Hindi edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.pəɾ/, [ɐ.pɐɾ]

Noun edit

अपर (apar) (indeclinable)

  1. additional

Sanskrit edit

Etymology 1 edit

From अ- (a-) +‎ पर (pára).

Pronunciation edit

Adjective edit

अपर (a-para)

  1. having nothing beyond or after, having no rival or superior, unsurpassed
Declension edit
Masculine a-stem declension of अपर (apara)
Singular Dual Plural
Nominative अपरः
aparaḥ
अपरौ / अपरा¹
aparau / aparā¹
अपराः / अपरासः¹
aparāḥ / aparāsaḥ¹
Vocative अपर
apara
अपरौ / अपरा¹
aparau / aparā¹
अपराः / अपरासः¹
aparāḥ / aparāsaḥ¹
Accusative अपरम्
aparam
अपरौ / अपरा¹
aparau / aparā¹
अपरान्
aparān
Instrumental अपरेण
apareṇa
अपराभ्याम्
aparābhyām
अपरैः / अपरेभिः¹
aparaiḥ / aparebhiḥ¹
Dative अपराय
aparāya
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Ablative अपरात्
aparāt
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Genitive अपरस्य
aparasya
अपरयोः
aparayoḥ
अपराणाम्
aparāṇām
Locative अपरे
apare
अपरयोः
aparayoḥ
अपरेषु
apareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अपरा (aparā)
Singular Dual Plural
Nominative अपरा
aparā
अपरे
apare
अपराः
aparāḥ
Vocative अपरे
apare
अपरे
apare
अपराः
aparāḥ
Accusative अपराम्
aparām
अपरे
apare
अपराः
aparāḥ
Instrumental अपरया / अपरा¹
aparayā / aparā¹
अपराभ्याम्
aparābhyām
अपराभिः
aparābhiḥ
Dative अपरायै
aparāyai
अपराभ्याम्
aparābhyām
अपराभ्यः
aparābhyaḥ
Ablative अपरायाः / अपरायै²
aparāyāḥ / aparāyai²
अपराभ्याम्
aparābhyām
अपराभ्यः
aparābhyaḥ
Genitive अपरायाः / अपरायै²
aparāyāḥ / aparāyai²
अपरयोः
aparayoḥ
अपराणाम्
aparāṇām
Locative अपरायाम्
aparāyām
अपरयोः
aparayoḥ
अपरासु
aparāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अपर (apara)
Singular Dual Plural
Nominative अपरम्
aparam
अपरे
apare
अपराणि / अपरा¹
aparāṇi / aparā¹
Vocative अपर
apara
अपरे
apare
अपराणि / अपरा¹
aparāṇi / aparā¹
Accusative अपरम्
aparam
अपरे
apare
अपराणि / अपरा¹
aparāṇi / aparā¹
Instrumental अपरेण
apareṇa
अपराभ्याम्
aparābhyām
अपरैः / अपरेभिः¹
aparaiḥ / aparebhiḥ¹
Dative अपराय
aparāya
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Ablative अपरात्
aparāt
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Genitive अपरस्य
aparasya
अपरयोः
aparayoḥ
अपराणाम्
aparāṇām
Locative अपरे
apare
अपरयोः
aparayoḥ
अपरेषु
apareṣu
Notes
  • ¹Vedic

Etymology 2 edit

From Proto-Indo-European *h₂epero-, itself a comparative of *h₂epo that gave Sanskrit अप (ápa). Cognate with Albanian afër (close, nearby), Gothic 𐌰𐍆𐌰𐍂 (afar, after), Old Persian 𐎠𐎱𐎼 (apara, later, after), Avestan 𐬀𐬞𐬀𐬭𐬀 (apara, more behind, later).

Adjective edit

अपर (ápara)

  1. posterior, later, latter (as opposed to पूर्व (pū́rva); often in compounds)
    • RV 1.145.2
      तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत |
      न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ||
      tamit pṛchanti na simo vi pṛchati sveneva dhīro manasā yadaghrabhīt |
      na mṛṣyate prathamaṃ nāparaṃ vaco.asya kratvasacate apradṛpitaḥ ||
      They ask of him: not all learn by their questioning what he, the Sage, hath grasped, as ’twere, with his own mind.
      Forgetting not the former nor the later word, he goeth on, not careless, in his mental power.
  2. following
  3. western
    • RV 1.31.4
      तवमग्ने मनवे दयामवाशयः पुरूरवसे सुक्र्ते सुक्र्त्तरः |
      शवात्रेण यत पित्रोर्मुच्यसे पर्या तवा पूर्वमनयन्नापरं पुनः ||
      tvamaghne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ |
      śvātreṇa yat pitrormucyase paryā tvā pūrvamanayannāparaṃ punaḥ ||
      Agni thou madest heaven to thunder for mankind; thou, yet more pious, for pious Purūravas.
      When thou art rapidly freed from thy parents, first eastward they bear thee round, and, after, to the west.
  4. inferior, lower (as opposed to पर (pára))
  5. other, another (as opposed to स्व (svá))
  6. different (with ablative)
  7. being in the west of
  8. distant, opposite
Usage notes edit

Sometimes अपर (apara) is used as a conjunction to connect words or sentences e.g. अपरञ्च (aparañca, moreover).

