Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *čáwdati, from Proto-Indo-European *(s)kéwd-e-ti, from *(s)kewd- (to shoot, throw). Cognate with Persian چست (čost, quick, active), Russian кида́ть (kidátʹ), Old English sċēotan (whence English shoot).

Pronunciation edit

Verb edit

चोदति (códati) third-singular present indicative (root चुद्, class 1, type UP, present)

  1. to incite

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चोदितुम् (códitum)
Undeclinable
Infinitive चोदितुम्
códitum
Gerund चोदित्वा
coditvā́
Participles
Masculine/Neuter Gerundive चोद्य / चोदितव्य / चोदनीय
códya / coditavya / codanīya
Feminine Gerundive चोद्या / चोदितव्या / चोदनीया
códyā / coditavyā / codanīyā
Masculine/Neuter Past Passive Participle चोदित
coditá
Feminine Past Passive Participle चोदिता
coditā́
Masculine/Neuter Past Active Participle चोदितवत्
coditávat
Feminine Past Active Participle चोदितवती
coditávatī
Present: चोदति (códati), चोदते (códate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोदति
códati
चोदतः
códataḥ
चोदन्ति
códanti
चोदते
códate
चोदेते
códete
चोदन्ते
códante
Second चोदसि
códasi
चोदथः
códathaḥ
चोदथ
códatha
चोदसे
códase
चोदेथे
códethe
चोदध्वे
códadhve
First चोदामि
códāmi
चोदावः
códāvaḥ
चोदामः
códāmaḥ
चोदे
códe
चोदावहे
códāvahe
चोदामहे
códāmahe
Imperative
Third चोदतु
códatu
चोदताम्
códatām
चोदन्तु
códantu
चोदताम्
códatām
चोदेताम्
códetām
चोदन्ताम्
códantām
Second चोद
códa
चोदतम्
códatam
चोदत
códata
चोदस्व
códasva
चोदेथाम्
códethām
चोदध्वम्
códadhvam
First चोदानि
códāni
चोदाव
códāva
चोदाम
códāma
चोदै
códai
चोदावहै
códāvahai
चोदामहै
códāmahai
Optative/Potential
Third चोदेत्
códet
चोदेताम्
códetām
चोदेयुः
códeyuḥ
चोदेत
códeta
चोदेयाताम्
códeyātām
चोदेरन्
códeran
Second चोदेः
códeḥ
चोदेतम्
códetam
चोदेत
códeta
चोदेथाः
códethāḥ
चोदेयाथाम्
códeyāthām
चोदेध्वम्
códedhvam
First चोदेयम्
códeyam
चोदेव
códeva
चोदेम
códema
चोदेय
códeya
चोदेवहि
códevahi
चोदेमहि
códemahi
Participles
चोदत्
códat
चोदमान
códamāna
Imperfect: अचोदत् (ácodat), अचोदत (ácodata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोदत्
ácodat
अचोदताम्
ácodatām
अचोदन्
ácodan
अचोदत
ácodata
अचोदेताम्
ácodetām
अचोदन्त
ácodanta
Second अचोदः
ácodaḥ
अचोदतम्
ácodatam
अचोदत
ácodata
अचोदथाः
ácodathāḥ
अचोदेथाम्
ácodethām
अचोदध्वम्
ácodadhvam
First अचोदम्
ácodam
अचोदाव
ácodāva
अचोदाम
ácodāma
अचोदे
ácode
अचोदावहि
ácodāvahi
अचोदामहि
ácodāmahi
Future: चोदिष्यति (codiṣyáti), चोदिष्यते (codiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोदिष्यति
