Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of इरावत् (írāvat).

Pronunciation edit

Proper noun edit

ऐरावत (airāvatá) stemm

  1. (literary) produced from the ocean.
  2. (Hinduism) Name of Indra's white elephant.
  3. Name of a mythical serpent.

Declension edit

Masculine a-stem declension of ऐरावत (airāvatá)
Singular Dual Plural
Nominative ऐरावतः
airāvatáḥ
ऐरावतौ / ऐरावता¹
airāvataú / airāvatā́¹
ऐरावताः / ऐरावतासः¹
airāvatā́ḥ / airāvatā́saḥ¹
Vocative ऐरावत
aírāvata
ऐरावतौ / ऐरावता¹
aírāvatau / aírāvatā¹
ऐरावताः / ऐरावतासः¹
aírāvatāḥ / aírāvatāsaḥ¹
Accusative ऐरावतम्
airāvatám
ऐरावतौ / ऐरावता¹
airāvataú / airāvatā́¹
ऐरावतान्
airāvatā́n
Instrumental ऐरावतेन
airāvaténa
ऐरावताभ्याम्
airāvatā́bhyām
ऐरावतैः / ऐरावतेभिः¹
airāvataíḥ / airāvatébhiḥ¹
Dative ऐरावताय
airāvatā́ya
ऐरावताभ्याम्
airāvatā́bhyām
ऐरावतेभ्यः
airāvatébhyaḥ
Ablative ऐरावतात्
airāvatā́t
ऐरावताभ्याम्
airāvatā́bhyām
ऐरावतेभ्यः
airāvatébhyaḥ
Genitive ऐरावतस्य
airāvatásya
ऐरावतयोः
airāvatáyoḥ
ऐरावतानाम्
airāvatā́nām
Locative ऐरावते
airāvaté
ऐरावतयोः
airāvatáyoḥ
ऐरावतेषु
airāvatéṣu
Notes
  • ¹Vedic

References edit