Hindi

edit

Etymology

edit

Borrowed from Sanskrit अपर (apara).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.pəɾ/, [ɐ.pɐɾ]

Noun

edit

अपर (apar) (indeclinable)

  1. additional

Sanskrit

edit

Etymology 1

edit

From अ- (a-) +‎ पर (pára).

Pronunciation

edit

Adjective

edit

अपर (a-para)

  1. having nothing beyond or after, having no rival or superior, unsurpassed
Declension
edit
Masculine a-stem declension of अपर
singular dual plural
nominative अपरः (aparaḥ) अपरौ (aparau)
अपरा¹ (aparā¹)
अपराः (aparāḥ)
अपरासः¹ (aparāsaḥ¹)
accusative अपरम् (aparam) अपरौ (aparau)
अपरा¹ (aparā¹)
अपरान् (aparān)
instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
अपरेभिः¹ (aparebhiḥ¹)
dative अपराय (aparāya) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)
vocative अपर (apara) अपरौ (aparau)
अपरा¹ (aparā¹)
अपराः (aparāḥ)
अपरासः¹ (aparāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अपरा
singular dual plural
nominative अपरा (aparā) अपरे (apare) अपराः (aparāḥ)
accusative अपराम् (aparām) अपरे (apare) अपराः (aparāḥ)
instrumental अपरया (aparayā)
अपरा¹ (aparā¹)
अपराभ्याम् (aparābhyām) अपराभिः (aparābhiḥ)
dative अपरायै (aparāyai) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
ablative अपरायाः (aparāyāḥ)
अपरायै² (aparāyai²)
अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
genitive अपरायाः (aparāyāḥ)
अपरायै² (aparāyai²)
अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
locative अपरायाम् (aparāyām) अपरयोः (aparayoḥ) अपरासु (aparāsu)
vocative अपरे (apare) अपरे (apare) अपराः (aparāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अपर
singular dual plural
nominative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
अपरा¹ (aparā¹)
accusative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
अपरा¹ (aparā¹)
instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
अपरेभिः¹ (aparebhiḥ¹)
dative अपराय (aparāya) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)
vocative अपर (apara) अपरे (apare) अपराणि (aparāṇi)
अपरा¹ (aparā¹)
  • ¹Vedic

Etymology 2

edit

From Proto-Indo-European *h₂epero-, itself a comparative of *h₂epo that gave Sanskrit अप (ápa). Cognate with Albanian afër (close, nearby), Gothic 𐌰𐍆𐌰𐍂 (afar, after), Old Persian 𐎠𐎱𐎼 (apara, later, after), Avestan 𐬀𐬞𐬀𐬭𐬀 (apara, more behind, later).

Adjective

edit

अपर (ápara)

  1. posterior, later, latter (as opposed to पूर्व (pū́rva); often in compounds)
    • RV 1.145.2
      तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत्।
      न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः॥
      tamitpṛcchanti na simo vi pṛcchati sveneva dhīro manasā yadaghrabhīt |
      na mṛṣyate prathamaṃ nāparaṃ vaco'sya kratvā sacate apradṛpitaḥ ||
      They ask of him (Agni): not all learn by their questioning what he, the Sage, hath grasped, as ’twere, with his own mind.
      Forgetting not the former nor the later word, he goeth on, not careless, in his mental power.
  2. following
  3. western
    • RV 1.31.4
      त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः।
      श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः॥
      tvamagne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ |
      śvātreṇa yatpitrormucyase paryā tvā pūrvamanayannāparaṃ punaḥ ||
      Agni thou madest heaven to thunder for mankind; thou, yet more pious, for pious Purūravas.
      When thou art rapidly freed from thy parents, first eastward they bear thee round, and, after, to the west.
  4. inferior, lower (as opposed to पर (pára))
  5. other, another (as opposed to स्व (svá))
  6. different (with ablative)
  7. being in the west of
  8. distant, opposite
Usage notes
edit

Sometimes अपर (apara) is used as a conjunction to connect words or sentences e.g. अपरञ्च (aparañca, moreover).

