Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit चिक्कण (cikkaṇa). Doublet of चिकना (ciknā).

Pronunciation

edit
  • (Delhi) IPA(key): /t͡ʃɪk.kəɳ/, [t͡ʃɪk̚.kɐ̃ɳ]

Adjective

edit

चिक्कण (cikkaṇ) (indeclinable)

  1. (literary) Synonym of चिकना (ciknā, smooth, slippery)

Noun

edit

चिक्कण (cikkaṇm

  1. (rare) the betel nut
    Synonyms: सुपारी (supārī), पूगफल (pūgphal), छाली (chālī), ताम्बूल (tāmbūl)

Declension

edit
Declension of चिक्कण (masc cons-stem)
singular plural
direct चिक्कण
cikkaṇ
चिक्कण
cikkaṇ
oblique चिक्कण
cikkaṇ
चिक्कणों
cikkaṇõ
vocative चिक्कण
cikkaṇ
चिक्कणो
cikkaṇo

Further reading

edit

Prakrit

edit

Adjective

edit

चिक्कण (cikkaṇa)

  1. Devanagari script form of 𑀘𑀺𑀓𑁆𑀓𑀡 (smooth)

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

From चिक्क (cikka, gummy matter in eyes, lime), either of substrate or of sound-symbolic origin.

Pronunciation

edit

Adjective

edit

चिक्कण (cikkáṇa) stem

  1. smooth, glossy
  2. slippery
  3. bland
  4. unctuous, greasy

Declension

edit
Masculine a-stem declension of चिक्कण
singular dual plural
nominative चिक्कणः (cikkáṇaḥ) चिक्कणौ (cikkáṇau)
चिक्कणा¹ (cikkáṇā¹)
चिक्कणाः (cikkáṇāḥ)
चिक्कणासः¹ (cikkáṇāsaḥ¹)
accusative चिक्कणम् (cikkáṇam) चिक्कणौ (cikkáṇau)
चिक्कणा¹ (cikkáṇā¹)
चिक्कणान् (cikkáṇān)
instrumental चिक्कणेन (cikkáṇena) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणैः (cikkáṇaiḥ)
चिक्कणेभिः¹ (cikkáṇebhiḥ¹)
dative चिक्कणाय (cikkáṇāya) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणेभ्यः (cikkáṇebhyaḥ)
ablative चिक्कणात् (cikkáṇāt) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणेभ्यः (cikkáṇebhyaḥ)
genitive चिक्कणस्य (cikkáṇasya) चिक्कणयोः (cikkáṇayoḥ) चिक्कणानाम् (cikkáṇānām)
locative चिक्कणे (cikkáṇe) चिक्कणयोः (cikkáṇayoḥ) चिक्कणेषु (cikkáṇeṣu)
vocative चिक्कण (cíkkaṇa) चिक्कणौ (cíkkaṇau)
चिक्कणा¹ (cíkkaṇā¹)
चिक्कणाः (cíkkaṇāḥ)
चिक्कणासः¹ (cíkkaṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of चिक्कणा
singular dual plural
nominative चिक्कणा (cikkáṇā) चिक्कणे (cikkáṇe) चिक्कणाः (cikkáṇāḥ)
accusative चिक्कणाम् (cikkáṇām) चिक्कणे (cikkáṇe) चिक्कणाः (cikkáṇāḥ)
instrumental चिक्कणया (cikkáṇayā)
चिक्कणा¹ (cikkáṇā¹)
चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणाभिः (cikkáṇābhiḥ)
dative चिक्कणायै (cikkáṇāyai) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणाभ्यः (cikkáṇābhyaḥ)
ablative चिक्कणायाः (cikkáṇāyāḥ)
चिक्कणायै² (cikkáṇāyai²)
चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणाभ्यः (cikkáṇābhyaḥ)
genitive चिक्कणायाः (cikkáṇāyāḥ)
चिक्कणायै² (cikkáṇāyai²)
चिक्कणयोः (cikkáṇayoḥ) चिक्कणानाम् (cikkáṇānām)
locative चिक्कणायाम् (cikkáṇāyām) चिक्कणयोः (cikkáṇayoḥ) चिक्कणासु (cikkáṇāsu)
vocative चिक्कणे (cíkkaṇe) चिक्कणे (cíkkaṇe) चिक्कणाः (cíkkaṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of चिक्कणी
singular dual plural
nominative चिक्कणी (cikkáṇī) चिक्कण्यौ (cikkáṇyau)
चिक्कणी¹ (cikkáṇī¹)
चिक्कण्यः (cikkáṇyaḥ)
चिक्कणीः¹ (cikkáṇīḥ¹)
accusative चिक्कणीम् (cikkáṇīm) चिक्कण्यौ (cikkáṇyau)
चिक्कणी¹ (cikkáṇī¹)
चिक्कणीः (cikkáṇīḥ)
instrumental चिक्कण्या (cikkáṇyā) चिक्कणीभ्याम् (cikkáṇībhyām) चिक्कणीभिः (cikkáṇībhiḥ)
dative चिक्कण्यै (cikkáṇyai) चिक्कणीभ्याम् (cikkáṇībhyām) चिक्कणीभ्यः (cikkáṇībhyaḥ)
ablative चिक्कण्याः (cikkáṇyāḥ)
चिक्कण्यै² (cikkáṇyai²)
चिक्कणीभ्याम् (cikkáṇībhyām) चिक्कणीभ्यः (cikkáṇībhyaḥ)
genitive चिक्कण्याः (cikkáṇyāḥ)
चिक्कण्यै² (cikkáṇyai²)
चिक्कण्योः (cikkáṇyoḥ) चिक्कणीनाम् (cikkáṇīnām)
locative चिक्कण्याम् (cikkáṇyām) चिक्कण्योः (cikkáṇyoḥ) चिक्कणीषु (cikkáṇīṣu)
vocative चिक्कणि (cíkkaṇi) चिक्कण्यौ (cíkkaṇyau)
चिक्कणी¹ (cíkkaṇī¹)
चिक्कण्यः (cíkkaṇyaḥ)
चिक्कणीः¹ (cíkkaṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चिक्कण
singular dual plural
nominative चिक्कणम् (cikkáṇam) चिक्कणे (cikkáṇe) चिक्कणानि (cikkáṇāni)
चिक्कणा¹ (cikkáṇā¹)
accusative चिक्कणम् (cikkáṇam) चिक्कणे (cikkáṇe) चिक्कणानि (cikkáṇāni)
चिक्कणा¹ (cikkáṇā¹)
instrumental चिक्कणेन (cikkáṇena) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणैः (cikkáṇaiḥ)
चिक्कणेभिः¹ (cikkáṇebhiḥ¹)
dative चिक्कणाय (cikkáṇāya) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणेभ्यः (cikkáṇebhyaḥ)
ablative चिक्कणात् (cikkáṇāt) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणेभ्यः (cikkáṇebhyaḥ)
genitive चिक्कणस्य (cikkáṇasya) चिक्कणयोः (cikkáṇayoḥ) चिक्कणानाम् (cikkáṇānām)
locative चिक्कणे (cikkáṇe) चिक्कणयोः (cikkáṇayoḥ) चिक्कणेषु (cikkáṇeṣu)
vocative चिक्कण (cíkkaṇa) चिक्कणे (cíkkaṇe) चिक्कणानि (cíkkaṇāni)
चिक्कणा¹ (cíkkaṇā¹)
  • ¹Vedic

