दूरवाणी

Sanskrit edit

Alternative scripts edit

Etymology edit

From दूर (dūra) +‎ वाणी (vāṇī) (compare with Thai โทรศัพท์ (too-rá-sàp), Lao ໂທລະສັບ (thō la sap) and Khmer ទូរស័ព្ទ (tuurĕəʼsap) all from दूर (dūra) +‎ शब्द (śabda); Bengali দূরভাষা (durbhaśa) and Gujarati દૂરભાષ (dūrbhāṣ) from दूरभाष (dūrabhāṣa) from दूर (dūra) +‎ भाष (bhāṣa)).

Pronunciation edit

Noun edit

दूरवाणी (dūravāṇī) stemf

  1. (neologism) telephone, cellphone
    Synonym: दूरभाष (dūrabhāṣa)
    तस्य दूरवाणी सङ्ख्या का?tasya dūravāṇī saṅkhyā kā?What is his phone number?
    सा यदा दूरवाण्या तस्य स्वरं श्रुतवती तदा एव तस्याः सर्वाणि कष्टानि विस्मृतवती
    sā yadā dūravāṇyā tasya svaraṃ śrutavatī tadā eva tasyāḥ sarvāṇi kaṣṭāni vismṛtavatī
    When she heard his voice by the phone she completely forgot all her problems.
    अहो आपणात् बहिः एव छत्रं विस्मृतवतीइदानीम् एव दूरवाण्या आपनकः आहूतव्यः
    aho āpaṇāt bahiḥ eva chatraṃ vismṛtavatī. idānīm eva dūravāṇyā āpanakaḥ āhūtavyaḥ
    Oh I forgot the umbrella outside the shop itself. Now itself the shopkeeper needs to be called by the phone.
  2. (neologism) phone call
    मम कृते काऽपि दूरवाणी आगता वा?mama kṛte kāʼpi dūravāṇī āgatā vā?Any phone call for me? (Literally: Did any phone call came for me?)
    भवतः कृते दूरवाणी आगता आसीत्bhavataḥ kṛte dūravāṇī āgatā āsītThere was a phone call for you.

Declension edit

Feminine ī-stem declension of दूरवाणी (dūravāṇī)
Singular Dual Plural
Nominative दूरवाणी
dūravāṇī
दूरवाण्यौ / दूरवाणी¹
dūravāṇyau / dūravāṇī¹
दूरवाण्यः / दूरवाणीः¹
dūravāṇyaḥ / dūravāṇīḥ¹
Vocative दूरवाणि
dūravāṇi
दूरवाण्यौ / दूरवाणी¹
dūravāṇyau / dūravāṇī¹
दूरवाण्यः / दूरवाणीः¹
dūravāṇyaḥ / dūravāṇīḥ¹
Accusative दूरवाणीम्
dūravāṇīm
दूरवाण्यौ / दूरवाणी¹
dūravāṇyau / dūravāṇī¹
दूरवाणीः
dūravāṇīḥ
Instrumental दूरवाण्या
dūravāṇyā
दूरवाणीभ्याम्
dūravāṇībhyām
दूरवाणीभिः
dūravāṇībhiḥ
Dative दूरवाण्यै
dūravāṇyai
दूरवाणीभ्याम्
dūravāṇībhyām
दूरवाणीभ्यः
dūravāṇībhyaḥ
Ablative दूरवाण्याः
dūravāṇyāḥ
दूरवाणीभ्याम्
dūravāṇībhyām
दूरवाणीभ्यः
dūravāṇībhyaḥ
Genitive दूरवाण्याः
dūravāṇyāḥ
दूरवाण्योः
dūravāṇyoḥ
दूरवाणीनाम्
dūravāṇīnām
Locative दूरवाण्याम्
dūravāṇyām
दूरवाण्योः
dūravāṇyoḥ
दूरवाणीषु
dūravāṇīṣu
Notes
  • ¹Vedic

Derived terms edit