टिप्पणी

Hindi edit

Etymology edit

Borrowed from Sanskrit टिप्पणी (ṭippaṇī), from टिप्पण (ṭippaṇa) +‎ -ई ().

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʈɪp.pə.ɳiː/, [ʈɪp̚.pɐ.ɳiː]

Noun edit

टिप्पणी (ṭippaṇīf

  1. comment, statement
    Synonym: कमेंट (kameṇṭ)

Declension edit

Sanskrit edit

Alternative forms edit

Etymology edit

टिप्प् (ṭipp, to note) +‎ -अणी (-aṇī).

Pronunciation edit

Noun edit

टिप्पणी (ṭippaṇī) stemf (root टिप्प्)

  1. a gloss, comment

Declension edit

Feminine ī-stem declension of टिप्पणी (ṭippaṇī)
Singular Dual Plural
Nominative टिप्पणी
ṭippaṇī
टिप्पण्यौ / टिप्पणी¹
ṭippaṇyau / ṭippaṇī¹
टिप्पण्यः / टिप्पणीः¹
ṭippaṇyaḥ / ṭippaṇīḥ¹
Vocative टिप्पणि
ṭippaṇi
टिप्पण्यौ / टिप्पणी¹
ṭippaṇyau / ṭippaṇī¹
टिप्पण्यः / टिप्पणीः¹
ṭippaṇyaḥ / ṭippaṇīḥ¹
Accusative टिप्पणीम्
ṭippaṇīm
टिप्पण्यौ / टिप्पणी¹
ṭippaṇyau / ṭippaṇī¹
टिप्पणीः
ṭippaṇīḥ
Instrumental टिप्पण्या
ṭippaṇyā
टिप्पणीभ्याम्
ṭippaṇībhyām
टिप्पणीभिः
ṭippaṇībhiḥ
Dative टिप्पण्यै
ṭippaṇyai
टिप्पणीभ्याम्
ṭippaṇībhyām
टिप्पणीभ्यः
ṭippaṇībhyaḥ
Ablative टिप्पण्याः
ṭippaṇyāḥ
टिप्पणीभ्याम्
ṭippaṇībhyām
टिप्पणीभ्यः
ṭippaṇībhyaḥ
Genitive टिप्पण्याः
ṭippaṇyāḥ
टिप्पण्योः
ṭippaṇyoḥ
टिप्पणीनाम्
ṭippaṇīnām
Locative टिप्पण्याम्
ṭippaṇyām
टिप्पण्योः
ṭippaṇyoḥ
टिप्पणीषु
ṭippaṇīṣu
Notes
  • ¹Vedic

References edit