अक्षितोति

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of अक्षित (ákṣita, permanent) +‎ ऊति (ūtí, help), literally [who gives] permanent help; who always helps.

Pronunciation edit

Proper noun edit

अक्षितोति (ákṣitoti) stemm

  1. (Vedic religion, Hinduism) an epithet of Indra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.5.9:
      अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म्। यस्मि॒न्विश्वा॑नि॒ पौंस्या॑॥
      ákṣitotiḥ sanedimáṃ vā́jamíndraḥ sahasríṇam. yásminvíśvāni paúṃsyā
      Akṣitoti, whose succour never fails, accept these viands thousandfold, wherein all manly powers abide.

Declension edit

Masculine i-stem declension of अक्षितोति (ákṣitoti)
Singular Dual Plural
Nominative अक्षितोतिः
ákṣitotiḥ
अक्षितोती
ákṣitotī
अक्षितोतयः
ákṣitotayaḥ
Vocative अक्षितोते
ákṣitote
अक्षितोती
ákṣitotī
अक्षितोतयः
ákṣitotayaḥ
Accusative अक्षितोतिम्
ákṣitotim
अक्षितोती
ákṣitotī
अक्षितोतीन्
ákṣitotīn
Instrumental अक्षितोतिना / अक्षितोत्या¹
ákṣitotinā / ákṣitotyā¹
अक्षितोतिभ्याम्
ákṣitotibhyām
अक्षितोतिभिः
ákṣitotibhiḥ
Dative अक्षितोतये
ákṣitotaye
अक्षितोतिभ्याम्
ákṣitotibhyām
अक्षितोतिभ्यः
ákṣitotibhyaḥ
Ablative अक्षितोतेः / अक्षितोत्यः¹
ákṣitoteḥ / ákṣitotyaḥ¹
अक्षितोतिभ्याम्
ákṣitotibhyām
अक्षितोतिभ्यः
ákṣitotibhyaḥ
Genitive अक्षितोतेः / अक्षितोत्यः¹
ákṣitoteḥ / ákṣitotyaḥ¹
अक्षितोत्योः
ákṣitotyoḥ
अक्षितोतीनाम्
ákṣitotīnām
Locative अक्षितोतौ / अक्षितोता¹
ákṣitotau / ákṣitotā¹
अक्षितोत्योः
ákṣitotyoḥ
अक्षितोतिषु
ákṣitotiṣu
Notes
  • ¹Vedic

Further reading edit