Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /kɾiː.ɖɪ.kɑː/, [kɾiː.ɖɪ.käː]

Noun

edit

क्रीडिका (krīḍikāf

  1. Alternative spelling of क्रीड़िका (krīṛikā)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root क्रीड् (krīḍ, to play) +‎ -इका (-ikā, doer).

Pronunciation

edit

Noun

edit

क्रीडिका (krīḍikā) stemf (masculine क्रीडक)

  1. (neologism) a female player

Declension

edit
Feminine ā-stem declension of क्रीडिका
singular dual plural
nominative क्रीडिका (krīḍikā) क्रीडिके (krīḍike) क्रीडिकाः (krīḍikāḥ)
accusative क्रीडिकाम् (krīḍikām) क्रीडिके (krīḍike) क्रीडिकाः (krīḍikāḥ)
instrumental क्रीडिकया (krīḍikayā)
क्रीडिका¹ (krīḍikā¹)
क्रीडिकाभ्याम् (krīḍikābhyām) क्रीडिकाभिः (krīḍikābhiḥ)
dative क्रीडिकायै (krīḍikāyai) क्रीडिकाभ्याम् (krīḍikābhyām) क्रीडिकाभ्यः (krīḍikābhyaḥ)
ablative क्रीडिकायाः (krīḍikāyāḥ)
क्रीडिकायै² (krīḍikāyai²)
क्रीडिकाभ्याम् (krīḍikābhyām) क्रीडिकाभ्यः (krīḍikābhyaḥ)
genitive क्रीडिकायाः (krīḍikāyāḥ)
क्रीडिकायै² (krīḍikāyai²)
क्रीडिकयोः (krīḍikayoḥ) क्रीडिकानाम् (krīḍikānām)
locative क्रीडिकायाम् (krīḍikāyām) क्रीडिकयोः (krīḍikayoḥ) क्रीडिकासु (krīḍikāsu)
vocative क्रीडिके (krīḍike) क्रीडिके (krīḍike) क्रीडिकाः (krīḍikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas