अक्षुण्ण

Hindi edit

Etymology edit

Learned borrowing from Sanskrit अक्षुण्ण (akṣuṇṇa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ək.ʂʊɳɳ/, [ɐk.ʃʊ̃ɳ(ː)]

Adjective edit

अक्षुण्ण (akṣuṇṇ) (indeclinable) (formal)

  1. unbroken, continuing
  2. inexperienced
  3. successful
    Synonyms: कामयाब (kāmyāb), सफल (saphal)

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From अ- (a-, negative) +‎ क्षुण्ण (kṣuṇṇa, crushed, shattered, broken; defeated, overcome; practised, followed).

Pronunciation edit

Adjective edit

अक्षुण्ण (akṣuṇṇa) stem

  1. unbroken, uncurtailed
  2. not conquered or defeated, successful
  3. unusual, strange
  4. not practised or followed
  5. inexperienced

Declension edit

Masculine a-stem declension of अक्षुण्ण (akṣuṇṇa)
Singular Dual Plural
Nominative अक्षुण्णः
akṣuṇṇaḥ
अक्षुण्णौ / अक्षुण्णा¹
akṣuṇṇau / akṣuṇṇā¹
अक्षुण्णाः / अक्षुण्णासः¹
akṣuṇṇāḥ / akṣuṇṇāsaḥ¹
Vocative अक्षुण्ण
akṣuṇṇa
अक्षुण्णौ / अक्षुण्णा¹
akṣuṇṇau / akṣuṇṇā¹
अक्षुण्णाः / अक्षुण्णासः¹
akṣuṇṇāḥ / akṣuṇṇāsaḥ¹
Accusative अक्षुण्णम्
akṣuṇṇam
अक्षुण्णौ / अक्षुण्णा¹
akṣuṇṇau / akṣuṇṇā¹
अक्षुण्णान्
akṣuṇṇān
Instrumental अक्षुण्णेन
akṣuṇṇena
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णैः / अक्षुण्णेभिः¹
akṣuṇṇaiḥ / akṣuṇṇebhiḥ¹
Dative अक्षुण्णाय
akṣuṇṇāya
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णेभ्यः
akṣuṇṇebhyaḥ
Ablative अक्षुण्णात्
akṣuṇṇāt
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णेभ्यः
akṣuṇṇebhyaḥ
Genitive अक्षुण्णस्य
akṣuṇṇasya
अक्षुण्णयोः
akṣuṇṇayoḥ
अक्षुण्णानाम्
akṣuṇṇānām
Locative अक्षुण्णे
akṣuṇṇe
अक्षुण्णयोः
akṣuṇṇayoḥ
अक्षुण्णेषु
akṣuṇṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अक्षुण्णा (akṣuṇṇā)
Singular Dual Plural
Nominative अक्षुण्णा
akṣuṇṇā
अक्षुण्णे
akṣuṇṇe
अक्षुण्णाः
akṣuṇṇāḥ
Vocative अक्षुण्णे
akṣuṇṇe
अक्षुण्णे
akṣuṇṇe
अक्षुण्णाः
akṣuṇṇāḥ
Accusative अक्षुण्णाम्
akṣuṇṇām
अक्षुण्णे
akṣuṇṇe
अक्षुण्णाः
akṣuṇṇāḥ
Instrumental अक्षुण्णया / अक्षुण्णा¹
akṣuṇṇayā / akṣuṇṇā¹
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णाभिः
akṣuṇṇābhiḥ
Dative अक्षुण्णायै
akṣuṇṇāyai
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णाभ्यः
akṣuṇṇābhyaḥ
Ablative अक्षुण्णायाः / अक्षुण्णायै²
akṣuṇṇāyāḥ / akṣuṇṇāyai²
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णाभ्यः
akṣuṇṇābhyaḥ
Genitive अक्षुण्णायाः / अक्षुण्णायै²
akṣuṇṇāyāḥ / akṣuṇṇāyai²
अक्षुण्णयोः
akṣuṇṇayoḥ
अक्षुण्णानाम्
akṣuṇṇānām
Locative अक्षुण्णायाम्
akṣuṇṇāyām
अक्षुण्णयोः
akṣuṇṇayoḥ
अक्षुण्णासु
akṣuṇṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अक्षुण्ण (akṣuṇṇa)
Singular Dual Plural
Nominative अक्षुण्णम्
akṣuṇṇam
अक्षुण्णे
akṣuṇṇe
अक्षुण्णानि / अक्षुण्णा¹
akṣuṇṇāni / akṣuṇṇā¹
Vocative अक्षुण्ण
akṣuṇṇa
अक्षुण्णे
akṣuṇṇe
अक्षुण्णानि / अक्षुण्णा¹
akṣuṇṇāni / akṣuṇṇā¹
Accusative अक्षुण्णम्
akṣuṇṇam
अक्षुण्णे
akṣuṇṇe
अक्षुण्णानि / अक्षुण्णा¹
akṣuṇṇāni / akṣuṇṇā¹
Instrumental अक्षुण्णेन
akṣuṇṇena
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णैः / अक्षुण्णेभिः¹
akṣuṇṇaiḥ / akṣuṇṇebhiḥ¹
Dative अक्षुण्णाय
akṣuṇṇāya
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णेभ्यः
akṣuṇṇebhyaḥ
Ablative अक्षुण्णात्
akṣuṇṇāt
अक्षुण्णाभ्याम्
akṣuṇṇābhyām
अक्षुण्णेभ्यः
akṣuṇṇebhyaḥ
Genitive अक्षुण्णस्य
akṣuṇṇasya
अक्षुण्णयोः
akṣuṇṇayoḥ
अक्षुण्णानाम्
akṣuṇṇānām
Locative अक्षुण्णे
akṣuṇṇe
अक्षुण्णयोः
akṣuṇṇayoḥ
अक्षुण्णेषु
akṣuṇṇeṣu
Notes
  • ¹Vedic

Further reading edit