Declension edit
Masculine a-stem declension of अपर (apara)
Singular Dual Plural
Nominative अपरः
aparaḥ
अपरौ / अपरा¹
aparau / aparā¹
अपराः / अपरासः¹
aparāḥ / aparāsaḥ¹
Vocative अपर
apara
अपरौ / अपरा¹
aparau / aparā¹
अपराः / अपरासः¹
aparāḥ / aparāsaḥ¹
Accusative अपरम्
aparam
अपरौ / अपरा¹
aparau / aparā¹
अपरान्
aparān
Instrumental अपरेण
apareṇa
अपराभ्याम्
aparābhyām
अपरैः / अपरेभिः¹
aparaiḥ / aparebhiḥ¹
Dative अपराय
aparāya
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Ablative अपरात्
aparāt
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Genitive अपरस्य
aparasya
अपरयोः
aparayoḥ
अपराणाम्
aparāṇām
Locative अपरे
apare
अपरयोः
aparayoḥ
अपरेषु
apareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अपरा (aparā)
Singular Dual Plural
Nominative अपरा
aparā
अपरे
apare
अपराः
aparāḥ
Vocative अपरे
apare
अपरे
apare
अपराः
aparāḥ
Accusative अपराम्
aparām
अपरे
apare
अपराः
aparāḥ
Instrumental अपरया / अपरा¹
aparayā / aparā¹
अपराभ्याम्
aparābhyām
अपराभिः
aparābhiḥ
Dative अपरायै
aparāyai
अपराभ्याम्
aparābhyām
अपराभ्यः
aparābhyaḥ
Ablative अपरायाः / अपरायै²
aparāyāḥ / aparāyai²
अपराभ्याम्
aparābhyām
अपराभ्यः
aparābhyaḥ
Genitive अपरायाः / अपरायै²
aparāyāḥ / aparāyai²
अपरयोः
aparayoḥ
अपराणाम्
aparāṇām
Locative अपरायाम्
aparāyām
अपरयोः
aparayoḥ
अपरासु
aparāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अपर (apara)
Singular Dual Plural
Nominative अपरम्
aparam
अपरे
apare
अपराणि / अपरा¹
aparāṇi / aparā¹
Vocative अपर
apara
अपरे
apare
अपराणि / अपरा¹
aparāṇi / aparā¹
Accusative अपरम्
aparam
अपरे
apare
अपराणि / अपरा¹
aparāṇi / aparā¹
Instrumental अपरेण
apareṇa
अपराभ्याम्
aparābhyām
अपरैः / अपरेभिः¹
aparaiḥ / aparebhiḥ¹
Dative अपराय
aparāya
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Ablative अपरात्
aparāt
अपराभ्याम्
aparābhyām
अपरेभ्यः
aparebhyaḥ
Genitive अपरस्य
aparasya
अपरयोः
aparayoḥ
अपराणाम्
aparāṇām
Locative अपरे
apare
अपरयोः
aparayoḥ
अपरेषु
apareṣu
Notes
  • ¹Vedic
Descendants edit
  • Magadhi Prakrit: *𑀅𑀯𑀭 (*avara)
  • Sauraseni Prakrit: 𑀅𑀯𑀭 (avara)

Noun edit

अपर (ápara) stemm

  1. the hind foot of an elephant
Declension edit
Masculine a-stem declension of अपर (ápara)
Singular Dual Plural
Nominative अपरः
áparaḥ
अपरौ / अपरा¹
áparau / áparā¹
अपराः / अपरासः¹
áparāḥ / áparāsaḥ¹
Vocative अपर
ápara
अपरौ / अपरा¹
áparau / áparā¹
अपराः / अपरासः¹
áparāḥ / áparāsaḥ¹
Accusative अपरम्
áparam
अपरौ / अपरा¹
áparau / áparā¹
अपरान्
áparān
Instrumental अपरेण
ápareṇa
अपराभ्याम्
áparābhyām
अपरैः / अपरेभिः¹
áparaiḥ / áparebhiḥ¹
Dative अपराय
áparāya
अपराभ्याम्
áparābhyām
अपरेभ्यः
áparebhyaḥ
Ablative अपरात्
áparāt
अपराभ्याम्
áparābhyām
अपरेभ्यः
áparebhyaḥ
Genitive अपरस्य
áparasya
अपरयोः
áparayoḥ
अपराणाम्
áparāṇām
Locative अपरे
ápare
अपरयोः
áparayoḥ
अपरेषु
ápareṣu
Notes
  • ¹Vedic

Noun edit

अपर (ápara) stemn

  1. the future
    • RV 6.33.5
      नूनं न इन्द्रापराय च सया भवा मर्ळीक उत नो अभिष्टौ |
    इत्था गर्णन्तो महिनस्य शर्मन दिवि षयाम पार्ये गोषतमाः ||
    nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau |
    itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ ||
    Be ours, O Indra, now and for the future, be graciously inclined and near to help us.
    Thus may we, singing, sheltered by the Mighty, win many cattle on the day of trial.
Declension edit
Neuter a-stem declension of अपर (ápara)
Singular Dual Plural
Nominative अपरम्
áparam
अपरे
ápare
अपराणि / अपरा¹
áparāṇi / áparā¹
Vocative अपर
ápara
अपरे
ápare
अपराणि / अपरा¹
áparāṇi / áparā¹
Accusative अपरम्
áparam
अपरे
ápare
अपराणि / अपरा¹
áparāṇi / áparā¹
Instrumental अपरेण
ápareṇa
अपराभ्याम्
áparābhyām
अपरैः / अपरेभिः¹
áparaiḥ / áparebhiḥ¹
Dative अपराय
áparāya
अपराभ्याम्
áparābhyām
अपरेभ्यः
áparebhyaḥ
Ablative अपरात्
áparāt
अपराभ्याम्
áparābhyām
अपरेभ्यः
áparebhyaḥ
Genitive अपरस्य
áparasya
अपरयोः
áparayoḥ
अपराणाम्
áparāṇām
Locative अपरे
ápare
अपरयोः
áparayoḥ
अपरेषु
ápareṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “अपर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 50/2-3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 83-84