Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *sáẓḍʰā, from Proto-Indo-Iranian *sáždʰā, from Proto-Indo-European *séǵʰ-tōr (conqueror), from *seǵʰ- (to overcome, to conquer). Cognate with Ancient Greek Ἕκτωρ (Héktōr).

Pronunciation

edit

Noun

edit

साढृ (sā́ḍhṛ) stemm

  1. a conqueror

Declension

edit
Masculine ṛ-stem declension of साढृ (sā́ḍhṛ)
Singular Dual Plural
Nominative साढा
sā́ḍhā
साढारौ / साढारा¹
sā́ḍhārau / sā́ḍhārā¹
साढारः
sā́ḍhāraḥ
Vocative साढः
sā́ḍhaḥ
साढारौ / साढारा¹
sā́ḍhārau / sā́ḍhārā¹
साढारः
sā́ḍhāraḥ
Accusative साढारम्
sā́ḍhāram
साढारौ / साढारा¹
sā́ḍhārau / sā́ḍhārā¹
साढॄन्
sā́ḍhṝn
Instrumental साढ्रा
sā́ḍhrā
साढृभ्याम्
sā́ḍhṛbhyām
साढृभिः
sā́ḍhṛbhiḥ
Dative साढ्रे
sā́ḍhre
साढृभ्याम्
sā́ḍhṛbhyām
साढृभ्यः
sā́ḍhṛbhyaḥ
Ablative साढुः
sā́ḍhuḥ
साढृभ्याम्
sā́ḍhṛbhyām
साढृभ्यः
sā́ḍhṛbhyaḥ
Genitive साढुः
sā́ḍhuḥ
साढ्रोः
sā́ḍhroḥ
साढॄणाम्
sā́ḍhṝṇām
Locative साढरि
sā́ḍhari
साढ्रोः
sā́ḍhroḥ
साढृषु
sā́ḍhṛṣu
Notes
  • ¹Vedic