Descendants

edit
  • Prakrit: 𑀘𑀺𑀓𑁆𑀓𑀡 (cikkaṇa) (see there for further descendants)

Noun

edit

चिक्कण (cikkáṇa) stemn

  1. any smooth liquid, gum
  2. the betel nut
    Synonyms: see Thesaurus:बिम्बु

Declension

edit
Neuter a-stem declension of चिक्कण
singular dual plural
nominative चिक्कणम् (cikkáṇam) चिक्कणे (cikkáṇe) चिक्कणानि (cikkáṇāni)
चिक्कणा¹ (cikkáṇā¹)
accusative चिक्कणम् (cikkáṇam) चिक्कणे (cikkáṇe) चिक्कणानि (cikkáṇāni)
चिक्कणा¹ (cikkáṇā¹)
instrumental चिक्कणेन (cikkáṇena) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणैः (cikkáṇaiḥ)
चिक्कणेभिः¹ (cikkáṇebhiḥ¹)
dative चिक्कणाय (cikkáṇāya) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणेभ्यः (cikkáṇebhyaḥ)
ablative चिक्कणात् (cikkáṇāt) चिक्कणाभ्याम् (cikkáṇābhyām) चिक्कणेभ्यः (cikkáṇebhyaḥ)
genitive चिक्कणस्य (cikkáṇasya) चिक्कणयोः (cikkáṇayoḥ) चिक्कणानाम् (cikkáṇānām)
locative चिक्कणे (cikkáṇe) चिक्कणयोः (cikkáṇayoḥ) चिक्कणेषु (cikkáṇeṣu)
vocative चिक्कण (cíkkaṇa) चिक्कणे (cíkkaṇe) चिक्कणानि (cíkkaṇāni)
चिक्कणा¹ (cíkkaṇā¹)
  • ¹Vedic

Further reading

edit