इरावती

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Adjective

edit

इरावती (irāvatī)

  1. feminine singular of इरावत् (irāvat)

Proper noun

edit

इरावती (irāvatī) stemf

  1. (geography) Ravi (a river in India and Pakistan)
  2. (Vedic religion) the Ravi river personified as a goddess
  3. epithet of Durgā, the wife of Rudra (BhP.)

Declension

edit
Feminine ī-stem declension of इरावती (irāvatī)
Singular Dual Plural
Nominative इरावती
irāvatī
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावत्यः / इरावतीः¹
irāvatyaḥ / irāvatīḥ¹
Vocative इरावति
irāvati
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावत्यः / इरावतीः¹
irāvatyaḥ / irāvatīḥ¹
Accusative इरावतीम्
irāvatīm
इरावत्यौ / इरावती¹
irāvatyau / irāvatī¹
इरावतीः
irāvatīḥ
Instrumental इरावत्या
irāvatyā
इरावतीभ्याम्
irāvatībhyām
इरावतीभिः
irāvatībhiḥ
Dative इरावत्यै
irāvatyai
इरावतीभ्याम्
irāvatībhyām
इरावतीभ्यः
irāvatībhyaḥ
Ablative इरावत्याः / इरावत्यै²
irāvatyāḥ / irāvatyai²
इरावतीभ्याम्
irāvatībhyām
इरावतीभ्यः
irāvatībhyaḥ
Genitive इरावत्याः / इरावत्यै²
irāvatyāḥ / irāvatyai²
इरावत्योः
irāvatyoḥ
इरावतीनाम्
irāvatīnām
Locative इरावत्याम्
irāvatyām
इरावत्योः
irāvatyoḥ
इरावतीषु
irāvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Burmese: ဧရာဝတီ (erawa.ti)

References

edit