अग्निष्वात्त

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of अग्नि (agni, fire) +‎ स्वात्त (svātta, tasted), referring to the ritual of cremating the dead.

Pronunciation

edit

Noun

edit

अग्निष्वात्त (agniṣvāttá) stemm

  1. "tasted by Fire"; the Pitrs, the spirits of the deceased ancestors venerated in the Vedic religion
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.15.11:
      अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
      अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥
      ágniṣvāttāḥ pitara éhá gacchata sádaḥsadaḥ sadata supraṇītayaḥ.
      attā́ havī́ṃṣi práyatāni barhíṣyáthā rayíṃ sárvavīraṃ dadhātana.
      O Ancestors whom Agni's flames have tasted, come ye nigh: ye kindly leaders, take ye each your proper place.
      Eat consecrated food presented on the grass: grant riches with a multitude of hero sons.

Declension

edit
Masculine a-stem declension of अग्निष्वात्त
singular dual plural
nominative अग्निष्वात्तः (agniṣvāttáḥ) अग्निष्वात्तौ (agniṣvāttaú)
अग्निष्वात्ता¹ (agniṣvāttā́¹)
अग्निष्वात्ताः (agniṣvāttā́ḥ)
अग्निष्वात्तासः¹ (agniṣvāttā́saḥ¹)
accusative अग्निष्वात्तम् (agniṣvāttám) अग्निष्वात्तौ (agniṣvāttaú)
अग्निष्वात्ता¹ (agniṣvāttā́¹)
अग्निष्वात्तान् (agniṣvāttā́n)
instrumental अग्निष्वात्तेन (agniṣvātténa) अग्निष्वात्ताभ्याम् (agniṣvāttā́bhyām) अग्निष्वात्तैः (agniṣvāttaíḥ)
अग्निष्वात्तेभिः¹ (agniṣvāttébhiḥ¹)
dative अग्निष्वात्ताय (agniṣvāttā́ya) अग्निष्वात्ताभ्याम् (agniṣvāttā́bhyām) अग्निष्वात्तेभ्यः (agniṣvāttébhyaḥ)
ablative अग्निष्वात्तात् (agniṣvāttā́t) अग्निष्वात्ताभ्याम् (agniṣvāttā́bhyām) अग्निष्वात्तेभ्यः (agniṣvāttébhyaḥ)
genitive अग्निष्वात्तस्य (agniṣvāttásya) अग्निष्वात्तयोः (agniṣvāttáyoḥ) अग्निष्वात्तानाम् (agniṣvāttā́nām)
locative अग्निष्वात्ते (agniṣvātté) अग्निष्वात्तयोः (agniṣvāttáyoḥ) अग्निष्वात्तेषु (agniṣvāttéṣu)
vocative अग्निष्वात्त (ágniṣvātta) अग्निष्वात्तौ (ágniṣvāttau)
अग्निष्वात्ता¹ (ágniṣvāttā¹)
अग्निष्वात्ताः (ágniṣvāttāḥ)
अग्निष्वात्तासः¹ (ágniṣvāttāsaḥ¹)
  • ¹Vedic