Declension
edit
Masculine a-stem declension of अपर
singular dual plural
nominative अपरः (aparaḥ) अपरौ (aparau)
अपरा¹ (aparā¹)
अपराः (aparāḥ)
अपरासः¹ (aparāsaḥ¹)
accusative अपरम् (aparam) अपरौ (aparau)
अपरा¹ (aparā¹)
अपरान् (aparān)
instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
अपरेभिः¹ (aparebhiḥ¹)
dative अपराय (aparāya) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)
vocative अपर (apara) अपरौ (aparau)
अपरा¹ (aparā¹)
अपराः (aparāḥ)
अपरासः¹ (aparāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अपरा
singular dual plural
nominative अपरा (aparā) अपरे (apare) अपराः (aparāḥ)
accusative अपराम् (aparām) अपरे (apare) अपराः (aparāḥ)
instrumental अपरया (aparayā)
अपरा¹ (aparā¹)
अपराभ्याम् (aparābhyām) अपराभिः (aparābhiḥ)
dative अपरायै (aparāyai) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
ablative अपरायाः (aparāyāḥ)
अपरायै² (aparāyai²)
अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
genitive अपरायाः (aparāyāḥ)
अपरायै² (aparāyai²)
अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
locative अपरायाम् (aparāyām) अपरयोः (aparayoḥ) अपरासु (aparāsu)
vocative अपरे (apare) अपरे (apare) अपराः (aparāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अपर
singular dual plural
nominative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
अपरा¹ (aparā¹)
accusative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
अपरा¹ (aparā¹)
instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
अपरेभिः¹ (aparebhiḥ¹)
dative अपराय (aparāya) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)
vocative अपर (apara) अपरे (apare) अपराणि (aparāṇi)
अपरा¹ (aparā¹)
  • ¹Vedic
Descendants
edit
  • Magadhi Prakrit: *𑀅𑀯𑀭 (*avara)
  • Sauraseni Prakrit: 𑀅𑀯𑀭 (avara)

Noun

edit

अपर (ápara) stemm

  1. the hind foot of an elephant
Declension
edit
Masculine a-stem declension of अपर
singular dual plural
nominative अपरः (áparaḥ) अपरौ (áparau)
अपरा¹ (áparā¹)
अपराः (áparāḥ)
अपरासः¹ (áparāsaḥ¹)
accusative अपरम् (áparam) अपरौ (áparau)
अपरा¹ (áparā¹)
अपरान् (áparān)
instrumental अपरेण (ápareṇa) अपराभ्याम् (áparābhyām) अपरैः (áparaiḥ)
अपरेभिः¹ (áparebhiḥ¹)
dative अपराय (áparāya) अपराभ्याम् (áparābhyām) अपरेभ्यः (áparebhyaḥ)
ablative अपरात् (áparāt) अपराभ्याम् (áparābhyām) अपरेभ्यः (áparebhyaḥ)
genitive अपरस्य (áparasya) अपरयोः (áparayoḥ) अपराणाम् (áparāṇām)
locative अपरे (ápare) अपरयोः (áparayoḥ) अपरेषु (ápareṣu)
vocative अपर (ápara) अपरौ (áparau)
अपरा¹ (áparā¹)
अपराः (áparāḥ)
अपरासः¹ (áparāsaḥ¹)
  • ¹Vedic

Noun

edit

अपर (ápara) stemn

  1. the future
    • RV 6.33.5
      नूनं न इन्द्रापराय च सया भवा मर्ळीक उत नो अभिष्टौ |
    इत्था गर्णन्तो महिनस्य शर्मन दिवि षयाम पार्ये गोषतमाः ||
    nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau |
    itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ ||
    Be ours, O Indra, now and for the future, be graciously inclined and near to help us.
    Thus may we, singing, sheltered by the Mighty, win many cattle on the day of trial.
Declension
edit
Neuter a-stem declension of अपर
singular dual plural
nominative अपरम् (áparam) अपरे (ápare) अपराणि (áparāṇi)
अपरा¹ (áparā¹)
accusative अपरम् (áparam) अपरे (ápare) अपराणि (áparāṇi)
अपरा¹ (áparā¹)
instrumental अपरेण (ápareṇa) अपराभ्याम् (áparābhyām) अपरैः (áparaiḥ)
अपरेभिः¹ (áparebhiḥ¹)
dative अपराय (áparāya) अपराभ्याम् (áparābhyām) अपरेभ्यः (áparebhyaḥ)
ablative अपरात् (áparāt) अपराभ्याम् (áparābhyām) अपरेभ्यः (áparebhyaḥ)
genitive अपरस्य (áparasya) अपरयोः (áparayoḥ) अपराणाम् (áparāṇām)
locative अपरे (ápare) अपरयोः (áparayoḥ) अपरेषु (ápareṣu)
vocative अपर (ápara) अपरे (ápare) अपराणि (áparāṇi)
अपरा¹ (áparā¹)
  • ¹Vedic

References

edit
  • Monier Williams (1899) “अपर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 50/2-3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 83-84