क्षालयति

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *kʷsel-, related to Old Norse skola (to wash).

Pronunciation edit

Verb edit

क्षालयति (kṣālayati) third-singular present indicative (root क्षल्, class 10, type P, present)

  1. to wash, cleanse

Conjugation edit

Present: क्षालयति (kṣāláyati), क्षालयते (kṣāláyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्षालयति
kṣāláyati
क्षालयतः
kṣāláyataḥ
क्षालयन्ति
kṣāláyanti
क्षालयते
kṣāláyate
क्षालयेते
kṣāláyete
क्षालयन्ते
kṣāláyante
Second क्षालयसि
kṣāláyasi
क्षालयथः
kṣāláyathaḥ
क्षालयथ
kṣāláyatha
क्षालयसे
kṣāláyase
क्षालयेथे
kṣāláyethe
क्षालयध्वे
kṣāláyadhve
First क्षालयामि
kṣāláyāmi
क्षालयावः
kṣāláyāvaḥ
क्षालयामः
kṣāláyāmaḥ
क्षालये
kṣāláye
क्षालयावहे
kṣāláyāvahe
क्षालयामहे
kṣāláyāmahe
Imperative
Third क्षालयतु
kṣāláyatu
क्षालयताम्
kṣāláyatām
क्षालयन्तु
kṣāláyantu
क्षालयताम्
kṣāláyatām
क्षालयेताम्
kṣāláyetām
क्षालयन्ताम्
kṣāláyantām
Second क्षालय
kṣāláya
क्षालयतम्
kṣāláyatam
क्षालयत
kṣāláyata
क्षालयस्व
kṣāláyasva
क्षालयेथाम्
kṣāláyethām
क्षालयध्वम्
kṣāláyadhvam
First क्षालयानि
kṣāláyāni
क्षालयाव
kṣāláyāva
क्षालयाम
kṣāláyāma
क्षालयै
kṣāláyai
क्षालयावहै
kṣāláyāvahai
क्षालयामहै
kṣāláyāmahai
Optative/Potential
Third क्षालयेत्
kṣāláyet
क्षालयेताम्
kṣāláyetām
क्षालयेयुः
kṣāláyeyuḥ
क्षालयेत
kṣāláyeta
क्षालयेयाताम्
kṣāláyeyātām
क्षालयेरन्
kṣāláyeran
Second क्षालयेः
kṣāláyeḥ
क्षालयेतम्
kṣāláyetam
क्षालयेत
kṣāláyeta
क्षालयेथाः
kṣāláyethāḥ
क्षालयेयाथाम्
kṣāláyeyāthām
क्षालयेध्वम्
kṣāláyedhvam
First क्षालयेयम्
kṣāláyeyam
क्षालयेव
kṣāláyeva
क्षालयेम
kṣāláyema
क्षालयेय
kṣāláyeya
क्षालयेवहि
kṣāláyevahi
क्षालयेमहि
kṣāláyemahi
Participles
क्षालयत्
kṣāláyat
क्षालयमान / क्षालयान¹
kṣāláyamāna / kṣālayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अक्षालयत् (ákṣālayat), अक्षालयत (ákṣālayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्षालयत्
ákṣālayat
अक्षालयताम्
ákṣālayatām
अक्षालयन्
ákṣālayan
अक्षालयत
ákṣālayata
अक्षालयेताम्
ákṣālayetām
अक्षालयन्त
ákṣālayanta
Second अक्षालयः
ákṣālayaḥ
अक्षालयतम्
ákṣālayatam
अक्षालयत
ákṣālayata
अक्षालयथाः
ákṣālayathāḥ
अक्षालयेथाम्
ákṣālayethām
अक्षालयध्वम्
ákṣālayadhvam
First अक्षालयम्
ákṣālayam
अक्षालयाव
ákṣālayāva
अक्षालयाम
ákṣālayāma
अक्षालये
ákṣālaye
अक्षालयावहि
ákṣālayāvahi
अक्षालयामहि
ákṣālayāmahi

References edit

  • Monier Williams (1899) “क्षालयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 327.
  • Heijden, Vincent (2018): The Shared Lexicon Of Baltic, Slavic, AND Germanic, p. 31