Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit अक्षुण्ण (akṣuṇṇa).

Pronunciation

edit
  • (Delhi) IPA(key): /ək.ʂʊɳɳ/, [ɐk.ʃʊ̃ɳ(ː)]

Adjective

edit

अक्षुण्ण (akṣuṇṇ) (indeclinable) (formal)

  1. unbroken, continuing
  2. inexperienced
  3. successful
    Synonyms: कामयाब (kāmyāb), सफल (saphal)

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अ- (a-, negative) +‎ क्षुण्ण (kṣuṇṇa, crushed, shattered, broken; defeated, overcome; practised, followed).

Pronunciation

edit

Adjective

edit

अक्षुण्ण (akṣuṇṇa) stem

  1. unbroken, uncurtailed
  2. not conquered or defeated, successful
  3. unusual, strange
  4. not practised or followed
  5. inexperienced

Declension

edit
Masculine a-stem declension of अक्षुण्ण
singular dual plural
nominative अक्षुण्णः (akṣuṇṇaḥ) अक्षुण्णौ (akṣuṇṇau)
अक्षुण्णा¹ (akṣuṇṇā¹)
अक्षुण्णाः (akṣuṇṇāḥ)
अक्षुण्णासः¹ (akṣuṇṇāsaḥ¹)
accusative अक्षुण्णम् (akṣuṇṇam) अक्षुण्णौ (akṣuṇṇau)
अक्षुण्णा¹ (akṣuṇṇā¹)
अक्षुण्णान् (akṣuṇṇān)
instrumental अक्षुण्णेन (akṣuṇṇena) अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णैः (akṣuṇṇaiḥ)
अक्षुण्णेभिः¹ (akṣuṇṇebhiḥ¹)
dative अक्षुण्णाय (akṣuṇṇāya) अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णेभ्यः (akṣuṇṇebhyaḥ)
ablative अक्षुण्णात् (akṣuṇṇāt) अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णेभ्यः (akṣuṇṇebhyaḥ)
genitive अक्षुण्णस्य (akṣuṇṇasya) अक्षुण्णयोः (akṣuṇṇayoḥ) अक्षुण्णानाम् (akṣuṇṇānām)
locative अक्षुण्णे (akṣuṇṇe) अक्षुण्णयोः (akṣuṇṇayoḥ) अक्षुण्णेषु (akṣuṇṇeṣu)
vocative अक्षुण्ण (akṣuṇṇa) अक्षुण्णौ (akṣuṇṇau)
अक्षुण्णा¹ (akṣuṇṇā¹)
अक्षुण्णाः (akṣuṇṇāḥ)
अक्षुण्णासः¹ (akṣuṇṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अक्षुण्णा
singular dual plural
nominative अक्षुण्णा (akṣuṇṇā) अक्षुण्णे (akṣuṇṇe) अक्षुण्णाः (akṣuṇṇāḥ)
accusative अक्षुण्णाम् (akṣuṇṇām) अक्षुण्णे (akṣuṇṇe) अक्षुण्णाः (akṣuṇṇāḥ)
instrumental अक्षुण्णया (akṣuṇṇayā)
अक्षुण्णा¹ (akṣuṇṇā¹)
अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णाभिः (akṣuṇṇābhiḥ)
dative अक्षुण्णायै (akṣuṇṇāyai) अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णाभ्यः (akṣuṇṇābhyaḥ)
ablative अक्षुण्णायाः (akṣuṇṇāyāḥ)
अक्षुण्णायै² (akṣuṇṇāyai²)
अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णाभ्यः (akṣuṇṇābhyaḥ)
genitive अक्षुण्णायाः (akṣuṇṇāyāḥ)
अक्षुण्णायै² (akṣuṇṇāyai²)
अक्षुण्णयोः (akṣuṇṇayoḥ) अक्षुण्णानाम् (akṣuṇṇānām)
locative अक्षुण्णायाम् (akṣuṇṇāyām) अक्षुण्णयोः (akṣuṇṇayoḥ) अक्षुण्णासु (akṣuṇṇāsu)
vocative अक्षुण्णे (akṣuṇṇe) अक्षुण्णे (akṣuṇṇe) अक्षुण्णाः (akṣuṇṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अक्षुण्ण
singular dual plural
nominative अक्षुण्णम् (akṣuṇṇam) अक्षुण्णे (akṣuṇṇe) अक्षुण्णानि (akṣuṇṇāni)
अक्षुण्णा¹ (akṣuṇṇā¹)
accusative अक्षुण्णम् (akṣuṇṇam) अक्षुण्णे (akṣuṇṇe) अक्षुण्णानि (akṣuṇṇāni)
अक्षुण्णा¹ (akṣuṇṇā¹)
instrumental अक्षुण्णेन (akṣuṇṇena) अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णैः (akṣuṇṇaiḥ)
अक्षुण्णेभिः¹ (akṣuṇṇebhiḥ¹)
dative अक्षुण्णाय (akṣuṇṇāya) अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णेभ्यः (akṣuṇṇebhyaḥ)
ablative अक्षुण्णात् (akṣuṇṇāt) अक्षुण्णाभ्याम् (akṣuṇṇābhyām) अक्षुण्णेभ्यः (akṣuṇṇebhyaḥ)
genitive अक्षुण्णस्य (akṣuṇṇasya) अक्षुण्णयोः (akṣuṇṇayoḥ) अक्षुण्णानाम् (akṣuṇṇānām)
locative अक्षुण्णे (akṣuṇṇe) अक्षुण्णयोः (akṣuṇṇayoḥ) अक्षुण्णेषु (akṣuṇṇeṣu)
vocative अक्षुण्ण (akṣuṇṇa) अक्षुण्णे (akṣuṇṇe) अक्षुण्णानि (akṣuṇṇāni)
अक्षुण्णा¹ (akṣuṇṇā¹)
  • ¹Vedic

Further reading

edit