अग्निष्वात्त
Sanskrit
editAlternative scripts
editAlternative scripts
- অগ্নিষ্বাত্ত (Assamese script)
- ᬅᬕ᭄ᬦᬶᬱ᭄ᬯᬵᬢ᭄ᬢ (Balinese script)
- অগ্নিষ্বাত্ত (Bengali script)
- 𑰀𑰐𑰿𑰡𑰰𑰬𑰿𑰪𑰯𑰝𑰿𑰝 (Bhaiksuki script)
- 𑀅𑀕𑁆𑀦𑀺𑀱𑁆𑀯𑀸𑀢𑁆𑀢 (Brahmi script)
- အဂ္နိၑွာတ္တ (Burmese script)
- અગ્નિષ્વાત્ત (Gujarati script)
- ਅਗ੍ਨਿਸ਼੍ਵਾਤ੍ਤ (Gurmukhi script)
- 𑌅𑌗𑍍𑌨𑌿𑌷𑍍𑌵𑌾𑌤𑍍𑌤 (Grantha script)
- ꦄꦒ꧀ꦤꦶꦰ꧀ꦮꦴꦠ꧀ꦠ (Javanese script)
- 𑂃𑂏𑂹𑂢𑂱𑂭𑂹𑂫𑂰𑂞𑂹𑂞 (Kaithi script)
- ಅಗ್ನಿಷ್ವಾತ್ತ (Kannada script)
- អគ្និឞ្វាត្ត (Khmer script)
- ອຄ຺ນິຩ຺ວາຕ຺ຕ (Lao script)
- അഗ്നിഷ്വാത്ത (Malayalam script)
- ᠠᡤᠨᡳᢢᠣᠸᠠ᠊ᠠᢠᢠᠠ (Manchu script)
- 𑘀𑘐𑘿𑘡𑘱𑘬𑘿𑘪𑘰𑘝𑘿𑘝 (Modi script)
- ᠠᠺᠨᠢᢔᢦᠠᢐᢐᠠ᠋ (Mongolian script)
- 𑦠𑦰𑧠𑧁𑧒𑧌𑧠𑧊𑧑𑦽𑧠𑦽 (Nandinagari script)
- 𑐀𑐐𑑂𑐣𑐶𑐲𑑂𑐰𑐵𑐟𑑂𑐟 (Newa script)
- ଅଗ୍ନିଷ୍ଵାତ୍ତ (Odia script)
- ꢂꢔ꣄ꢥꢶꢰ꣄ꢮꢵꢡ꣄ꢡ (Saurashtra script)
- 𑆃𑆓𑇀𑆤𑆴𑆰𑇀𑆮𑆳𑆠𑇀𑆠 (Sharada script)
- 𑖀𑖐𑖿𑖡𑖰𑖬𑖿𑖪𑖯𑖝𑖿𑖝 (Siddham script)
- අග්නිෂ්වාත්ත (Sinhalese script)
- 𑩐𑩞 𑪙𑩯𑩑𑪀 𑪙𑩾𑩛𑩫 𑪙𑩫 (Soyombo script)
- 𑚀𑚌𑚶𑚝𑚮𑚶𑚦𑚭𑚙𑚶𑚙 (Takri script)
- அக்³நிஷ்வாத்த (Tamil script)
- అగ్నిష్వాత్త (Telugu script)
- อคฺนิษฺวาตฺต (Thai script)
- ཨ་གྣི་ཥྭཱ་ཏྟ (Tibetan script)
- 𑒁𑒑𑓂𑒢𑒱𑒭𑓂𑒫𑒰𑒞𑓂𑒞 (Tirhuta script)
- 𑨀𑨍𑩇𑨝𑨁𑨯𑩇𑨭𑨊𑨙𑩇𑨙 (Zanabazar Square script)
Etymology
editCompound of अग्नि (agni, “fire”) + स्वात्त (svātta, “tasted”), referring to the ritual of cremating the dead.
Pronunciation
edit- (Vedic) IPA(key): /ɐɡ.niʂ.ʋɑːt.tɐ́/, [ɐɡ.niʂ.ʋɑːt̚.tɐ́]
- (Classical Sanskrit) IPA(key): /ɐɡ.n̪iʂ.ʋɑːt̪.t̪ɐ/, [ɐɡ.n̪iʂ.ʋɑːt̪̚.t̪ɐ]
Noun
editअग्निष्वात्त • (agniṣvāttá) stem, m
- "tasted by Fire"; the Pitrs, the spirits of the deceased ancestors venerated in the Vedic religion
- c. 1500 BCE – 1000 BCE, Ṛgveda 10.15.11:
- अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥- ágniṣvāttāḥ pitara éhá gacchata sádaḥsadaḥ sadata supraṇītayaḥ.
attā́ havī́ṃṣi práyatāni barhíṣyáthā rayíṃ sárvavīraṃ dadhātana. - O Ancestors whom Agni's flames have tasted, come ye nigh: ye kindly leaders, take ye each your proper place.
Eat consecrated food presented on the grass: grant riches with a multitude of hero sons.
- ágniṣvāttāḥ pitara éhá gacchata sádaḥsadaḥ sadata supraṇītayaḥ.
- अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
Declension
editsingular | dual | plural | |
---|---|---|---|
nominative | अग्निष्वात्तः (agniṣvāttáḥ) | अग्निष्वात्तौ (agniṣvāttaú) अग्निष्वात्ता¹ (agniṣvāttā́¹) |
अग्निष्वात्ताः (agniṣvāttā́ḥ) अग्निष्वात्तासः¹ (agniṣvāttā́saḥ¹) |
accusative | अग्निष्वात्तम् (agniṣvāttám) | अग्निष्वात्तौ (agniṣvāttaú) अग्निष्वात्ता¹ (agniṣvāttā́¹) |
अग्निष्वात्तान् (agniṣvāttā́n) |
instrumental | अग्निष्वात्तेन (agniṣvātténa) | अग्निष्वात्ताभ्याम् (agniṣvāttā́bhyām) | अग्निष्वात्तैः (agniṣvāttaíḥ) अग्निष्वात्तेभिः¹ (agniṣvāttébhiḥ¹) |
dative | अग्निष्वात्ताय (agniṣvāttā́ya) | अग्निष्वात्ताभ्याम् (agniṣvāttā́bhyām) | अग्निष्वात्तेभ्यः (agniṣvāttébhyaḥ) |
ablative | अग्निष्वात्तात् (agniṣvāttā́t) | अग्निष्वात्ताभ्याम् (agniṣvāttā́bhyām) | अग्निष्वात्तेभ्यः (agniṣvāttébhyaḥ) |
genitive | अग्निष्वात्तस्य (agniṣvāttásya) | अग्निष्वात्तयोः (agniṣvāttáyoḥ) | अग्निष्वात्तानाम् (agniṣvāttā́nām) |
locative | अग्निष्वात्ते (agniṣvātté) | अग्निष्वात्तयोः (agniṣvāttáyoḥ) | अग्निष्वात्तेषु (agniṣvāttéṣu) |
vocative | अग्निष्वात्त (ágniṣvātta) | अग्निष्वात्तौ (ágniṣvāttau) अग्निष्वात्ता¹ (ágniṣvāttā¹) |
अग्निष्वात्ताः (ágniṣvāttāḥ) अग्निष्वात्तासः¹ (ágniṣvāttāsaḥ¹) |
- ¹Vedic