codiṣyáti
चोदिष्यतः
codiṣyátaḥ
चोदिष्यन्ति
codiṣyánti
चोदिष्यते
codiṣyáte
चोदिष्येते
codiṣyéte
चोदिष्यन्ते
codiṣyánte
Second चोदिष्यसि
codiṣyási
चोदिष्यथः
codiṣyáthaḥ
चोदिष्यथ
codiṣyátha
चोदिष्यसे
codiṣyáse
चोदिष्येथे
codiṣyéthe
चोदिष्यध्वे
codiṣyádhve
First चोदिष्यामि
codiṣyā́mi
चोदिष्यावः
codiṣyā́vaḥ
चोदिष्यामः
codiṣyā́maḥ
चोदिष्ये
codiṣyé
चोदिष्यावहे
codiṣyā́vahe
चोदिष्यामहे
codiṣyā́mahe
Participles
चोदिष्यत्
codiṣyát
चोदिष्यमाण
codiṣyámāṇa
Conditional: अचोदिष्यत् (ácodiṣyat), अचोदिष्यत (ácodiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोदिष्यत्
ácodiṣyat
अचोदिष्यताम्
ácodiṣyatām
अचोदिष्यन्
ácodiṣyan
अचोदिष्यत
ácodiṣyata
अचोदिष्येताम्
ácodiṣyetām
अचोदिष्यन्त
ácodiṣyanta
Second अचोदिष्यः
ácodiṣyaḥ
अचोदिष्यतम्
ácodiṣyatam
अचोदिष्यत
ácodiṣyata
अचोदिष्यथाः
ácodiṣyathāḥ
अचोदिष्येथाम्
ácodiṣyethām
अचोदिष्यध्वम्
ácodiṣyadhvam
First अचोदिष्यम्
ácodiṣyam
अचोदिष्याव
ácodiṣyāva
अचोदिष्याम
ácodiṣyāma
अचोदिष्ये
ácodiṣye
अचोदिष्यावहि
ácodiṣyāvahi
अचोदिष्यामहि
ácodiṣyāmahi
Aorist: अचोदीत् (ácodīt), अचोदिष्ट (ácodiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोदीत्
ácodīt
अचोदिष्टाम्
ácodiṣṭām
अचोदिषुः
ácodiṣuḥ
अचोदिष्ट
ácodiṣṭa
अचोदिषाताम्
ácodiṣātām
अचोदिषत
ácodiṣata
Second अचोदीः
ácodīḥ
अचोदिष्टम्
ácodiṣṭam
अचोदिष्ट
ácodiṣṭa
अचोदिष्ठाः
ácodiṣṭhāḥ
अचोदिषाथाम्
ácodiṣāthām
अचोदिढ्वम्
ácodiḍhvam
First अचोदिषम्
ácodiṣam
अचोदिष्व
ácodiṣva
अचोदिष्म
ácodiṣma
अचोदिषि
ácodiṣi
अचोदिष्वहि
ácodiṣvahi
अचोदिष्महि
ácodiṣmahi
Benedictive/Precative: चोद्यात् (codyā́t), चोदिषीष्ट (codiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चोद्यात्
codyā́t
चोद्यास्ताम्
codyā́stām
चोद्यासुः
codyā́suḥ
चोदिषीष्ट
codiṣīṣṭá
चोदिषीयास्ताम्¹
codiṣīyā́stām¹
चोदिषीरन्
codiṣīrán
Second चोद्याः
codyā́ḥ
चोद्यास्तम्
codyā́stam
चोद्यास्त
codyā́sta
चोदिषीष्ठाः
codiṣīṣṭhā́ḥ
चोदिषीयास्थाम्¹
codiṣīyā́sthām¹
चोदिषीढ्वम्
codiṣīḍhvám
First चोद्यासम्
codyā́sam
चोद्यास्व
codyā́sva
चोद्यास्म
codyā́sma
चोदिषीय
codiṣīyá
चोदिषीवहि
codiṣīváhi
चोदिषीमहि
codiṣīmáhi
Notes
  • ¹Uncertain
Perfect: चचोद (cacóda), चचोदे (cacodé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चचोद
cacóda
चचोदतुः
cacodátuḥ
चचोदुः
cacodúḥ
चचोदे
cacodé
चचोदाते
cacodā́te
चचोदिरे
cacodiré
Second चचोदिथ
cacóditha
चचोदथुः
cacodáthuḥ
चचोद
cacodá
चचोदिषे
cacodiṣé
चचोदाथे
cacodā́the
चचोदिध्वे
cacodidhvé
First चचोद
cacóda
चचोदिव
cacodivá
चचोदिम
cacodimá
चचोदे
cacodé
चचोदिवहे
cacodiváhe
चचोदिमहे
cacodimáhe
Participles
चचोद्वांस्
cacodvā́ṃs
चचोदान
cacodāná

Descendants edit