अप्रमाद

Sanskrit edit

Alternative forms edit

Etymology edit

अ- (a-, un-) +‎ प्रमाद (pramā́da, carelessness).

Pronunciation edit

Noun edit

अप्रमाद (apramāda) stemm

  1. vigilance; mindfulness; attentiveness; heedfulness; alertness
    Antonym: प्रमाद (pramā́da)
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Appamādavaɡɡa, page 32; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      8. ප්‍රමාදමප්‍රමාදෙන යදා නුදති පණ‍්ඩිතඃ
      ප්‍රඥාප්‍රසාදමාරුහ්‍ය ත්‍වශොකඃ ශොකිනීං ප්‍රජාම්
      පර්‍වතස‍්ථ ඉව භූමිෂ‍්ඨාන් ධීරො බාලානවෙක්‍ෂතෙ
      8 Pramādamapramādena yadā nudati paṇḍitaḥ
      Prajñāprasādamāruhya tvaśokaḥ śokinīṃ prajām
      Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate
      8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools below.
      (literally, “8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools on the ground.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)

Declension edit

Masculine a-stem declension of अप्रमाद (apramāda)
Singular Dual Plural
Nominative अप्रमादः
apramādaḥ
अप्रमादौ / अप्रमादा¹
apramādau / apramādā¹
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Vocative अप्रमाद
apramāda
अप्रमादौ / अप्रमादा¹
apramādau / apramādā¹
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Accusative अप्रमादम्
apramādam
अप्रमादौ / अप्रमादा¹
apramādau / apramādā¹
अप्रमादान्
apramādān
Instrumental अप्रमादेन
apramādena
अप्रमादाभ्याम्
apramādābhyām
अप्रमादैः / अप्रमादेभिः¹
apramādaiḥ / apramādebhiḥ¹
Dative अप्रमादाय
apramādāya
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Ablative अप्रमादात्
apramādāt
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Genitive अप्रमादस्य
apramādasya
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादे
apramāde
अप्रमादयोः
apramādayoḥ
अप्रमादेषु
apramādeṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: appamāda

Adjective edit

अप्रमाद (apramāda) stem

  1. careful; cautious

Declension edit

Masculine a-stem declension of अप्रमाद (apramāda)
Singular Dual Plural
Nominative अप्रमादः
apramādaḥ
अप्रमादौ / अप्रमादा¹
apramādau / apramādā¹
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Vocative अप्रमाद
apramāda
अप्रमादौ / अप्रमादा¹
apramādau / apramādā¹
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Accusative अप्रमादम्
apramādam
अप्रमादौ / अप्रमादा¹
apramādau / apramādā¹
अप्रमादान्
apramādān
Instrumental अप्रमादेन
apramādena
अप्रमादाभ्याम्
apramādābhyām
अप्रमादैः / अप्रमादेभिः¹
apramādaiḥ / apramādebhiḥ¹
Dative अप्रमादाय
apramādāya
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Ablative अप्रमादात्
apramādāt
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Genitive अप्रमादस्य
apramādasya
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादे
apramāde
अप्रमादयोः
apramādayoḥ
अप्रमादेषु
apramādeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अप्रमादा (apramādā)
Singular Dual Plural
Nominative अप्रमादा
apramādā
अप्रमादे
apramāde
अप्रमादाः
apramādāḥ
Vocative अप्रमादे
apramāde
अप्रमादे
apramāde
अप्रमादाः
apramādāḥ
Accusative अप्रमादाम्
apramādām
अप्रमादे
apramāde
अप्रमादाः
apramādāḥ
Instrumental अप्रमादया / अप्रमादा¹
apramādayā / apramādā¹
अप्रमादाभ्याम्
apramādābhyām
अप्रमादाभिः
apramādābhiḥ
Dative अप्रमादायै
apramādāyai
अप्रमादाभ्याम्
apramādābhyām
अप्रमादाभ्यः
apramādābhyaḥ
Ablative अप्रमादायाः / अप्रमादायै²
apramādāyāḥ / apramādāyai²
अप्रमादाभ्याम्
apramādābhyām
अप्रमादाभ्यः
apramādābhyaḥ
Genitive अप्रमादायाः / अप्रमादायै²
apramādāyāḥ / apramādāyai²
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादायाम्
apramādāyām
अप्रमादयोः
apramādayoḥ
अप्रमादासु
apramādāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अप्रमाद (apramāda)
Singular Dual Plural
Nominative अप्रमादम्
apramādam
अप्रमादे
apramāde
अप्रमादानि / अप्रमादा¹
apramādāni / apramādā¹
Vocative अप्रमाद
apramāda
अप्रमादे
apramāde
अप्रमादानि / अप्रमादा¹
apramādāni / apramādā¹
Accusative अप्रमादम्
apramādam
अप्रमादे
apramāde
अप्रमादानि / अप्रमादा¹
apramādāni / apramādā¹
Instrumental अप्रमादेन
apramādena
अप्रमादाभ्याम्
apramādābhyām
अप्रमादैः / अप्रमादेभिः¹
apramādaiḥ / apramādebhiḥ¹
Dative अप्रमादाय
apramādāya
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Ablative अप्रमादात्
apramādāt
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Genitive अप्रमादस्य
apramādasya
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादे
apramāde
अप्रमादयोः
apramādayoḥ
अप्रमादेषु
apramādeṣu
Notes
  • ¹Vedic

References edit