क्रीडिका

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kɾiː.ɖɪ.kɑː/, [kɾiː.ɖɪ.käː]

Noun edit

क्रीडिका (krīḍikāf

  1. Alternative spelling of क्रीड़िका (krīṛikā)

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root क्रीड् (krīḍ, to play) +‎ -इका (-ikā, doer).

Pronunciation edit

Noun edit

क्रीडिका (krīḍikā) stemf (masculine क्रीडक)

  1. (neologism) a female player

Declension edit

Feminine ā-stem declension of क्रीडिका (krīḍikā)
Singular Dual Plural
Nominative क्रीडिका
krīḍikā
क्रीडिके
krīḍike
क्रीडिकाः
krīḍikāḥ
Vocative क्रीडिके
krīḍike
क्रीडिके
krīḍike
क्रीडिकाः
krīḍikāḥ
Accusative क्रीडिकाम्
krīḍikām
क्रीडिके
krīḍike
क्रीडिकाः
krīḍikāḥ
Instrumental क्रीडिकया / क्रीडिका¹
krīḍikayā / krīḍikā¹
क्रीडिकाभ्याम्
krīḍikābhyām
क्रीडिकाभिः
krīḍikābhiḥ
Dative क्रीडिकायै
krīḍikāyai
क्रीडिकाभ्याम्
krīḍikābhyām
क्रीडिकाभ्यः
krīḍikābhyaḥ
Ablative क्रीडिकायाः / क्रीडिकायै²
krīḍikāyāḥ / krīḍikāyai²
क्रीडिकाभ्याम्
krīḍikābhyām
क्रीडिकाभ्यः
krīḍikābhyaḥ
Genitive क्रीडिकायाः / क्रीडिकायै²
krīḍikāyāḥ / krīḍikāyai²
क्रीडिकयोः
krīḍikayoḥ
क्रीडिकानाम्
krīḍikānām
Locative क्रीडिकायाम्
krīḍikāyām
क्रीडिकयोः
krīḍikayoḥ
क्रीडिकासु
krīḍikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas