क्रीणाति

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *krináHti, from Proto-Indo-European *kʷrinéh₂ti, from *kʷreyh₂-.

Cognate with Manichaean Middle Persian xryn (to buy), Old Irish crenaid, Old Church Slavonic крьнути (krĭnuti), Ancient Greek ἐπριάμην (epriámēn).[1] The long ī is unexpected and metrically represents kriṇā́ti with short i.

Pronunciation edit

Verb edit

क्रीणाति (krīṇā́ti) third-singular present indicative (root क्री, class 9, type P)[2]

  1. to buy, purchase

Conjugation edit

Present: क्रीणाति (krīṇā́ti), क्रीणीते (krīṇīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्रीणाति
krīṇā́ti
क्रीणीतः
krīṇītáḥ
क्रीणन्ति
krīṇánti
क्रीणीते
krīṇīté
क्रीणाते
krīṇā́te
क्रीणते
krīṇáte
Second क्रीणासि
krīṇā́si
क्रीणीथः
krīṇītháḥ
क्रीणीथ
krīṇīthá
क्रीणीषे
krīṇīṣé
क्रीणाथे
krīṇā́the
क्रीणीध्वे
krīṇīdhvé
First क्रीणामि
krīṇā́mi
क्रीणीवः
krīṇīváḥ
क्रीणीमः
krīṇīmáḥ
क्रीणे
krīṇé
क्रीणीवहे
krīṇīváhe
क्रीणीमहे
krīṇīmáhe
Imperative
Third क्रीणातु
krīṇā́tu
क्रीणीताम्
krīṇītā́m
क्रीणन्तु
krīṇántu
क्रीणीताम्
krīṇītā́m
क्रीणाताम्
krīṇā́tām
क्रीणताम्
krīṇátām
Second क्रीणीहि
krīṇīhí
क्रीणीतम्
krīṇītám
क्रीणीत
krīṇītá
क्रीणीष्व
krīṇīṣvá
क्रीणाथाम्
krīṇā́thām
क्रीणीध्वम्
krīṇīdhvám
First क्रीणानि
krīṇā́ni
क्रीणाव
krīṇā́va
क्रीणाम
krīṇā́ma
क्रीणै
krīṇaí
क्रीणावहै
krīṇā́vahai
क्रीणामहै
krīṇā́mahai
Optative/Potential
Third क्रीणीयात्
krīṇīyā́t
क्रीणीयाताम्
krīṇīyā́tām
क्रीणीयुः
krīṇīyúḥ
क्रीणीत
krīṇītá
क्रीणीयाताम्
krīṇīyā́tām
क्रीणीरन्
krīṇīrán
Second क्रीणीयाः
krīṇīyā́ḥ
क्रीणीयातम्
krīṇīyā́tam
क्रीणीयात
krīṇīyā́ta
क्रीणीथाः
krīṇīthā́ḥ
क्रीणीयाथाम्
krīṇīyā́thām
क्रीणीध्वम्
krīṇīdhvám
First क्रीणीयाम्
krīṇīyā́m
क्रीणीयाव
krīṇīyā́va
क्रीणीयाम
krīṇīyā́ma
क्रीणीय
krīṇīyá
क्रीणीवहि
krīṇīváhi
क्रीणीमहि
krīṇīmáhi
Participles
क्रीणत्
krīṇát
क्रीणान
krīṇāná
Imperfect: अक्रीणात् (ákrīṇāt), अक्रीणीत (ákrīṇīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्रीणात्
ákrīṇāt
अक्रीणीताम्
ákrīṇītām
अक्रीणन्
ákrīṇan
अक्रीणीत
ákrīṇīta
अक्रीणाताम्
ákrīṇātām
अक्रीणत
ákrīṇata
Second अक्रीणाः
ákrīṇāḥ
अक्रीणीतम्
ákrīṇītam
अक्रीणीत
ákrīṇīta
अक्रीणीथाः
ákrīṇīthāḥ
अक्रीणाथाम्
ákrīṇāthām
अक्रीणीध्वम्
ákrīṇīdhvam
First अक्रीणाम्
ákrīṇām
अक्रीणीव
ákrīṇīva
अक्रीणीम
ákrīṇīma
अक्रीणि
ákrīṇi
अक्रीणीवहि
ákrīṇīvahi
अक्रीणीमहि
ákrīṇīmahi

Related terms edit

Descendants edit

References edit

  1. ^ Cheung, Johnny (2007) “*xraiH”, in Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, page 446
  2. ^ Monier Williams (1899) “क्रीणाति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 321.