculine a-stem declension of ब्रह्माण्ड (brahmāṇḍa)
Singular Dual Plural
Nominative ब्रह्माण्डः
brahmāṇḍaḥ
ब्रह्माण्डौ / ब्रह्माण्डा¹
brahmāṇḍau / brahmāṇḍā¹
ब्रह्माण्डाः / ब्रह्माण्डासः¹
brahmāṇḍāḥ / brahmāṇḍāsaḥ¹
Vocative ब्रह्माण्ड
brahmāṇḍa
ब्रह्माण्डौ / ब्रह्माण्डा¹
brahmāṇḍau / brahmāṇḍā¹
ब्रह्माण्डाः / ब्रह्माण्डासः¹
brahmāṇḍāḥ / brahmāṇḍāsaḥ¹
Accusative ब्रह्माण्डम्
brahmāṇḍam
ब्रह्माण्डौ / ब्रह्माण्डा¹
brahmāṇḍau / brahmāṇḍā¹
ब्रह्माण्डान्
brahmāṇḍān
Instrumental ब्रह्माण्डेन
brahmāṇḍena
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डैः / ब्रह्माण्डेभिः¹
brahmāṇḍaiḥ / brahmāṇḍebhiḥ¹
Dative ब्रह्माण्डाय
brahmāṇḍāya
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Ablative ब्रह्माण्डात्
brahmāṇḍāt
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Genitive ब्रह्माण्डस्य
brahmāṇḍasya
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डानाम्
brahmāṇḍānām
Locative ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डेषु
brahmāṇḍeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ब्रह्माण्डा (brahmāṇḍā)
Singular Dual Plural
Nominative ब्रह्माण्डा
brahmāṇḍā
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डाः
brahmāṇḍāḥ
Vocative ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डाः
brahmāṇḍāḥ
Accusative ब्रह्माण्डाम्
brahmāṇḍām
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डाः
brahmāṇḍāḥ
Instrumental ब्रह्माण्डया / ब्रह्माण्डा¹
brahmāṇḍayā / brahmāṇḍā¹
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डाभिः
brahmāṇḍābhiḥ
Dative ब्रह्माण्डायै
brahmāṇḍāyai
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डाभ्यः
brahmāṇḍābhyaḥ
Ablative ब्रह्माण्डायाः / ब्रह्माण्डायै²
brahmāṇḍāyāḥ / brahmāṇḍāyai²
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डाभ्यः
brahmāṇḍābhyaḥ
Genitive ब्रह्माण्डायाः / ब्रह्माण्डायै²
brahmāṇḍāyāḥ / brahmāṇḍāyai²
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डानाम्
brahmāṇḍānām
Locative ब्रह्माण्डायाम्
brahmāṇḍāyām
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डासु
brahmāṇḍāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ब्रह्माण्ड (brahmāṇḍa)
Singular Dual Plural
Nominative ब्रह्माण्डम्
brahmāṇḍam
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Vocative ब्रह्माण्ड
brahmāṇḍa
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Accusative ब्रह्माण्डम्
brahmāṇḍam
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Instrumental ब्रह्माण्डेन
brahmāṇḍena
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डैः / ब्रह्माण्डेभिः¹
brahmāṇḍaiḥ / brahmāṇḍebhiḥ¹
Dative ब्रह्माण्डाय
brahmāṇḍāya
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Ablative ब्रह्माण्डात्
brahmāṇḍāt
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Genitive ब्रह्माण्डस्य
brahmāṇḍasya
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डानाम्
brahmāṇḍānām
Locative ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डेषु
brahmāṇḍeṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “ब्रह्माण्ड”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 740/2.
  • “Sanskrit Dictionary for Spoken Sanskrit”, in (Please provide the book title or journal name)[1], 2012 July 31 (last accessed)